Index Search for 'फलमुत्तमम्' |
Shloka: | इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च । विषये वर्तमानानां या प्रीतिरुपजायते । स काम इति मे बुद्धिः कर्मणांफलमुत्तमम् ॥ |
Reference: | 3.31.34.0.37(वनपर्व (आरण्यकपर्व)>कैरातपर्व>चतुस्त्रिंशोऽध्यायः (34)>श्लोक#37) |
Parva: | वनपर्व (आरण्यकपर्व) |
Upaparva: | कैरातपर्व |
Adhyaya: | चतुस्त्रिंशोऽध्यायः (34) |
Akhyana: | |
Search other sources: | search this word on other online resources
|