SOIL-Tech
संस्कृतम् अन्यभारतीयाभाषा-प्रौद्योगिकी

सम्मेलनकेन्द्रम्, जवाहरलाल-नेहरू-विश्वविद्यालयः , नवदेहली

15-17 फ़रवरी 2019

Click for Hindi, English , Bangla, Maithili , Manipuri , Malayalam , Konkani and Garhwali Version
  • Home
  • CFP
  • Organizers
  • Committee
  • Invited Speakers
  • Schedule
  • Sponsors

 

प्रेरणा उद्देश्यञ्च

भारतीयभाषाप्रौद्योगिकी अद्य अतीव गभीरावस्थायां संतिष्ठते। एकस्मिन् पक्षे भाषिकाः सांस्कृतिकाश्च विविधता: भाषाभ्यः स्वच्छन्दतां स्वतन्त्रताञ्च प्रयच्छन्ति तत्रैव अन्यस्मिन् पक्षे प्रौद्योगिकीनां तत्सम्बद्धानां सामग्रीणामभावेन अस्याः विकासगतिः अवरुद्धा दृश्यते। भारते द्वाविंशति राजभाषाणां तथा च समग्राणां एकषष्ठ्योत्तरसप्तदशसहस्र भाषाणां वैभिन्ये संगणकीयजटिलतानाञ्च मध्ये संस्कृतस्य परम्परा, मानकं, व्याकरणं, स्वीकार्यता तथा च सर्वेषामेकसूत्रपिधानात्मिका क्षमता च भाषाप्रौद्योगिकीसमुदायान् आकर्षन्ति ।

संस्कृतस्य प्रभावः सर्वासु भारतीय-भाषासु अपितु भारतीयसंस्कृतौ, जनमानसे च महान् वर्तते एवञ्च प्रौद्योगिकीदृष्ट्यापि महत्वपूर्णो वर्तते। सर्वा: भाषाः संस्कृत-सम्बद्धाः तथा च सर्वाः लिपयः अयं प्रभाव: ब्राह्मीत: निर्गताः।

एतदतिरिक्तं पाणिनीयपद्धतिः, शब्दकोशः भाषासाहित्यिकमानदण्डाश्च समग्रेषु भाषा-मानचित्रेषु प्रभावोत्पादकाः दरीदृश्यते। इमां भूमिकां तथा च तथ्यानि भारतीयभाषासु भारतसर्वकारैः इयं संधार्य त्रिदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी जवाहरलालनेहरुविश्वविद्यालय:-भाषामञ्चयोश्च संयुक्ततत्त्वावधाने समायोजिता वर्तते यया (संङ्गोष्ठ्या) भारतीयभाषासु प्रौद्योगिक्याः वास्तविकी स्थितिः नूतनश्च दिशानिर्देश: ज्ञाता स्यात्।

‘एसओआईएल-टेक’ इति संङ्गोष्ठ्या: मुख्यानि समुद्देश्यानि समवाप्तो भवेत् –
  • अनुसूचिताभ्याः द्वाविंशति भारतीयभाषाभ्यः श्वेतपत्रनिर्माणम्
  • संस्कृतसहितासु सर्वासु भारतीयभाषासु विविधस्तराणां भाषासंसाधनानां निर्माणं तथा तत्प्रचारसम्बद्धायाः कठिनतायाः परीक्षा
  • भारतीयभाषासंसाधननिर्मातॄणां तदुपयोगकर्तॄणाञ्च मध्ये विचारार्थं विमर्शार्थञ्च स्थाननिर्माणम्
  • भारतीयभाषासम्बद्धानां महत्त्वपूर्णप्रौद्योगिकीनां निर्माणार्थं समर्पितनिर्मातृसमूहनिर्माणम्
विषय-विवरणम्

