संस्कृत-वेबफलकम्
Sanskrit site
उपक्रमणिका
Home
शोधपत्राणां विषयक्षेत्राणि
Call for papers
समितयः
Committees
कार्यक्रमः
Schedule
पुनरीक्षकप्रवेशः
Reviewer login
पञ्जीकरणम्
Registration
पत्रसमर्पणम्
Paper submission
सम्पर्कः
Contact

शोधपत्राणां विषयक्षेत्राणि


सम्मेलनेऽस्मिन् भागग्रहणाय समुत्सुकाश्छात्रा अधोलिखितेषु विषयक्षेत्रेषु कमप्येकं विषयमवलम्ब्य मौलिकान्यप्रकाशितानि च शोधपत्राणि प्रस्तोतुं समाहूयन्ते-
  • वैदिकवाङ्मयम्
  • व्याकरणम्
  • ज्योतिश्शास्त्रम्
  • आयुर्वेदः
  • भाषाशास्त्रम्
  • काव्यं काव्यशास्त्रं सौन्दर्यशास्त्रञ्च
  • पुराणेतिहासः
  • संस्कृतं विज्ञानञ्च (प्रौद्योगिकजगति संस्कृतम्)
  • भारतीयदर्शनम्
  • पालिसाहित्यं प्राकृतसाहित्यञ्च
  • धर्मशास्त्रम्
  • लिपिशास्त्रम् अभिलेखशास्त्रञ्च
  • आधुनिक-संस्कृत-साहित्यम्
  • संस्कृतस्य शोधप्रविधिरनुवादप्रविधिश्च

    शोधपत्रप्रारूपम्

    महत्त्वपूर्णास्तिथयः

    पूर्णशोधपत्रप्रेषणस्यान्तिमतिथिः - २० सितम्बर २०१६
    शोधपत्राणि समीक्ष्य स्वीकृतिसूचना - ३० सितम्बर २०१६
    सम्मेलनतिथिः – १३-१४ अक्टूबर २०१६
    सम्मेलनात् परं प्रकाशनयोग्यपत्राणां प्रेषणतिथिः – ३० अक्टूबर २०१६
    प्रकाशनाय पत्रप्रेषणतिथिः – १० नवम्बर २०१६