Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


सन्धि-प्रकरणम्

Click here to practice Sandhi

Sandhi(सन्धि): Sandhi means the sound chages in combination of two letters coming in immediate contact with each other.
As for example- पौ+अकः=पावकः, शिव+छाया=शिच्छाया etc.

There are three types of Sandhi:

1. अच् सन्धि or स्वरसन्धि (The combination of final and initial vowels)
2. हल् सन्धि or व्यंजन सन्धि (The combination of final consonants with vowels and consonants)
3. विसर्ग सन्धि (Visargasandhi) -

स्वरसन्धि(Vowel Joining): Vowel sandhi means the changes occur in a word because of the combination of final and initial vowels.

It is of various types. Such as :

1. यण् सन्धि
2. अयादि सन्धि
3. गुण सन्धि
4. वृद्धि सन्धि
5. सवर्णदीर्घ सन्धि
6. पूर्वरूप सन्धि
7. पररूप सन्धि
8. प्रकृति भाव

सवर्णदीर्घ सन्धि : If a simple vowel, short or long, be followed by a similar vowel, short and long, the substitute for them both is the similar long vowel, is known as दीर्घ सन्धि, ( अकः सवर्णे दीर्घः ६/१/१०१)

मृग+अङ्कः मृग् आ ङ्क मृगाङ्कः
तथा+अपि तथ् आ पि तथापि
तव+आशा तव् आ शा तवाशा
सीता+आगता सीत् आ गता सीतागता
विद्या+आलयः विद्य् आ लयः विद्यालयः
मुनि+इन्द्रः मुन् ई न्द्रः मुनीद्रः
हरि+ईशः हर् ई शः हरीशः
लक्ष्मी+ईश्वरः लक्ष्म् ई श्वरः लक्ष्मीश्वरः
भानु+उदयः भान् ऊ दयः भानूदयः
सिन्धू+ऊर्मिः सिन्ध् ऊ र्मिः सिन्धूर्मिः
भू+उध्वर्म् भ् ऊ ध्वर्म् भूर्ध्वम्
सु+उक्तिः स् ऊ क्तिः सूक्तिः
मातृ+ऋणम् मात् ऋ णम् मातॄणम्
पितृ+ऋद्धिः पित् ऋर्द्धि पितॄर्द्धिः

गुण सन्धि : When अ or आ is followed by इ, ई, उ, ऊ, ऋ, ॠ and ऌ, the गुण letter corresponding to the letter takes the place of both अ and आ (as: ए=अ+इ, ओ=अ+उ, अर्=अ+ऋ and अल्=अ+ऌ) is known as गुण सन्धि, (आद्गुणः ६/१/८७)

नर+इन्द्रः नर् ए न्द्रः नरेन्द्रः
महा+इन्द्रः मह् ए न्द्रः महेन्द्रः
महा+ईशः मह् ए शः महेशः
नर+उत्तमः नर् ओ त्तमः नरोत्तमः
गङ्गा+उदकम् गङ्ग् ओ दकम् गङ्गोदकम्
कृष्ण+ऋद्धिः कृष्ण् अर् द्धिः कृष्णर्द्धिः
महा+ऋषिः मह् अर् षिः महर्षिः
तव+ऌकारः तव् अल् कारः तवल्कारः
माला+लृकारः माल् अल् कारः मालल्कारः


वृद्धि सन्धि : When अ or आ is followed by ए or ऐ, ओ or औ and ऋ or लृ are respectively substituted for both अ and आ (as: ऐ=अ+ए or अ+ऐ, औ=अ+ओ or अ+ओ, आर्=अ+ऋ and आल्=अ+ऌ ) is known as वृद्धि सन्धि, (वृद्धिरेचि ६/१/८८ )