    विगतवर्षेषु भाषाप्रौद्योगिकीसम्बद्धानि बहूनि संसाधनानि विकसितानि समुपलब्धानि च वर्तन्ते अथ च श्वेत-पत्रसन्दर्भे प्रयोगयोग्यानांप्रौद्योगिकीनां विकासे नानागतिविधयः दरीदृश्यन्ते। अतः 'भारतीयभाषाप्रौद्योगिकी' इत्यस्य ईयू-परियोजना ‘मेटा-नेट’ इत्याधारितदिशानिर्देशानुसारेण निमितं ‘श्वेतपत्र’ विशेषरुपेण ‘एसओआईएल-टेक’ सम्मेलनस्य विचारणीयं तत्वं प्रचालितेषु विविधोपक्रमेष्वपि भाषाप्रौद्योगिकीनां तत्सम्बद्धसामग्रीणाञ्च नितान्तमभावमालक्ष्य वर्तिष्यते।

अथ च भारतीय-भाषा-तकनीकी-संसाधनविषयसम्बद्धानि नैकविषयेषु शोधपत्राणि प्रस्तोतुं समाहूयन्ते, यथा - तकनीकी तथा नीतिस्थितिः -

  • निगमः - पाठ्यम्, भाषणम्, बहुआयामी, पद्धतयः, अन्तर्लेखः, उपकरणञ्च
  • डिजिटल-मानविकी
  • ई-अधिगमः (ई-लर्निंग)
  • रूपात्मक-व्याकरणम्
  • परम्परागत-गणना (हेरिटेज कंप्यूटिंग)
  • सूचना-निष्कर्षणं पुनर्प्राप्तिश्च
  • प्राकृतिक-भाषा-संसाधनाय भाषा-स्रोतः
  • शब्दकोशः यान्त्रिक-पठनीय-शब्दकोशश्च
  • यान्त्रिकोsनुवादः
  • सत्तामीमांसा-विषयकः
  • प्राचीन-पाण्डुलिपीनां डिजिटलीकरणाय प्रविधयः
  • डिजिटल-पुस्तकालयः
  • वाक्-प्रौद्योगिकी
  • भाषासंसाधनानुप्रयोगाणां कृते मानकाः विनिर्देशाः वा
  • वेब-सेमेन्टिक्स

शोधपत्रप्रविष्टिसमीक्षयोश्च सञ्चालनं तकनीकीरूपेण वर्तिष्यते। समीक्षाप्रक्रिया डबल-ब्लाइंड इति माध्यमेन वर्तिष्यते।

 
संस्कृतम् अन्यभारतीयाभाषा-प्रौद्योगिकी

दिनाङ्कः- शुक्रवारः- रविवार:, 15-17 फ़रवरी 2019 

स्थानम्- सम्मेलनकेन्द्रम्, ज.ने.वि., नवदेहली

वेब-पटलम्-

  • मुख्य-वेबपटलम् - http://sanskrit.jnu.ac.in/conf/soiltech1
  • शोधपत्र-प्रेषणाय - https://easychair.org/conferences/?conf=soiltech2018

  • दिनाङ्कः 

    अगस्त 12, 2018 शोधपत्रस्य अन्तिम-तिथिः
    अक्टूबर 10, 2018 स्वीकृत-पत्राणां सूचना
    अक्टूबर 25, 2018 कैमरा-रेडी-पत्रस्य अन्तिम-तिथिः
    अक्टूबर 12, 2018 पोस्टरपत्रस्य अन्तिम-तिथिः
    अक्टूबर 20, 2018 स्वीकृत-पोस्टर-पत्राणां सूचना
    फ़रवरी 15-17, 2019 सम्मेलनम्

    प्रविष्ट्य:

    शोध-पत्रं मौलिकमप्रकाशितं च भवेत्। प्रत्येकं शोध-पत्रस्य समीक्षा कार्यक्रम-समितेः त्रिसदस्यैः संपत्स्यते।

    स्वीकृत-शोधपत्रम् 10-20 पृष्ठात्मकम् (श्वेतपत्राणां कृते), 10 पृष्ठात्मकम् (शोधपत्राणां कृते) एवञ्च सम्मेलने लघु-शोधपत्राणां / पोस्टर-पत्रस्य प्रस्तुतिः 5-पृष्ठात्मकं भवेत्, यस्याः प्रस्तुतिः मौखिकरूपेण पोस्टर-रूपेण वा भवेत्।

