Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


प्रत्यया - प्रकरणम्

Letters or parts of words added at the end of any word to change the meaning or to add some special features to the same are called derivatives or pratyaya.In Sanskrit pratyayas are divided into five parts-

(१)तिङ् (२)सुप् (३)कृत् (४)तद्धित (५)स्त्री

तिङ् प्रत्ययाः

tin affixes are added to obtain the verb forms. They are तिप्, तस् झि .... and are added under different tense, aspect conditions to obtain 180 verb forms for a dhatu in two padas. Example - भू + तिप् --> भवति  Click here to practice

सुप् प्रत्ययाः

sup affixes are added to obtain the noun forms. They are सु, औ, जस् .... and are added under different case, number conditions to obtain 21+3 noun forms for a nominal base (pratipadika). Example - राम + सु --> रामः  Click here to practice

तद्धित प्रत्ययाः

The affixes that are used to form adjectives from nouns, nouns from adjectives, adjectives from pronouns or
adjectives from numerals words are called taddhita suffixes.(They are added only to substantives).
For example-गुण+मतुप्=गुणवान्,धन+इन्=धनिन्.

स्त्री प्रत्ययाः

The suffixes that are used to make the feminine form of a word of masculine gender are called stri pratyaya.
For example-अज+टाप्=अजा  Click here to practice

कृत् प्रत्ययाः

To form noun, pronoun, adjective and indeclinable from a root krt affixes are added. The bases formed by their
means are called krdanta.For example-पठ्+क्त=पठितः,पठ्+अनीयर्=पठनीयः.  Click here to practice
Krt affixes are added only to the roots and the bases formed with them are called krdanta.

कृदन्ताः

तव्यत्,अनीयर्- The affixes तव्यत् and अनीयर् are potential participles used in the sense of 'must be', 'fit to be'.
They are used in sentences of passive voice and impersonal voice.
Of तव्यत् तव्य and of अनीयर् अनीय remains.

The derivative bases ended in tavyat and aniyar affixes are like this-
पुँल्लिंग पठितव्यः पठितव्यौ पठितव्याः। (रामशब्दवत्)
स्त्रीलिंग पठितव्या पठितव्ये पठितव्याः। (लता शब्दवत्)
नपुंसकलिंग पठितव्यम् पठितव्ये पठितव्यानि। (फल शब्दवत्)

अनीयर्(अनीय) रूप
पुँल्लिंग पठनीयः पठनीयौ पठनीयाः (रामवत्)
स्त्रीलिंग पठनीया पठनीये पठनीयाः (लतावत्)
नपुंसकलिंग पठनीयम् पठनीये पठनीयानि (पुष्पवत्)
Derivative bases ended in tavyat affix of some prominent roots(Set and Anit)
in their masculine, feminine and neuter forms are as follows-

