संस्कृत-वेबफलकम्
Sanskrit site
उपक्रमणिका
Home
शोधपत्राणां विषयक्षेत्राणि
Call for papers
समितयः
Committees
कार्यक्रमः
Schedule
पुनरीक्षकप्रवेशः
Reviewer login
पञ्जीकरणम्
Registration
पत्रसमर्पणम्
Paper submission
सम्पर्कः
Contact

शोधपत्रप्रारूपम्
सामान्यनिर्देशाः –

  • पत्रस्य भाषा – संस्कृतम्
  • पत्रस्याकारः – A4
  • पत्रस्योपान्तः – उपरि -२.५से.मि., अधः-२.५से.मि, वामम्-२.५से.मि, दक्षिणम्-२.५से.मि.
  • उपशीर्षकाण्यङ्गीकर्तव्यानि
  • पङ्क्तिष्वन्तरालः – (१.०)
  • शोधसारः कूटशब्दाश्च – पत्रस्यादौ
  • सामग्रीक्रमः – शीर्षकम् >> प्रस्तोतृ-विवरणम् (प्रस्तोतुर्नाम > सम्बद्धता > ई-सन्देशः) >> शोधसारः >> कूटशब्दाः >> शोधपत्रम् (शीर्षकोपशीर्षकेषूपनिबद्धम्) >> ग्रन्थसूची

    विशेषः
    १. चयनसमितिर्विशिष्टानि हस्तलिखितपत्राण्यपि स्वीकर्तुमधिकृतास्ति।
    २. पी० पी० टी० प्रस्तुतये सर्वा अपि सुविधाः समुपकल्पिताः सन्ति।
    ३. शोधपत्रमधिकाधिकं दशपृष्ठात्मकं यावद् एव भवेत्।

    शोधपत्रं ’देवनागरी-यूनिकोड्’ इत्यत्र लेखनीयम्–


  • शीर्षकम् – १६ स्थूलाक्षरम्, केन्द्रस्थम्
  • प्रस्तोतृनाम सम्बद्धता च – १२ केन्द्रे
  • ई-सङ्केतः – ११ केन्द्रे
  • शोधसारस्य लिपिरूपम् – ११, तिर्यगक्षरम्
  • मूलशोधपत्रस्य लिपिरूपम् – १२, समानीकृतम्
  • उपशीर्षकम् १ – १४ स्थूलाक्षरम्
  • उपशीर्षकम् २ – १३ स्थूलाक्षरम्
  • अन्यान्युपशीर्षकाणि – १२ स्थूलाक्षरम्
  • ग्रन्थसूच्या लिपिरूपम् – ११

  • यदि ’देवनागरी-यूनिकोड्’ इति नोपलभ्यते तदा देवनागरी-कृतिदेव-चाणक्यादयः प्रयोक्तव्याः

  • शीर्षकम् – १८ स्थूलाक्षरम्, केन्द्रस्थम्
  • प्रस्तोतृनाम सम्बद्धता च – १२ केन्द्रे
  • ई-सङ्केतः – ११ केन्द्रे
  • शोधसारस्य लिपिरूपम् – ११, तिर्यगक्षरम्
  • मूलशोधपत्रस्य लिपिरूपम् – १२, समानीकृतम्
  • उपशीर्षकम् १ – १४ स्थूलाक्षरम्
  • उपशीर्षकम् २ – १३ स्थूलाक्षरम्
  • अन्यान्युपशीर्षकाणि – १२ स्थूलाक्षरम्
  • ग्रन्थसूच्या लिपिरूपम् – ११