    ‘एसओआईएल-टेक’, ‘स्टाइल-शीट्’ इत्यनुसारेणैव शोधपत्र-प्रारूपितं भवेत्, यस्याः सूचना एसओआईएल-टेक-2019 इति वेब-पटले वर्तते। कृपया पूर्णशोधपत्रम् EasyChair (https://easychair.org/conferences/?conf=soiltech2018) इति माध्यमेन पीडीएफ प्रारूपे प्रेषयन्तु। शोधपत्र संग्रहस्य प्रकाशनं गरुड़प्रकाशन: इति संस्थाया: भविष्यति।

    शोधपत्र-प्रस्तुतेः अधोनिर्दिष्ट-श्रेण्यः सन्ति-

  • पूर्ण-शोधपत्रम् (10 - पृष्ठात्मकम्)
  • लघु-शोधपत्रम् (प्रगतिकार्यम् - 5 - पृष्ठात्मकम्)

    विगतवर्षेषु भाषाप्रौद्योगिकीसम्बद्धानि बहूनि संसाधनानि विकसितानि समुपलब्धानिच वर्तन्ते अथ च श्वेत-पत्रसन्दर्भे प्रयोगयोग्यानांप्रौद्योगिकीनां विकासे नानागतिविधयः दरीदृश्यन्ते। अतः 'भारतीयभाषाप्रौद्योगिकी' इत्यस्य ईयू-परियोजना ‘मेटा-नेट’ इत्याधारितदिशानिर्देशानुसारेण निमितः ‘श्वेतपत्र’ विशेषरुपेण ‘एसओआईएल-टेक’ सम्मेलनस्य विचारणीयं तत्त्वं प्रचालितेषु विविधोपक्रमेष्वपि भाषाप्रौद्योगिकीनां तत्सम्बद्धसामग्रीणाञ्च नितान्तमभावमालक्ष्य वर्तिष्यते। अथ च भारतीय-भाषा-तकनीकी-संसाधनविषयसमबद्धानि नैकविषयेषु शोधपत्राणि प्रस्तोतुं समाहूयन्ते, यथा - तकनीकी तथा नीतिस्थितिः -

    • निगमः - पाठ्यम्, भाषणम्, बहुआयामी, पद्धतयः, अन्तर्लेखः, उपकरणञ्च
    • डिजिटल-मानविकी
    • ई-अधिगमः (ई-लर्निंग)
    • रूपात्मक-व्याकरणम्
    • परम्परागत-गणना (हेरिटेज कंप्यूटिंग)
    • सूचना-निष्कर्षणं पुनर्प्राप्तिश्च
    • प्राकृतिक-भाषा-संसाधनाय भाषा-स्रोतः
    • शब्दकोशः यान्त्रिक-पठनीय-शब्दकोशश्च
    • यान्त्रिकोsनुवादः
    • सत्तामीमांसा-विषयकः
    • प्राचीन-पाण्डुलिपीनां डिजिटलीकरणाय प्रविधयः
    • डिजिटल-पुस्तकालयः
    • वाक्-प्रौद्योगिकी
    • भाषासंसाधनानुप्रयोगाणां कृते मानकाः विनिर्देशाः वा
    • वेब-सेमेन्टिक्स

    शोधपत्रप्रविष्टिसमीक्षयोश्च सञ्चालनं तकनीकीरूपेण वर्तिष्यते। समीक्षाप्रक्रिया डबल-ब्लाइंड इति माध्यमेन वर्तिष्यते।

    अन्य: सूचनाया: हेतु कृपय: निम्नलिङ्क: पश्यन्तु http://sanskrit.jnu.ac.in/conf/soiltech1/index.jsp