Set (along with इट्) roots
Root meaning tavyat-anta meaning masculine feminine neuter
अर्च् to worship अर्चितव्य what must or ought to be worshipped अर्चितव्यः अर्चितव्या अर्चितव्यम्
अर्ज् to procure अर्जितव्य what must or ought to be procured अर्जितव्यः अर्जितव्या अर्जितव्यम्
अट् to wander अटितव्य what must or ought to be wandered अटितव्यः अटितव्या अटितव्यम्
अर्ह् to worship अर्हितव्य what must or ought to be worshipped अर्हितव्यः अर्हितव्या अर्हितव्यम्
अश् to prevade अशितव्य what must or ought to be prevaded अशितव्यः अशितव्या अशितव्यम्
अस् to throw असितव्य what must or ought to be thrown असितव्यः असितव्या असितव्यम्
अस् to be भवितव्य what must or ought to be happened भवितव्यः भवितव्या भवितव्यम्
अय् to go with अयितव्य what must or ought to be gone with अयितव्यः अयितव्या अयितव्यम्
असूय to detract असूयितव्य what must or ought to be detracted सूयितव्यः असूयितव्या असूयितव्यम्
आस् to sit आसितव्य what must or ought to be sitted आसितव्यः आसितव्या आसितव्यम्
ईक्ष् to see ईक्षितव्य what must or ought to be seen ईक्षितव्यः ईक्षितव्या ईक्षितव्यम्
ईह् to aim at ईहितव्य what must or ought to be aimed at ईहितव्यः ईहितव्या ईहितव्यम्
ईश् to command ईशितव्य what must or ought to be commanded ईशितव्यः ईशितव्या ईशितव्यम्
ईड् to praise ईडितव्य what must or ought to be praised ईडितव्य ईडितव्या ईडितव्यम्
ऊह् to conjecture ऊहितव्य what must or ought to be conjectured ऊहितव्यः ऊहितव्या ऊहितव्यम्
उज्झ् to abandon उज्झितव्य what must or ought to be abandoned उज्झितव्यः उज्झितव्या उज्झितव्यम्
एध् to grow एधितव्य what must or ought to be grown एधितव्यः एधितव्या एधितव्यम्
कथ् to tell कथयितव्य what must or ought to be told कथयितव्यः कथयितव्या कथयितव्यम्
कम्प् to shake कम्पितव्य what must or ought to be shaken कम्पितव्यः कम्पितव्या कम्पितव्यम्
कम् to desire कमितव्य what must or to be desired कमितव्यः कमितव्या कमितव्यम्
क्रम् to walk क्रमितव्य what must or ought to be walked क्रमितव्यः क्रमितव्या क्रमितव्यम्
काश् to shine काशितव्य what must or ought to be shined काशितव्यः काशितव्या काशितव्यम्
क्लृप् to be able कल्पितव्य what must or ought to be able कल्पितव्यः कल्पितव्या कल्पितव्यम्
कुप् to be angry कोपितव्य what must or ought to be angered upon कोपितव्यः कोपितव्या कोपितव्यम्
कूर्द् to jump कूर्दितव्य what must or ought to be jumped कूर्दितव्यः कूर्दितव्या कूर्दितव्यम्
क्रन्द् to cry क्रन्दितव्य what must or ought to be cried क्रन्दितव्यः क्रन्दितव्या क्रन्दितव्यम्
क्लम् to be fatigued क्लमितव्य what must or ought to be fatigued क्लमितव्यः क्लमितव्या क्लमितव्यम्
कृत् to cut कर्तितव्य what must or ought to be cut कर्तितव्यः कर्तितव्या कर्तितव्यम्
कॄ to scatter करितव्य what must or ought to be scattered करितव्यः करितव्या करितव्यम्
क्रीड् to play क्रीडितव्य what must or ought to be played क्रीडितव्यः क्रीडितव्या क्रीडितव्यम्
कुत्स् to abuse कुत्सयितव्य what must or ought to be abused कुत्सयितव्य कुत्सयितव्या कुत्सयितव्यम्
कीर्त् to narrate कीर्तयितव्य what must or ought to be narrated कीर्तयितव्यः कीर्तयितव्या कीर्तयितव्यम्
क्षम् to endure क्षमितव्य(क्षन्तव्य) what must or ought to be endured क्षमितव्यः क्षमितव्या क्षमितव्यम्
क्षल् to wash क्षालितव्य what must or ought to be washed क्षालितव्यः क्षालितव्या क्षालितव्यम्
खन् to dig खनितव्य what must or ought to be digged खनितव्यः खनितव्या खनितव्यम्
खाद् to eat खादितव्य what must or ought to be eaten खादितव्यः खादितव्या खादितव्यम्
खेल् to play खेलितव्य what must or ought to be played खेलितव्यः खेलितव्या खेलितव्यम्
खण्ड् to break खण्डयितव्य what must or ought to be broken खण्डयितव्यः खण्डयितव्या खण्डयितव्यम्
गण् to count गणयितव्य what must or ought to be counted गणयितव्यः गणयितव्या गणयितव्यम्
ग्रह् to take hold of गर्हीतव्य what must or ought to taken hold of गर्हीतव्यः गर्हीतव्या गर्हीतव्यम्
गवेष् to hunt for गवेषयितव्य what must or ought to be hunted for गवेषयितव्यः गवेषयितव्या गवेषयितव्यम्
गर्ह् to blame गर्हितव्य what must or ought to be blamed गर्हितव्यः गर्हितव्या गर्हितव्यम्
गाह् to dive into गाहितव्य what must or ought to be dived into गाहितव्यः गाहितव्या गाहितव्यम्
गूह् to keep secret गूहितव्य what must or ought to be kept secret गूहितव्यः गूहितव्या गूहितव्यम्
गुम्फ to compose गुम्फितव्य what must or ought to be composed गुम्फितव्यः गुम्फितव्या गुम्फितव्यम्
गॄ to swallow गरितव्य what must or ought to be swallowed गरितव्यः गरितव्या गरितव्यम्
गद् to speak गदितव्य what must or ought to be spoken गदितव्यः गदितव्या गदितव्यम्
गर्ज् to roar गर्जितव्य what must or ought to be roared गर्जितव्यः गर्जितव्या गर्जितव्यम्
गर्व् to be proud गर्वितव्य what must or ought to be prouded गर्वितव्यः गर्वितव्या गर्वितव्यम्
गल् to pour out गलितव्य what must or ought to be poured out गलितव्यः गलितव्या गलितव्यम्
गुप् to defend गोपितव्य what must or ought to be defended गोपितव्यः गोपितव्या गोपितव्यम्
घट् to happen घटितव्य what must or ought to be happened घटितव्यः घटितव्या घटितव्यम्
घुष् to declare घोषितव्य wnat must or ought to br declared घोषितव्यः घोषितव्या घोषितव्यम्
घुट् to strike against घोटयितव्य what must or ought to be striked against घोटयितव्यः घोटयितव्या घोटयितव्यम्
घूर्ण् to move to and fro घूर्णितव्य what must or ought to be moved to and fro घूर्णितव्यः घूर्णितव्या घूर्णितव्यम्
चल् to go चलितव्य what must or ought to be gone चलितव्यः चलितव्या चलितव्यम्
चिन्त् to think चिन्तयितव्य what must or ought to be thought चिन्तयितव्यः चिन्तयितव्या चिन्तयितव्यम्
चुम्ब् to kiss चुम्बितव्य what must or ought to be kissed चुम्बितव्यः चुम्बितव्या चुम्बितव्यम्
चूष् to suck चूषितव्य what must or ought to be sucked चूषितव्यः चूषितव्या चूषितव्यम्
चेष्ट् to make efforts चेष्टितव्य what must or ought to made efforts चेष्टितव्यः चेष्टितव्या चेष्टितव्यम्
चक्ष् to speak चक्षितव्य what must or ought to be spoken चक्षितव्यः चक्षितव्या चक्षितव्यम्
चर्व् to chew चर्वितव्य what must or ought to be chewed चर्वितव्यः चर्वितव्या चर्वितव्यम्
चूर्ण् to contract चूर्णयितव्य what must or ought to be contracted चूर्णयितव्यः चूर्णयितव्या चूर्णयितव्यम्
चित्र् to paint चित्रयितव्य what must or ought to be painted चित्रयितव्यः चित्रयितव्या चित्रयितव्यम्
चिन्ह् to mark चिन्हितव्य what must or ought to be marked चिन्हितव्यः चिन्हितव्या चिन्हितव्यम्
चकाश् to shine चकाशितव्य what must or ought to be shined चकाशितव्यः चकाशितव्या चकाशितव्यम्
छुर् to cut छुरितव्य what must or ought to be cut छुरितव्यः छुरितव्या छुरितव्यम्
जन् to be born जनितव्य what must or ought to be born जनितव्यः जनितव्या जनितव्यम्
जप् to mutter जपितव्य what must or ought to be muttered जपितव्यः जपितव्या जपितव्यम्
जल्प् to murmur जल्पितव्य what must or ought to be murmured जल्पितव्यः जल्पितव्या जल्पितव्यम्
जीव् to live जीवितव्य what must or ought to be lived जीवितव्यः जीवितव्या जीवितव्यम्
ज्वल् to burn ज्वलितव्य what must or ought to be burnt ज्वलितव्यः ज्वलितव्या ज्वलितव्यम्
जॄम्भ् to yawn जृम्भितव्य what must or ought to be yawned जृम्भितव्यः जृम्भितव्या जृम्भितव्यम्
जागृ to awake जागरितव्य what must or ought to be awaken जागरितव्यः जागरितव्या जागरितव्यम्
जॄ to grow old जरीतव्य what must or ought to be grew old जरीतव्यः जरीतव्या जरीतव्यम्
टंक to bind टंकितव्य what must or ought to be bound टंकितव्यः टंकितव्या टंकितव्यम्
उत्+डी to fly up उडयितव्य what must or ought to be flown up उडयितव्यः उडयितव्या उडयितव्यम्
तॄ to swim तरितव्य what must or to be swum तरितव्यः तरितव्या तरितव्यम्
त्वर् to hurry त्वरितव्य what must or ought to be hurried त्वरितव्यः त्वरितव्या त्वरितव्यम्
तॄप् to be pleased तर्पितव्य what must or ought to be pleased तर्पितव्यः तर्पितव्या तर्पितव्यम्
त्रस् to fear त्रसितव्य what must or ought to be feared त्रसितव्यः त्रसितव्या त्रसितव्यम्
तन् to spread तनितव्य what must or ought to be spreaded तनितव्यः तनितव्या तनितव्यम्
तड्(ताड्) to beat ताडयितव्य what must or ought to be beaten ताडयितव्यः ताडयितव्या ताडयितव्यम्
तुल् to weigh तोलयितव्य what must or ought to be weighed तोलयितव्यः तोलयितव्या तोलयितव्यम्
तर्क् to suppose तर्कयितव्य what must or ought to be supposed तर्कयितव्यः तर्कयितव्या तर्कयितव्यम्
तक्ष् to pare तक्षितव्य what must or ought to be pared तक्षितव्यः तक्षितव्या तक्षितव्यम्
तर्ज् to threaten तर्जयितव्य what must or ought to be threaten तर्जयितव्यः तर्जयितव्या तर्जयितव्यम्
त्रुट् to break त्रोटयितव्य what must or ought to be broken त्रोटयितव्यः त्रोटयितव्या त्रोटयितव्यम्
द्युत् to shine द्योतितव्य what must or ought to be shined द्योतितव्यः द्योतितव्या द्योतितव्यम्
दिव् to shine देवितव्य what must or ought to be shined देवितव्यः देवितव्या देवितव्यम्
दम्भ् to deceive दम्भितव्य what must or ought to be deceived दम्भितव्यः दम्भितव्या दम्भितव्यम्
दृप् to be proud दर्पितव्य what must or ought to be proud दर्पितव्यः दर्पितव्या दर्पितव्यम्
दम् to be tamed दमितव्य what must or ought to be tamed दमितव्यः दमितव्या दमितव्यम्
दीप् to shine दीपितव्य what must or ought to be shined दीपितव्यः दीपितव्या दीपितव्यम्
दू to be sorrow दवितव्य what must or ought to be sorrwed दवितव्यः दवितव्या दवितव्यम्
दय् to pity दयितव्य what must or ought to be pitied दयितव्यः दयितव्या दयितव्यम्
दण्ड् to punish दण्डयितव्य what must or ought to be punished दण्डयितव्यः दण्डयितव्या दण्डयितव्यम्
दीक्ष् to dedicate oneself to दीक्षितव्य what must or ought to be dedicated दीक्षितव्यः दीक्षितव्या दीक्षितव्यम्
द्रुह् to bear malice द्रोग्धव्य what must or ought to be द्रोग्धव्यः द्रोग्धव्या द्रोग्धव्यम्
धाव् to run धावितव्य what must or ought to be run धावितव्यः धावितव्या धावितव्यम्
ध्वन् to sound indistinctly ध्वनितव्य what must or or ought to be sounded indistinctly ध्वनितव्यः ध्वनितव्या ध्वनितव्यम्
धूप् to heat धोपितव्य what must or ought to be heated धोपितव्यः धोपितव्या धोपितव्यम्
धुक्ष् to be kindled धोक्षितव्य what must or ought to be kindled धोक्षितव्यः धोक्षितव्या धोक्षितव्यम्
नद् to sound नदितव्य what must or ought to be sounded नदितव्यः नदितव्या नदितव्यम्
नन्द् to be pleased नन्दितव्य what must or ought to be pleased नन्दितव्यः नन्दितव्या नन्दितव्यम्
नश् to be lost नशितव्य what must or ought to be lost नशितव्यः नशितव्या नशितव्यम्
नृत् to dance नर्तितव्य what must or ought to be danced नर्तितव्यः नर्तितव्या नर्तितव्यम्
निन्द् to blame निन्दितव्य what must or ought to be blamed निन्दितव्यः निन्दितव्या निन्दितव्यम्
नर्द् to roar नर्दितव्य what must or ought to be roared नर्दितव्यः नर्दितव्या नर्दितव्यम्
पठ् to read पठितव्य what must or ought to be read पठितव्यः पठितव्या पठितव्यम्
पत् to fall पतितव्य what must or ought to be fallen पतितव्यः पतितव्या पतितव्यम्
पॄ to fill परितव्य what must or ought to be filled परितव्यः परितव्या परितव्यम्
प्रथ् to spread प्रथितव्य what must or ought to be spreaded प्रथितव्यः प्रथितव्या प्रथितव्यम्
पूज् to adore पूजितव्य what must or ought to be adorned पूजितव्यः पूजितव्या पूजितव्यम्
पाल् to protect पालयितव्य what must or ought to be protected पालयितव्यः पालयितव्या पालयितव्यम्
पीड् to hurt पीडयितव्य what must or ought to be hurted पीडयितव्यः पीडयितव्या पीडयितव्यम्
फल् to bear fruit फलितव्य what must or ought to be born fruit फलितव्यः फलितव्या फलितव्यम्
बाध् to oppress बाधितव्य what must or ought to be oppressed बाधितव्यः बाधितव्या बाधितव्यम्
भू to be भविततव्य what must or ought to be happened भविततव्यः भविततव्या भवितव्यम्
भ्रम् to roam about भ्रमितव्य what must or ought to be भ्रमितव्यः भ्रमितव्या भ्रमितव्यम्
भण् to speak भणितव्य what must or ought to be spoken भणितव्यः भणितव्या भणितव्यम्
भष् to bark भषितव्य what must or ought to be bared भषितव्यः भषितव्या भषितव्यम्
भास् to shine भासितव्य what must or ought to be shined भासितव्यः भासितव्या भासितव्यम्
भिक्ष् to beg भिक्षितव्य what must or ought to be begged भिक्षितव्यः भिक्षितव्या भिक्षितव्यम्
भर्त्स् to abuse भर्त्सयितव्य what must or ought to be abused भर्त्सयितव्यः भर्त्सयितव्या भर्त्सयितव्यम्
मिल् to be united मेलितव्य what must or ought to be united मेलितव्यः मेलितव्या मेलितव्यम्
मुद् to rejoice मोदितव्य what must or ought to be rejoiced मोदितव्यः मोदितव्या मोदितव्यम्
मुष् to steal मोषितव्य what must or ought to be stolen मोषितव्यः मोषितव्या मोषितव्यम्
मूर्च्छ् to swoon मूर्च्छितव्य what must or ought to be swooned मूर्च्छितव्यः मूर्च्छितव्या मूर्च्छितव्यम्
मन्त्र् to consult मन्त्रयितव्य what must or ought to be consulted मन्त्रयितव्यः मन्त्रयितव्या मन्त्रयितव्यम्
मार्ग् to seek मार्गयितव्य what must or ought to be sought मार्गयितव्यः मार्गयितव्या मार्गयितव्यम्
मिश्र् to mix मिश्रयितव्य what must or ought to be mixed मिश्रयितव्यः मिश्रयितव्या मिश्रयितव्यम्
याच् to beg याचितव्य what must or ought to be begged याचितव्यः याचितव्या याचितव्यम्
यत् to attempt यतितव्य what must or ought to be attempted यतितव्यः यतितव्या यतितव्यम्
यापि(याप्) to spend time यापयितव्य what must or ought to be spent time यापयितव्यः यापयितव्या यापयितव्यम्
रक्ष् to protect रक्षितव्य what must or ought to be protected रक्षितव्यः रक्षितव्या रक्षितव्यम्
रूच् to be pleased रोचितव्य what must or ought to be pleased रोचितव्यः रोचितव्या रोचितव्यम्
रूद् to cry रोदितव्य what must or ought to be cried रोदितव्यः रोदितव्या रोदितव्यम्
रच् to arrange रचयितव्य what must or ought to be arranged रचयितव्यः रचयितव्या रचयितव्यम्
लप् to talk in general लपितव्य what must or ought to be talked in general लपितव्यः लपितव्या लपितव्यम्
लिख् to write लेखितव्य what must or ought to be written लेखितव्यः लेखितव्या लेखितव्यम्
लक्ष् to notice लक्षितव्य what must or ought to be noticed लक्षितव्यः लक्षितव्या लक्षितव्यम्
लंघ् to transgress लंघितव्य what must or ought to be transgressed लंघितव्यः लंघितव्या लंघितव्यम्
लष् to long for लषितव्य what must or ought to be longed for लषितव्यः लषितव्या लषितव्यम्
अव्+लोक् to see अवलोकयितव्य what must or ought to be seen अवलोकयितव्यःअवलोकयितव्याअवलोकयितव्यम्
लोच् to see लोचितव्य what must or ought to be seen लोचितव्यः लोचितव्या लोचितव्यम्
लज्ज् to be ashamed लज्जितव्य what must or ought to be ashamed लज्जितव्यः लज्जितव्या लज्जितव्यम्
लड्(लाड्) to love लाडयितव्य what must or ought to be loved लाडयितव्यः लाडयितव्या लाडयितव्यम्
वद् to say वदितव्य what must or ought to be said वदितव्यः वदितव्या वदितव्यम्
वम् to pour out वमितव्य what must or ought to be poured out वमितव्यः वमितव्या वमितव्यम्
वाञ्छ् to wish वाञ्छितव्य what must or ought to be wished वाञ्छितव्यः वाञ्छितव्या वाञ्छितव्यम्
व्रज् to proceed वर्जितव्य what must or ought to be proceeded वर्जितव्यः वर्जितव्या वर्जितव्यम्
वृत् to exist वर्तितव्य what must or ought to be existed वर्तितव्यः वर्तितव्या वर्तितव्यम्
वॄध् to grow वर्धितव्य what must or ought to be grew वर्धितव्यः वर्धितव्या वर्धितव्यम्
वन्द् to salute वन्दितव्य what must or ought to be saluted वन्दितव्यः वन्दितव्या वन्दितव्यम्
वेप् to tremble वेपितव्य what must or ought to be trembled वेपितव्यः वेपितव्या वेपितव्यम्
व्यथ् to be afflicted व्यथितव्य what must or ought to be afflicted व्यथितव्यः व्यथितव्या व्यथितव्यम्
विद् to know वेदितव्य what must or ought to be knew वेदितव्यः वेदितव्या वेदितव्यम्
वर्ण् to explain वर्णयितव्य what must or ought to be explained वर्णयितव्यः वर्णयितव्या वर्णयितव्यम्
व्यय् to expend व्ययितव्य what must or ought to be expended व्ययितव्यः व्ययितव्या व्ययितव्यम्
शास् to govern शासितव्य what must or ought to be governed शासितव्यः शासितव्या शासितव्यम्
शुच् to be afflicted शोचितव्य what must or ought to be afflicted शोचितव्यः शोचितव्या शोचितव्यम्
शंक् to daubt शंकितव्य what must or ought to be daubted शंकितव्यः शंकितव्या शंकितव्यम्
शिक्ष् to learn शिक्षितव्य what must or ought to be learned शिक्षितव्यः शिक्षितव्या शिक्षितव्यम्
शुभ् to be happy शोभितव्य what must or ought to be happy शोभितव्यः शोभितव्या शोभितव्यम्