कृष्ण+एकत्वम् कृष्ण् ऐ कत्वम् कृष्णैकत्वम्
देव+ऐश्वर्यम् देव्+ऐ+श्वर्यम् देवैश्वर्यम्
तथा+एव तथ् ऐ व तथैव
महा+ऐरावतः मह् ऐ रावतः महैरावतः
जल+ओघः जल् औ घः जलौघः
तव+औदार्यम् तव् औ दार्यम् तवौदार्यम्
महा+ओघः मह् औ घः महौघः
महा+औदार्यम् मह् औ दार्यम् महौदार्यम्
प्र+ऋच्छति प्र् आर् च्छति प्रार्च्छति
उप+ऋच्छति उप् आर् च्छति उपार्च्छति

यण् सन्धि : When इ, ई, उ, ऊ, ऋ, ॠ or ऌ, at the end of a word followed by a dissimilar vowel, य् व्, र्, and ल् are respectively substituted for them,then it is यण् सन्धि, (इको यणचि ६/१/७७)

यदि+अपि यद् य् अपि यद्यपि
इति+आदि इत् य् आदिः इत्यादिः
नदी+अस्ति नद् य् अस्ति नद्यस्ति
लक्ष्मी+आगच्छति लक्ष्म् य् आगच्छति लक्ष्म्यागच्छति
मधु+अरिः मध् व् अरिः मध्वरिः
साधु+आदेशः साध् व् आदेश साध्वादेशः
सु+आगतम स् व् आगतम् स्वागतम्
वधू+आदेशः वध् व् आदेशः वध्वादेशः
चमू+आगमनम चम् व् आगमनम् चम्वागमनम्
पितृ+आदेशः पित् र् आदेशः पित्रदेशः
मातृ+आज्ञा मात् र् आज्ञा मात्राज्ञा
ऌ+आकृति ल् आकृति लाकृतिः
ऌ+अकार ल् अकारः लकारः

अयादि सन्धि : When ए, ऐ, ओ, and औ followed by a vowel, they are changed into अय्, आय्, अव्, आव् respectively, then it is known as अयादि सन्धि, (एचोऽयवायावः ६/१/७८)

हरे+ए हर् अय् ए हरये
कवे+ए कव् अय् ए कवये
नै+अकः न् आय् अकः नायकः
रै+ओः र् आय् ओः रायोः
विष्णो+ए विष्ण् अव् ए विष्णवे
भानो+ए भान् अव् ए भानवे
पौ+अकः प् आव् अकः पावकः
गौ+औ ग् आव् औ गावौ
नौ+अम् न् आव् अम् नावम्

पूर्वरुप सन्धि : When ए or ओ at the end of a word is followed by अ, the latter merges into the former and the sign ’ऽ’ is written in its place, then it is known as पूर्वरुप सन्धि,(एङः पदान्तादति ६/५/१०७)

ग्रामे+अस्मिन् ग्रामेऽस्मिन्
नगरे+अत्र नगरेऽत्र
साधो+अत्र साधोऽत्र
प्रभो+अत्र प्रभोऽत्र
हरे+अव हरेऽव
विष्णो+अव विष्णोऽव

व्यंजन सन्धि (consonant joining)

परसवर्ण सन्धि (अनुस्वारस्य ययि परसवर्णः ८/४/५८) : An Anuswara, followed by any consonant except श्, ष्, स् and ह् is changed to the nasal of the class to which the following letter belongs, necessarily when in the middle and optionally when at the end of a word.

1. (क) An Anuswara, followed by the any letter of ’कवर्ग’ is changed into ’ङ्’.

कं+कणः क ङ् कणः कङ्कणः
अं+कः अ ङ् कः अङ्कः
अं+कितः अ ङ् कितः अङ्कितः
शं+का श ङ् का शंङ्का
लवं+गुः लव ङ् गुः लवङ्गुः
मृदं+गः मृद ङ् गः मृदङ्गः
अं+गम् अ ङ् गम् अङ्गम्
गं+गा ग ङ् गा गङ्गा
लिं+गम् लि ङ् गम् लिङ्गम्
प्रियं+गुः प्रिय ङ् गुः प्रियङ्गुः
रक्तां+गः रक्ता ङ् गः रक्ताङ्गः
सं+घः स ङ् घः सङ्घः

(ख) An Anuswara, followed by the any letter of ’च वर्ग’ is changed into ’ञ्’.