    आयोजन-कर्तारौ
    • गिरीशनाथझा:, जवाहरलालनेहरू विश्वविद्यालयः, नवदेहली
    • वृषभप्रसादजैनः, भारतीय-भाषामंचः एवं म.गां.अ.हिं.वि.वि.,वर्धा
    आयोजन प्रबंधक:

    अतुलकुमारः ओझा, वरिष्ठ-एनएलपी-अनुसन्धान-अभियन्ता, एमटीईपी-परियोजना, ज.ने.वि.वि  shashwatup9k@gmail.com

  •  

    आयोजन-कर्तारौ

    गिरीशनाथझा:, जवाहरलालनेहरू विश्वविद्यालयः, नवदेहली
    वृषभप्रसादजैनः, भारतीय-भाषामंचः एवं म.गां.अ.हिं.वि.वि.,वर्धा

    आयोजनसमितेः विवरणम्

    गिरीशनाथझा:
    आचार्यः - संगणकीय-भाषाविज्ञानम्
    संकायाध्यक्षः, संस्कृत-प्राच्यविद्याध्ययनसंस्थानम्,
    ज.ने.वि, नवदेहली - 110067
    दूरभाषः - 91-11-26741308 (का.) ईमेल् girishjha@gmail.com

    गिरीशनाथ-झा, संगणकीयभाषाविज्ञानस्य आचार्यः, संस्कृत-प्राच्यविद्याध्ययनसंस्थानम्, ज.ने.वि इत्यस्य संकायाध्यक्षश्च वर्तते। अयं भाषाविज्ञानकेन्द्रस्थ भाषासाहित्य-संस्कृति-अध्ययन-विभागे, ज.ने.विश्वविद्यालये आचार्यरूपेण समवर्ती-संकायसदस्योऽपि वर्तते। अयं सेंटर-फॉर-इंडिक-स्टडीज, मैसाचुसेट्स-विश्वविद्यालये, डार्टमाउथ, एम.ए. यूएसए इत्यत्र 2009-2012, 2013 वर्षे योग्यकार्ता-स्टेट-यूनिवर्सिटी, इंडोनेशिया देशे, 2014 एवं नवम्बर 2016 वर्षे जर्मनीदेशस्य वुर्जबर्ग-विश्वविद्यालये अतिथि-आचार्यरूपेण आसीत्। जून 2016 में वर्षे इटलीदेशस्य फ्लोरेंस-विश्वविद्यालयेऽपि अतिथि-आचार्यरूपेण आसीत्। आचार्येण ज.ने.विश्वविद्यालय:तः भाषाविज्ञाने (संगणकीय-भाषाविज्ञानम्) विद्यावारिधिं सम्प्राप्तः, पुनश्च 1999 वर्षे संयुक्त-राज्य-अमेरिकायाः इलिनॉय-विश्वविद्यालय:तः भाषाविज्ञानक्षेत्रे (प्राकृतिक-भाषा-इंटरफेस) द्वितीय-स्नातकोत्तरमपि लब्धः। अयं 2002 इत्यतः ज.ने.विश्वविद्यालये अध्यापनकार्ये संलग्नः। इतः प्राक् अनेन संयुक्त-राज्य-अमेरिकायां सॉफ्टवेयर-अभियन्ता-रूपेण कार्यं कृतः। आचार्य-झा-वर्यस्य शोधरुचयः भारतीय-भाषाणां निगमः मानकश्च, संस्कृत-हिन्दी-भाषाविज्ञानम्, संगणकीय-कोशविज्ञानम्, यान्त्रिकानुवादः, प्राकृतिक-भाषा-इंटरफेस, ई-अधिगमः, अन्तर्जालाधारित-प्रौद्योगिकी, आरडीबीएमएस-तकनीकी, सॉफ्टवेयर-डिजाइन स्थानीयकरणञ्च वर्तन्ते। अनेन परामर्शदातारूपेण एलडीसी (पेंसिल्वेनियाविश्वविद्यालये), माइक्रोसॉफ्ट कॉर्प. एवं माइक्रोसॉफ्ट-रिसर्च-इंडिया इत्यादि-संस्थानां कृते कार्यं सम्पादितम्। 2012 वर्षे माइक्रोसॉफ्ट इत्यस्य बिंग-ट्रांसलेटर कृते अंग्रेजी-उर्दू-यान्त्रिकानुवाद-निर्माणाय सहयोगं दत्तवन्तः। वर्तमाने प्रमुख-भारतीय-भाषाणां कृते पैरलल-एनोटेटेड-कॉर्पोरा संवर्धनाय निर्माणाय च 17 भारतीय-विश्वविद्यालयानां संघस्य नेतृत्वं निर्वहन्ति ।