शम् to grow calm शमितव्य what must or ought to be grew calm शमितव्यः शमितव्या शमितव्यम्
शी to lie down शयितव्य what must or ought to be lied down शयितव्यः शयितव्या शयितव्यम्
श्रम् to be fatigued श्रमितव्य what must or ought to be fatigued श्रमितव्यः श्रमितव्या श्रमितव्यम्
श्रि to cling to श्रयितव्य what must or ought to be clung to श्रयितव्यः श्रयितव्या श्रयितव्यम्
श्वस् to breathe श्वसितव्य what must or ought to be breathen श्वसितव्यः श्वसितव्या श्वसितव्यम्
शंस् to praise शंसितव्य what must or ought to be praised शंसितव्यः शंसितव्या शंसितव्यम्
सेव् to serve सेवितव्य what must or ought to be served सेवितव्यः सेवितव्या सेवितव्यम्
सह् to forbear सहितव्य(सोढव्य) what must or ought to be forbeaden सहितव्यः(सोढव्यः) सहितव्या(सोढव्या) सहितव्यम्(सोढव्यम्)
स्पन्द् to throb स्पन्दितव्य what must or ought to be throbbed स्पन्दितव्यः स्पन्दितव्या स्पन्दितव्यम्
स्खल् to err स्खलितव्य what must or ought to be erred स्खलितव्यः स्खलितव्या स्खलितव्यम्
स्यन्द् to ooze स्यन्दितव्य what must or ought to be oozed स्यन्दितव्यः स्यन्दितव्या स्यन्दितव्यम्
स्निह् to have affection for स्नेहितव्य(स्नेढव्य) what must or ought to had affaction for स्नेहितव्यः(स्नेढव्यः) स्नेहितव्या(स्नेढव्या) स्नेहितव्यम्(स्नेढव्यम्)
स्विद् to sweat स्वेदितव्य what must or ought to be sweated स्वेदितव्यः स्वेदितव्या स्वेदितव्यम्
साध् to finish साधयितव्य what must or ought to be finished साधयितव्यः साधयितव्या साधयितव्यम्
सूच् to point out सूचयितव्य what must or ought to be pointed out सूचयितव्यः सूचयितव्या सूचयितव्यम्
स्पृह् to desire स्पृहयितव्य what must or ought to be desired स्पृहयितव्यः स्पृहयितव्या स्पृहयितव्यम्
सान्त्व् to apease सान्त्वयितव्य what must or ought to be apeased सान्त्वयितव्यः सान्त्वयितव्या सान्त्वयितव्यम्
हस् to smile हसितव्य what must or ought to be smiled हसितव्यः हसितव्या हसितव्यम्
हॄष् to be delighted हर्षितव्य what must or ought to be delighted हर्षितव्यः हर्षितव्या हर्षितव्यम्
हिंस् to kill हिंसितव्य what must or ought to be killed हिंसितव्यः हिंसितव्या हिंसितव्यम्