वं+चकः व ञ् चकः वञ्चकः
कं+चुकः क ञ् चुकः कञ्चुकः
उदं+चनम् उद ञ् चनम् उदञ्चनम्
अं+चितः अ ञ् चितः अञ्चितः
पं+चमः प ञ् चमः पञ्चमः
चं+चलः च ञ् चलः चञ्चलः
गृं+जनः गृ ञ् जनः गृञ्जनः
कं+जल्पति क ञ् जल्पति कञ्जल्पति
मं+जूषा म ञ् जूषा मञ्जूषा
व्यं+जनः व्य ञ् जनः व्यञ्जनः
रं+जकः र ञ् जकः रञ्जकः
अं+जनम् अ ञ् जनम् अञ्जनम्
खं+जनः ख ञ् जनः खञ्जनः
सं+जपः स ञ् जपः सञ्जपः
झं+झावातः झ ञ् झावातः झञ्झावातः

(ग) An Anuswara, followed by the any letter of ’ट वर्ग’ is changed into ’ण्’.

कं+टकः क ण् टकः कण्टकः
कुं+ठितः कुं ण् ठितः कुण्ठितः
कं+ठः क ण् ठः कण्ठः
कं+ठिका क ण् ठिका कण्ठिका
पां+डुः पा ण् डुः पाण्डुः
दं+डः द ण् दः दण्डः
दं+डितः द ण् डितः दण्डितः
पं+डितः प ण् डितः पण्डितः
ढं+ढमः ढ ण् ढमः ढण्ढमः
पुं+डरीकः पु ण् डरीकः पुण्डरीकः
कुं+डली कु ण् डली कुण्डली
मं+डपः म ण् डपः मण्डपः
शौं+डिकः शौ ण् डिकः शौण्डिकः
कं+डोलः क ण् डोलः कण्डोलः
वरं+डः वर ण् डः वरण्डः

(घ) An Anuswara, followed by the any letter of ’त वर्ग’ is changed into 'न्'

शां+तः शा न् तः शान्तः
आक्रां+तः आक्रा न् तः आक्रान्तः
दां+तः दा न् तः दान्तः
भ्रां+तः भ्रा न् तः भ्रान्तः
वृं+तः वृ न् तः वृन्तः
तं+त्रः त न् त्रः तन्त्रः
मं+त्रः म न् त्रः मन्त्रः
यं+त्रः य न् त्रः यन्त्रः
कं+दुकः क न् दुकः कन्दुकः
तुं+दिलः तु न् दिलः तुन्दिलः
मकरं+दः मकर न् दः मकरन्दः
विं+दुः वि न् दः विन्दुः
स्कं+धः स्क न् धः स्कन्धः

(ङ) An Anuswara, followed by the any letter of 'पवर्ग' is changed into 'म्’ .

गुं+फितः गु म् फितः गुम्फितः
जं+बुः ज म् बुः जम्बुः
कुं+भः कु म् भः कुम्भः
स्तं+भः स्त म् भः स्तम्भः

2. An Anuswara, followed by any consonant except श्, ष्, स् or ह् is changed to the nasal of the class to which the following letter belongs, when at the end of a word.