    वृषभप्रसादजैनः
    आचार्यः निदेशक:श्च भाषा-विद्यापीठम्,
    महात्‍मा गांधी अन्तरराष्‍ट्रीय-हिन्दी-विश्‍वविद्यालयम्, वर्धा -442001
    दूरभाषः - 011-91-522-2732703 ई-मेल् vrashabh.jain@gmail.com

    वृषभप्रसादजैनः, भाषाविज्ञाने एवं भारतीय-भाषायाः विविधायामेषु शोधकार्यैः सह साहित्‍यस्य नानाविधासु सर्जनात्‍मक-वैचारिक-लेखने संलग्नः। अनेन राष्‍ट्रीयान्तराष्‍ट्रीयस्‍तरेषु नैकसम्‍मेलनेषु आलेख-पाठम् एवं विश्‍व-संस्‍कृत-सम्‍मेलने, नीदरलैण्‍ड्स भारतीय-व्‍याकरण-सत्रस्य आध्‍यक्षमपि निर्वोढम्। अमेरिका-यूरोपीय-देशस्थ नैकविश्‍वविद्यालयेषु अतिथि-व्‍याख्‍याता आसीत्। संस्‍कृतस्य पारम्परिक-शिक्षया सह भाषाविज्ञान-विषयकम् अधुनातन विषयेषु अध्‍ययनम् अनुसंधानञ्च कृतम्। अस्य 'बाहुबलीयम्' काव्‍यकृतिः उ.प्र. संस्‍कृत-संस्‍थानेन पुरस्‍कृतः। आचार्यः पं. विद्यानिवास-मिश्रवर्येण सह भारतीय-भाषा-तत्‍वमीमांसा-विश्‍वकोशस्य सहायक-सम्पादकः आसीत्। क.मा.मुंशी-हिंदी संस्थायां तथा भाषाविज्ञान-विद्यापीठे च शोधकार्यम्, भोपाल-विश्‍वविद्यालये; सम्पूर्णानन्दसंस्‍कृतविश्‍वविद्यालये, वाराणसी; लखनऊ-विश्‍वविद्यालये अध्‍यापनं शोध-निर्देशनञ्च। वर्तमाने महात्‍मा-गांधी-अन्तरराष्‍ट्रीय-हिन्दी-विश्‍वविद्यालयस्य महत्‍वपूर्ण-योजनासु (1) हिन्दीव्‍याकरणम्; (2) समसामयिक-हिंदी-प्रयोगकोशम् इत्यनयोः निर्देशने संपादने च संलग्‍नः एवञ्च लखनऊस्थ भाषा-केन्द्रे आचार्यरूपेण निदेशक:रूपेण च कार्यरतः। वर्तमाने अयं वर्धा-मुख्‍यालये महात्‍मा-गांधी-अन्तरराष्‍ट्रीय-हिन्दी-विश्‍वविद्यालयस्य भाषा-विद्यापीठे आचार्यः निदेशक:श्च च वर्तते।

     

    आयोजन-समितिः

    • अतुलकोठारी, भारतीय भाषा मंच:
    • अनुपमशुक्लः, एबीवी-आईआईआईटी, ग्वालियर्
    • ईश्वरदयालकंसल:, भारतीय भाषा मंच:
    • सन्तोषकुमारशुक्लः, जवाहरलालनेहरू विश्वविद्यालयः, नवदेहली
    • बृजेशपाण्डेयः, जवाहरलालनेहरू विश्वविद्यालयः, नवदेहली
    • रजनीशकुमारमिश्रः, जवाहरलालनेहरू विश्वविद्यालयः, नवदेहली
    • मलखानसिंह:, जवाहरलालनेहरू विश्वविद्यालयः, नवदेहली