अनिट्(without इट्)roots


अद् to eat अत्तव्य what must or ought to be eaten अत्तव्यः अत्तव्या अत्तव्यम्
आप् to obtain आप्तव्य what must or ought to be obtained आप्तव्यः आप्तव्या आप्तव्यम्
प्र+आप् to obtain प्राप्तव्य what must or ought to be obtained प्राप्तव्यः प्राप्तव्या प्राप्तव्यम्
इ to go एतव्य what must or ought to be gone एतव्यः एतव्या एतव्यम्
अधि+इ to study अध्येतव्य what must or ought to be studied अध्येतव्यः अध्येतव्या अध्येतव्यम्
इष् to wish एष्टव्य what must or ought to be wished एष्टव्यः एष्टव्या एष्टव्यम्
कृ to do कर्त्तव्य what must or ought to be done कर्त्तव्यः कर्त्तव्या कर्त्तव्यम्
क्री to buy क्रेतव्य what must or ought to be bought क्रेतव्यः क्रेतव्या क्रेतव्यम्
क्रुध् to be angry क्रोद्धव्य what must or ought to be क्रोद्धव्यः क्रोद्धव्या क्रोद्धव्यम्
कृष् to draw क्रष्टव्य what must or ought to be क्रष्टव्यः क्रष्टव्या क्रष्टव्यम्
क्षिप् to throw क्षेप्तव्य what must or ought to be thrown क्षेप्तव्यः क्षेप्तव्या क्षेप्तव्यम्
खिद् to be depressed खेतव्य what must or ought to be depressed खेतव्यः खेतव्या खेतव्यम्
गम् to go गन्तव्य what must or ought to be gone गन्तव्यः गन्तव्या गन्तव्यम्
गै to sing गातव्य what must or ought to be sung गातव्यः गातव्या गातव्यम्
ग्लै to be weary ग्लातव्य what must or ought to be wearried ग्लातव्यः ग्लातव्या ग्लातव्यम्

घ्रा to smell घ्रातव्य what must or ought to be smelled घ्रातव्यः घ्रातव्या घ्रातव्यम्
चि to gather चेतव्य what must or ought to be gathered चेतव्यः चेतव्या चेतव्यम्
छिद् to cut छेत्तव्य what must or ought to be cut छेत्तव्यः छेत्तव्या छेत्तव्यम्
जि to conquer जेतव्य what must or ought to be conquered जेतव्यः जेतव्या जेतव्यम्
ज्ञा to know ज्ञातव्य what must or ought to be knew ज्ञातव्यः ज्ञातव्या ज्ञातव्यम्
तुद् to strike तोत्तव्य what must or ought to be तोत्तव्यः तोत्तव्या तोत्तव्यम्
तप् to penance तप्तव्य what must or ought to be तप्तव्यः तप्तव्या तप्तव्यम्
त्यज् to abandon त्यक्तव्य what must or ought to be abandoned त्यक्तव्यः त्यक्तव्या त्यक्तव्यम्

तुष् to be pleased तोष्टव्य what must or ought to be pleased तोष्टव्यः तोष्टव्या तोष्टव्यम्
त्रै to protect त्रातव्य what must or ought to be procted त्रातव्यः त्रातव्या त्रातव्यम्
दा to give दातव्य what must or ought to be given दातव्यः दातव्या दातव्यम्
दृ(द्रि) to regard दर्तव्य what must or ought to be regareded दर्तव्यः दर्तव्या दर्तव्यम्
दिश् to allow देष्टव्य what must or ought to be allowed देष्टव्यः देष्टव्या देष्टव्यम्
दृश् to see द्रष्टव्य what must or ought to be seen द्रष्टव्यः द्रष्टव्या द्रष्टव्यम्
दुह् to milk दोग्धव्य what must or ought to be milked दोग्धव्यः दोग्धव्या दोग्धव्यम्
दंश् to bite दंष्टव्य what must or ought to be दंष्टव्यः दंष्टव्या दंष्टव्यम्
दह् to burn दग्धव्य what must or ought to be burned दग्धव्यः दग्धव्या दग्धव्यम्
ध्यै to think of ध्यातव्य what must or ought to be thought of ध्यातव्यः ध्यातव्या ध्यातव्यम्
धा to bear धातव्य what must or ought to be धातव्यः धातव्या धातव्यम्
ध्मा to exhale ध्मातव्य what must or ought to be exhaled ध्मातव्यः ध्मातव्या ध्मातव्यम्
नुद् to push नोत्तव्य what must or ought to be pushed नोत्तव्यः नोत्तव्या नोत्तव्यम्
नम् to salute नन्तव्य what must or ought to be saluted नन्तव्यः नन्तव्या नन्तव्यम्
नश् to be lost नष्टव्य what must or ought to be lost नष्टव्यः नष्टव्या नष्टव्यम्
नी to carry off नेतव्य what must or ought to be carried off नेतव्यः नेतव्या नेतव्यम्
पच् to cook पक्तव्य what must or ought to be cooked पक्तव्यः पक्तव्या पक्तव्यम्
प्रच्छ् to ask प्रष्टव्य what must or ought to be asked प्रष्टव्यः प्रष्टव्या प्रष्टव्यम्
पा to drink पातव्य what must or ought to be drunk पातव्यः पातव्या पातव्यम्
पद् to go पत्तव्य what must or ought to be gone पत्तव्यः पत्तव्या पत्तव्यम्
ब्रू(वच्) to speak वक्तव्य what must or ought to be spoken वक्तव्यः वक्तव्या वक्तव्यम्
बुध् to know बोद्धव्य what must or ought to be known बोद्धव्यः बोद्धव्या बोद्धव्यम्
बध् to bind बद्धव्य what must or ought to be बद्धव्यः बद्धव्या बद्धव्यम्
भी to fear भेतव्य what must or ought to be feared भेतव्यः भेतव्या भेतव्यम्
भज् to honour भक्तव्य what must or ought to be honourd भक्तव्यः भक्तव्या भक्तव्यम्
भिद् to separate भेत्तव्य what must or ought to be seperated भेत्तव्यः भेत्तव्या भेत्तव्यम्
भुज् to eat भोक्तव्य what must or ought to be eaten भोक्तव्यः भोक्तव्या भोक्तव्यम्
भृ to attain भर्तव्य what must or ought to be attained भर्तव्यः भर्तव्या भर्तव्यम्
भा to shine भातव्य what must or ought to be shined भातव्यः भातव्या भातव्यम्
मुच् to set free मोक्तव्य what must or ought to be मोक्तव्यः मोक्तव्या मोक्तव्यम्
मा to measure मातव्य what must or ought to be measured मातव्यः मातव्या मातव्यम्
मन् to consider मन्तव्य what must or ought to be considered मन्तव्यः मन्तव्या मन्तव्यम्
मुद् to rejoice मोत्तव्य what must or ought to be rejoiced मोत्तव्यः मोत्तव्या मोत्तव्यम्
मुह् to faint मोग्धव्य what must or ought to be मोग्धव्यः मोग्धव्या मोग्धव्यम्
मृ to die मर्तव्य what must or ought to be died मर्तव्यः मर्तव्या मर्तव्यम्
म्लै to be sad म्लातव्य what must or ought to be sad म्लातव्य म्लातव्या म्लातव्यम्
मस्ज्(मज्ज्) to bathe मङ्क्तव्य what must or ought to be मङ्क्तव्यः मङ्क्तव्या मङ्क्तव्यम्
मृष् to sprinkle म्रष्टव्य what must or ought to be sprinkled म्रष्टव्यः म्रष्टव्या म्रष्टव्यम्
या to go यातव्य what must or ought to be gone यातव्यः यातव्या यातव्यम्
यज् to sacrifice यष्टव्य what must or ought to be sacrificed यष्टव्यः यष्टव्या यष्टव्यम्
यम् to check यन्तव्य what must or ought to be checked यन्तव्यः यन्तव्या यन्तव्यम्
युज् to unite योक्तव्य what must or ought to be united योक्तव्यः योक्तव्या योक्तव्यम्
युध् to fight योद्धव्य what must or ought to be fought योद्धव्यः योद्धव्या योद्धव्यम्
रूध् to oppress रोद्धव्य what must or ought to be oppressed रोद्धव्यः रोद्धव्या रोद्धव्यम्
आ+रभ् to begin आरब्धव्य what must or ought to be begun आरब्धव्यः आरब्धव्या आरब्धव्यम्
रूह् to grow रोद्धव्य what must or ought to be grown रोद्धव्यः रोद्धव्या रोद्धव्यम्
रम् to play रन्तव्य what must or ought to be played रन्तव्यः रन्तव्या रन्तव्यम्
लभ् to get लब्धव्य what must or ought to be got लब्धव्यः लब्धव्या लब्धव्यम्
लिप्(लिम्प्) to cover लेप्तव्य what must or ought to be covered लेप्तव्यः लेप्तव्या लेप्तव्यम्
लिह् to taste लेढव्य what must or ought to be tasted लेढव्यः लेढव्या लेढव्यम्
लुभ् to be perplexed लोब्धव्य what must or ought to be perplexed लोब्धव्यः लोब्धव्या लोब्धव्यम्
लुप् to confound लोप्तव्य what must or ought to be confound लोप्तव्यः लोप्तव्या लोप्तव्यम्
वच् to speak वक्तव्य what must or ought to be spoken वक्तव्यः वक्तव्या वक्तव्यम्
वस् to be वस्तव्य what must or ought to be happened वस्तव्यः वस्तव्या वस्तव्यम्
वह् to carry वोढव्य what must or ought to be carried वोढव्यः वोढव्या वोढव्यम्
वेञ्(वे) to weave वातव्य what must or ought to be weaven वातव्यः वातव्या वातव्यम्
वा to go वातव्य what must or ought to be gone वातव्यः वातव्या वातव्यम्
वप् to sow वप्तव्य what must or ought to be वप्तव्यः वप्तव्या वप्तव्यम्
प्र+विश् to enter प्रवेष्टव्य what must or ought to be entered प्रवेष्टव्यः प्रवेष्टव्या प्रवेष्टव्यम्
श्रु to hear श्रोतव्य what must or ought to be heard श्रोतव्यः श्रोतव्या श्रोतव्यम्
शक् to be able शक्तव्य what must or ought to be abled शक्तव्यः शक्तव्या शक्तव्यम्
श्लिष् to embarace श्लेष्टव्य what must or ought to be embaraced श्लेष्टव्यः श्लेष्टव्या श्लेष्टव्यम्
शुष् to dry up शोष्टव्य what must or ought to be dried up शोष्टव्यः शोष्टव्या शोष्टव्यम्
शुध् to be pure शोद्धव्य what must or ought to be pured शोद्धव्यः शोद्धव्या शोद्धव्यम्
सिंच् to pour in सेक्तव्य what must or ought to be poured in सेक्तव्यः सेक्तव्या सेक्तव्यम्
स्तु to praise स्तोतव्य what must or ought to be praised स्तोतव्यः स्तोतव्या स्तोतव्यम्
स्था to stand firm स्थातव्य what must or ought to be stood firm स्थातव्यः स्थातव्या स्थातव्यम्
स्मृ to remember स्मर्तव्य what must or ought to be remembered स्मर्तव्यः स्मर्तव्या स्मर्तव्यम्
सृज् to create स्रष्टव्य what must or ought to be created स्रष्टव्यः स्रष्टव्या स्रष्टव्यम्
स्वप् to sleep स्वप्तव्य what must or ought to be slept स्वप्तव्यः स्वप्तव्या स्वप्तव्यम्
सु to press out juice सोतव्य what must or ought to be preessed out सोतव्यः सोतव्या सोतव्यम्
हन् to kill हन्तव्य what must or ought to be killed हन्तव्यः हन्तव्या हन्तव्यम्
हु to perform sacrifice होतव्य what must or ought to be sacrifieced होतव्यः होतव्या होतव्यम्
हृ to take हर्तव्य what must or ought to be taken हर्तव्यः हर्तव्या हर्तव्यम्
ह्वे to call by name हातव्य what must or ought to be called by name हातव्यः हातव्या हातव्यम्