    कार्यक्रम-समिति:

    • आदिल अमिन काक़:, कश्मीर-विश्वविद्यालय:
    • अरुल मोज़ी:, हैदराबाद-विश्वविद्यालय:
    • आसिफ इक़बाल:, भारतीय प्रौद्यौगिकी संस्थानम्, पटना
    • अनिल कुमार सिंह:, भारतीय प्रौद्यौगिकी संस्थानम्, वाराणसी-हिन्दू-विश्वविद्यालयः, बनारस
    • अनुपम बासु, निदेशक:, एनआईआईटी, दुर्गापुर
    • बोगडन बेबीच्, लीड्स-विश्वविद्यालय:, यूके
    • दीप्ति मिश्रा शर्मा, आईआईआईटी, हैदराबाद
    • दीवाकर मिश्रा, ईजेडीआई, अहमदाबाद
    • डोरोथी बेरमेन, विज्ञान एवं तकनीकी नार्वेजिअयन-विश्वविद्यालयः (एनटीएनयू)
    • एलिजाबेथ शेरली, आई.आई.टी.एम्.-केरलः, त्रिवेन्द्रम्
    • ईशा बनर्जी, गूगल, यूएसए
    • गिरीशनाथझा:, जवाहर लाल नेहरू-विश्वविद्यालय:, नवदेहली
    • ज्योति डीपावर, गोवा-विश्वविद्यालय:
    • करुणेश अरोड़ा, सीडैक नोएडा
    • कलिक बाली, एमएसआरआई, बैंगलोर
    • लार्स हेलन, एनटीएनयू, नॉर्वे
    • मल्हार कुलकर्णी, आईआईटी बॉम्बे
    • मंजी भद्रा, बांकुरा-विश्वविद्यालय:, पश्चिम बंग:
    • मासिमो मोनाग्लिया, फ्लोरेंस-विश्वविद्यालय:, इटली
    • मोनोजित चौधरी, एमएसआरआई बैंगलोर
    • नारायण चौधरी, सीआईआईएल, मैसूर
    • निलाद्री शेखर दाश, आईएसआई कोलकुता
    • पंचानन मोहंती, हैदराबाद-विश्वविद्यालय:
    • पिंकी नैनवानी, कॉग्निजेंट टेक्नॉलजी सोल्यूशन्स, बैंगलोर
    • पुष्पक: भट्टाचार्य:, निदेशक:, आईआईटी पटना
    • राहुल गर्ग, आईआईटी-दिल्ली,नवदेहली
    • रितेश कुमार, आगरा-विश्वविद्यालय:, आगरा
    • एस.एस. अग्रवाल, केआईआईटी, गुड़गांव, भारतम्
    • शान्तनु चौधरी, निदेशक:, सीएएआरइ पिलानी
    • शिवाजी बंदोपाध्याय, निदेशक:, एनआईटी, सिलचर
    • सचिन कुमार, सीडैक-पूणे
    • सोभा एल, निदेशक:, एयू-केबीसी रिसर्च सेंटर, अन्ना-विश्वविद्यालय:
    • सुभाष चंद्र:, दिल्ली-विश्वविद्यालय:
    • स्वर्ण लता, प्रमुख, टीडीआईएल, एमसीआईटी, भारत-सर्वकार:
    • विशाल गोयल, पंजाबी-विश्वविद्यालय:, पटियाला
    • वृषभ प्रसाद जैन, भारतीय भाषा मंच अर एमजीएएचयू, वर्धा

     

    शीघ्रमेव........












  • संपर्क सूत्र: - प्रो. गिरिशनाथझा: (girishjha@jnu.ac.in)