तव्यत् प्रत्ययान्त् शब्दानां वाक्यप्रयोगाः-
१.छात्रैः पुस्तकालये तूष्णीम् स्थातव्यम्।
(silence must be kept at library by students)
२.जनैः समाचारपत्राणि पठितव्यानि।
(Newspapers must be read by peaple)
३.बालैः गुरुः नन्तव्यः।
( The teacer must be honoured by boys)
४.बालिकया गीतं गातव्यम्।
(song must be sung by the girl)
५. त्वया भोजनं खादितव्यम्।
(Food must be eaten by you)
६.मालाकारेण पुष्पाणि चेतव्यानि।
(Flowers must be picked up by the gardener)
७.त्वया मृगः न हन्तव्यः।
(The dear must not be killed by you)
८.युष्माभिः हसितव्यम्।
(Let you laugh )
९.बालाभिः क्रीडितव्यम्।
(Let the boys play )
१०.त्वया तत्र न गन्तव्यम्।
(By you there must not be gone.)


शानच्(आन्) and शतॄ (अत्)
Participles of present tense in active voice
In Sanskrit the particple of the present active is formed by the addition of the
affixes शतृ andशानच् to a root.शतृ and शानच् are used in th sense of present for the meaning of 'being'.
For example -
खाद्+ शतृ=खादन्(eating)
गम्+शतृ=गच्छन्(going)
लभ्+शानच्=लभमानः(getting)
सेव्+शानच्=सेवमानः(serving)
1.Of शतृ अत् and of शानच् आन् remains.
2.शतृ is added with parasmaipada roots and शानच् is added with atmanepada roots.
3.By the addition of शतृ and शानच् to a root the root undergoes the same changes before it,
as before the termination of the third person plural in present tense.
4.In order to add शतृ to a root the 3rd pl.pre. form of the same is to be replased with अत्.
By replacing अन्ति of गच्छन्ति with अत्, गच्छत् is to be writen.
5.In case of the derivatives ended in शानच् the 3rd pl.pre form of the roots of 1st, 4th, 6th and 10th
classes i.e, न्ते is to be replased with "मान".For the remainng classes in the place of मान,आन is added.
By the addition of शतृ and शानच् a root acts as an adjective.For example-
1.पठन् बालः गच्छति/
2.पठन्ती बाला गच्छति/
3.पतत् पत्रम् पश्य/



शतृ प्रत्यान्त
Mesculine form
पठन् पठन्तौ पठन्तः
Feminine form
पठती पठन्त्यौ पठन्त्यः(नदीवत्)
Neuter form
पठत् पठती पठन्ति(जगत् वत्)

Mesculine form of the bases ended in शानच् affix-
लभमानः लभमानौ लभमानाः(रामवत्)
लभमाना लभमाने लभमानाः(लतावत्)
लभमानम् लभमाने लभमानानि(फलवत्)
Example
1.सेवमानः छात्रः पठति।
2.ईक्षमाना स्त्री नृत्यन्ति।
3शोभमानम् पत्रं पतति।
The derivative bases ended in शानच् are as follows-
Set(along with ईट्)roots
Root meaning form ended in शानच् meaning masculine feminine neuter
आस् to sit आसीन sitting आसीनः आसीना आसीनम्
अधि+इ to remember अधीयान remembering अधीयानः अधीयाना अधीयानम्
ईक्ष् to look ईक्षमाण looking ईक्षमाणः ईक्षमाणा ईक्षमाणम्
ईह to desire ईहमान desiring ईहमानः ईहमाना ईहमानम्
ऊह् to conjuncture ऊहमान conjuncturing ऊहमानः ऊहमाना ऊहमानम्
एध् to grow एधमान growing एधमानः एधमाना एधमानम्
कम्प् to shake कम्पमान shaking कम्पमानः कम्पमाना कम्पमानम्
कूर्द् to leap कूर्दमान leaping कूर्दमानः कूर्दमाना कूर्दमानम्
काश् to shine काशमान shining कासमानः काशमाना काशमानम्
क्लृप् to be fit for कल्पमान being fit for कल्पमानः कल्पमाना कल्पमानम्
कम् to desire कामयमान desiring कामयमानः कामयमाना कामयमानम्
कुत्स् to abuse कुत्सयमान abusing कुत्सयमानः कुत्सयमाना कुत्सयमानम्
गाह् to dive into गाहमान diving into गाहमानः गाहमाना गाहमानम्
ग्रस् to swallow ग्रासमान swallowing ग्रासमानः ग्रासमाना ग्रासमानम्
गर्ह् to blame गर्हमाण blaming गर्हमाणः गर्हमाणा गर्हमानम्
घट् to be busy with घटमान being busy with घटमानः घटमाना घटमानम्
चेष्ट् to make efforts चेष्टमान making efforts चेष्टमानः चेष्टमाना चेष्टमानम्
चक्ष् to see चक्षमान seeing चक्षमानः चक्षमाना चक्षमानम्
चकास् to shine चकासमान shining चकासमानः चकासमाना चकासमानम्
जन् to be born जायमान being born जायमानः जायमाना जायमानम्
जल्प् to murmur जल्पमान murmuring जल्पमानः जल्पमाना जल्पमानम्
जृम्भ् to yawn जृम्भमानः yawning जृम्भमानः जृम्भमाना जृम्भमानम्
उत्+डी to fly up उड्डयमान flying up उड्डयमानः उड्डयमाना उड्डयमानम्
त्रै to protect त्रायमाण protecting त्रायमाणः त्रायमाणा त्रायमानम्
त्वर् to hurry त्वरमाण hurrying त्वरमाणः त्वरमाणा त्वरमाणम्
तर्ज् to threaten तर्जमान threatening तर्जमानः तर्जमाना तर्जमानम्
त्रप् to be ashamed त्रपमाण being ashamed त्रपमाणः त्रपमाणा त्रपमाणम्
दय् to pity दयमान pitying दयमानः दयमाना दयमानम्
दीक्ष् to consecrate दीक्षमाणः consecrating दीक्षमाणः दीक्षमाणा दीक्षमाणम्
दीप् to shine दीप्यमान shining दीप्यमानः दीप्यमाना दीप्यमानम्
द्युत् to shine द्योतमान shining द्योतमानः द्योतमाना द्योतमानम्
ध्वंस् to perish ध्वंसमान perishing ध्वंसमानः ध्वंसमाना ध्वंसमानम्
पलाय् to escape प्लायमान escaping प्लायमानः प्लायमाना प्लायमानम्
प्रथ् to increase प्रथमान increasing प्रथमानः प्रथमाना प्रथमानम्
सम्+पद् to be completed सम्पद्यमान being completed सम्पद्यमानः सम्पद्यमाना सम्पद्यमानम्
बुध् to know बोधमान knowing बोधमानः बोधमाना बोधमानम्
बाध् to resist बाधमान resisting बाधमानः बाधंमाना बाधमानम्
भाष् to speak भाषमाण speaking भाषमाणः भाषमाणा भाषमाणम्
भास् to shine भासमान shining भासमानः भासमाना भासमानम्
भिक्ष् to beg भिक्षमाण begging भिक्षमाणः भिक्षमाणा भिक्षमाणम्
मन् to be proud मन्यमान being proud मन्यमानः मन्यमाना मन्यमानम्
मुद् to cleance मोदमान cleancing मोदमानः मोदमाना मोदमानम्
मृ to die म्रियमाण dieing म्रियमाणः म्रियमाणा म्रियमाणम्
याच् to beg याचमान begging याचमानः याचमाना याचमानम्
यत् to attempt यतमान Kattempting यतमानः यतमाना यतमानम्
युध् to fight युद्धमान fighting युद्धमानः युद्धमाना युद्धमानम्
रूच् to please रोचमान pleasing रोचमानः रोचमाना रोचमानम्
आ+रभ् to begin आरभमाण begining आरभमाणः आरभमाणा आरभमानम्
वि+राज् to shine विराजमान shining विराजमानः विराजमाना विराजमानम्
रम् to play रममान playing रममानः रममाना रममानम्
लभ् to get लभमान getting लभमानः लभमाना लभमानम्
लज्ज् to be ashamed लज्जमान being ashamed लज्जमानः लज्जमना लज्जमानम्
लंघ् to transgress लंघमान transgressing लंघमानः लंघमाना लंघमानम्
ली to melt लियमान melting लीयमानः लीयमाना लीयमानम्
वन्द् to praise वन्दमान praising वन्दमानः वन्दमाना वन्दमानम्
विद् to be विद्यमान being विद्यमानः विद्यमाना विद्यमानम्
वृध् to grow वर्धमान growing वर्धमानः वर्धमाना वर्धमानम्
व्यथ् to be vexed व्यथमान being vexed व्यथमनः व्यथमान व्यथमानम्
शंक् to doubt शंकमान daubting शंकमानः शंकमाना शंकमानम्
शुभ् to look beautiful शोभमान lokking beautiful शोभमानः शोभमाना शोभमानम्
शुच् to bewail शोचमान bewailing शोचमानः शोचमाना शोचमानम्
शिक्ष् to learn शिक्षमाण learning शिक्षमानः शिक्षमाना शिक्षमानम्
शी to sleep शयान sleeping शयानः शयाना शयानम्
श्लाघ् to praise श्लाघमान praising श्लाघमानः श्लाघमाना श्लाघमानम्
सह् to bear सहमान bearing सहमानः सहमाना सहमानम्
सेव् to serve सेवमान serving सेवमानः सेवमाना सेवमानम्
स्मि to smile स्मयमान smiling स्मयमानः स्म्यमाना स्मयमानम्
स्पर्ध् to rival स्पर्धमान rivaling स्पर्धमानः स्पर्धमाना स्पर्धमानम्
स्पन्द् to throb स्पन्दमान throbing स्पन्दमानः स्पन्दमाना स्पन्दमानम्
स्यन्द् to drop स्यन्दमान droping स्यन्दमानः स्यन्दमाना स्यन्दमानम्

Ubhayapadi roots(शतृ and शानच्)
Root meaning form ended in शतृ Form endng in शानच् Meaning Masculine Feminine Neuter
कृ to do कुर्वत् कुर्वाण doing कुर्वाणः कुर्वाणा कुर्वाणम्
क्री to buy क्रीणत् क्रीणान buying क्रीणानः क्रीणाना कीणानम्
कथ् to tell कथयनत् कथयमान telling कथयमानः कथयमाना कथयमानम्
ग्रह् to receive गृह्णत् ग्रहमाण receiving ग्रहमाणः ग्रहमाणा ग्रहमाणम्
गण् to count गणयत् गणयमान counting गणयमानः गणयमाना गणयमानम्
चि to collect चिन्वत् चिन्वान collecting चिन्वानः चिन्वाना चिन्वानम्
गूह् to conceal गूहत् गूहमान concealingगूहमानः गूहमाना गूहमानम्
चिन्त् to think चिन्तयत् चिन्तयमान thinking चिन्तयमानः चिन्तयमाना चिन्तयमानम्
चूर्ण् to pulverise चूर्णयत् चूर्णयमान pulverise चूर्णयमानः चूर्णयमाना चूर्णयमानम्
चुर् to steal चोरयत् चोरयमाण stealing चोरयमाणः चोरयमाणा चोरयमाणम्
ज्ञा to know जानत् जानान knowing जानानः जानाना जानानम्
तड्(ताड्) to beat ताडयत् ताडयमान beating ताडयमानः ताडयमाना ताडयमानम्
तन् to spread तन्वत् तन्वान spreading तन्वानः तन्वाना तन्वानम्
तुल् to weigh तोलयत् तोलयमान weighing तोलयमानः तोलयमाना तोलयमानम्
दा to give ददत् ददान giving ददानः ददाना ददानम्
दण्ड् to punish दण्डयत् दण्डयमान punishing दण्डयमानः दण्डायमाना दण्डयमानम्
धा to bear up दधत् दधान bearing दधानः दधाना दधानम्
दुह् to milk दुहत् दुहान milking दुहानः दुहाना दुहानम्
नी to lead नयत् नयमान leading नयमानः नयमाना नयमनम्
नुद् to incite नुदत् नुदमान inciting नुदमानः नुदमाना नुदमानम्
पच् to cook पचत् पचमान cooking पचमानः पचमाना पचमानम्
पीड् to harass पीडयत् पीडयमान harassing पीडयमानः पीडयमाना पीडयमानम्
पूज् to adore पूजयत् पुजयमान adoring पूजयमानः पूजयमाना पूजयमानम्
ब्रू to speak ब्रुवत् ब्रुवाण speaking ब्रुवाणः ब्रुवाणा ब्रुवाणम्
भक्ष् to eat भक्षयत् भक्षयमाण eating भक्षयमाणः भक्षयमाणा भक्षयमानम्
भज् to resort to भजत् भजमान resorting भजमानः भजमाना भजमानम्
भुज् to eat भुञ्जत् भुञ्जान eating भुञ्जानः भुञ्जाना भुञ्जानम्
भूष् to adorn भूषयत् भूषयमाण adorning भूषयमाणः भूषयमाणा भूषयमाणम्
भृ to nurish बिभ्रत् बिभ्राण nurishing बिभ्राणः बिभ्राणा बिभ्राणम्
मुच् to deceive मुञ्चत् मुञ्चमान deceiving मुञ्चमानः मुञ्चमाना मुञ्चमानम्
मार्ग् to seek मार्गयत् मार्गयमान seeking मार्गयमाणः मार्गयमाणा मार्गयमाणम्
मिश्र् to mix मिश्रयत् मिश्रयमाण mixing मिश्रयमणः मिश्रयमाणा मिश्रयमाणम्
यज् to worship यजत् यजमान worshipping यजमानः यजमाना यजमानम्
युज् to join युञ्जत् युञ्जमान joining युञ्जमानः युञ्जमाना युञ्जमानम्
याच् to beg याचत् याचमान begging याचमानः याचमाना याचमानम्
रच् to make रचयत् रचयमान making रचयमानः रचयमाना रचयमानम्
रञ्ज् to colour रञ्जयत् रञ्जयमान colouring रञ्जयमानः रञ्जयमाना रञ्जयमानम्
लष् to wish लषत् लषमाण wishing लषमाणः लषमाणा लषमाणम्
लिप् to anoint लिम्पत् लिम्पमान anointing लिम्पमानः लिम्पमाना लिम्पमानम्
लुप् to be confused लुपत् लुम्पमान confusing लुम्पमानः लुम्पमाना लुम्पमानम्
अव+लोक् to see अवलोकयत् अवलोकयमान seeing अवलोकयमानः अवलोकयमाना अवलोकयमानम्
लोच् to see लोचयत् लोचयमान seeing लोचयमानः लोचयमाना लोचयमानम्
वर्ण् to describe वर्णयत् वर्णयमानः describingवर्णयमानः वर्णयमानः वर्णयमाना वर्णयमानम्
वप् to sow वपत् वपमान sowing वपमानः वपमाना वपमानम्
वह् to carry वहत् वहमान carrying वहमानः वहमाना वहमानम्
विद् to know विन्दत् विन्दमान knowing विन्दमानः विन्दमाना विन्दमानम्
वृ to choose वृणत् वृणान choosing वृणानः वॄणाना वृणानम्
वेञ् to weave वयत् वयमान weaving वयमानः वयमाना वयमानम्
श्रि to have recourse to श्रयत् श्रयमाण having recourse to श्रयमाणः श्रयमाना श्रयमानम्
शप् to curse शपत् शपमान cursing शपमानः शपमाना शपमानम्
सु to go सुन्वत् सुन्वान going सुन्वानः सुन्वाना सुन्वानम्
स्तु to praise स्तुवत् स्तुवान praising स्तुवानः स्तुवाना स्तुवानम्
सिच् to sprinkle सिंचत् सिञ्चमान sprinkling सिञ्चमानः सिञ्चमाना सिञ्चमानम्
सान्त्व् conciliation सान्त्वयत् सान्त्वयमान conciliating सान्त्वमानः सान्त्वमाना सान्त्वमानम्
सूच् to pierce सूचयत् सूचयमान piercing सूचयमानः सूचयमाना सूचयमानम्

शानच् प्रत्यानतशब्दानां वाक्यप्रयोगाः -
१.नृपः दिलीपः धेनुं सेवमानः सिंहम् अपश्यत्।
King Dilipa saw a lion seving a cow.
२.पापकर्म कुर्वाणः कंसः हतः।
Kansa performing sins was killed.
३.पवनेन कम्पमानाः वृक्षाः शोभन्ते।
Trees shaking by wind looks beautiful.
४.निर्धनान् सेवमानः धनिकः प्रसीदति।

५.प्रकाशमानेन चन्द्रेण आकाशः शोभते।
sky is looking beautiful for the shining moon.
६.मोदमाना कन्या नृत्यति।
The pleasing girl dances.
७.प्रयतमानाः छात्राः परीक्षायां सफलतां लभन्ते।