वृक्षं+कृन्तति वृक्ष ङ् कृन्तति (वृक्षं कृन्तति) वृक्षङ्कृन्तति (वृक्षं कृन्तति)
त्वं+करोषि त्व ङ् करोषि त्वङ्करोषि
ग्रामम्+गच्छति ग्राम ङ् गच्छति ग्रामङ्गच्छति
अयं+गच्छति अय ङ् गच्छति अयङ्गच्छति
अयं+कथयति अय ङ् कथयति अयङ्कथयति
अयं+क्रीडति अय ङ् क्रीडति अयङ्क्रीडति
अहं+करोमि अह ङ् करोमि अहङ्करोमि
अयं+क्रन्दति अय ङ् क्रन्दति अयङ्क्रन्दति
इयं+खादति इय ङ् खादति इयङ्खादति
अयं+खेलति अय ङ् खेलति अयङ्खेलति
अयं+गर्जति अय ङ् गर्जति अयङ्गर्जति
त्वां+गदति त्वा ङ् गदति त्वाङ्गदति
इयं+गायति इय ङ् गायति इयङ्गायति
अयं+घ्रास्यति अय ङ् घ्रास्यति अयङ्घ्रास्यति
पुष्पं+चिनोति पुष्प ञ् चिनोति पुष्पञ्चिनोति
तृणं+चरति तृण ञ् चरति तृणञ्चरति
धर्मं+चरति धर्म ञ् चरति धर्मञ्चरति
अयं+चलति अय ञ् चलति अयञ्चलति
सं+चितः स ञ् चितः सञ्चितः
सं+छादनम् स ञ् छादनम् सञ्छादनम्
इयं+जपति इय ञ् जपति इयञ्जपति
इयं+जीवति इय ञ् जीवति इयञ्जीवति
अयं+टीकते अय ण् टीकते अयण्टीकते
तॄणं+तरति तृण न् तरति तृणन्तरति
कीर्तिं+तनोति कीर्ति न् तनोति कीर्तिन्तनोति
तृणं+त्यजति तृण न् त्यजत तृणन्त्यजति
दानं+ददाति दान न् ददाति दानन्ददाति
अयं+दहति अय न् दहति अयन्दहति
त्वं+धावसि त्व न् धावसि त्वन्धावसि
सं+धानम् स न् धानम् सन्धानम्
सं+धिः स न् धिः सन्धिः
सं+धारणम् स न् धारणम् सन्धारणम्
अहं+ध्यायामि अह न् ध्यायामि अहन्ध्यायामि
अहं+नदामि अह न् नदामि अहन्नदामि
त्वं+नयसि त्व न् नयसि त्वन्नयसि
यूयं+पूजयथ यूय म् पूजयथ यूयम्पूजयथ
हिमं+पतति हिम म् पतति हिमम्पतति
आम्रं+पतति आम्र म् पतति आम्रम्पतति
अहं+पचामि अह म् पचामि अहम्पचामि
पुण्यं+फलति पुण्य म् फलति पुण्यम्फलति
त्वं+बाधसे त्व म् बाधसे त्वम्बाधसे
अहं+भजामि अह म् भजामि अहम्भजामि
अन्नं+भक्षयतु अन्न म् भक्षयतु अन्नम्भक्षयतु
चक्रं+भ्रमति चक्र म् भ्रमति चक्रम्भ्रमति
अन्नं+बुभुक्षुः अन्न म् बुभुक्षुः अन्नम्बुभुक्षुः
अयं+मोदते अय म् मोदते अयम्मोदते

II. छत्व सन्धि (शश्छोऽटि) : When श् preceded by a word ending in any of the first four letters of a class and folowed by a vowel, a semi-vowel, a nasal or ह् is optionally changed into छ् .

तत्+शिला तच्छिला तच्शिला
सत्+शीलः सच्छीलः सच्शीलः
तत्+श्लोकेन तच्छ्लोकेन तच्श्लोकेन
उत्+श्रायः उच्छ्रायः उच्श्रायः
उत्+शृंखलः उच्छृंखलः उच्शृंखलः
एतत्+श्रुत्वा एतच्छ्रुत्वा एतच्श्रुत्वा
एतत्+शोभनम् एतच्छोभनम् एतच्शोभनम्
तत्+श्रुत्वा तच्छ्रुत्वा तच्श्रुत्वा
मत्+शत्रुः मच्छत्रुः मच्शत्रुः
एतत्+शक्यम् एतच्छक्यम् एतच्शक्यम्
उत्+शिष्टम् उच्छिष्टम् उच्शिष्टम्
उत्+श्वासः उच्छ्वासः उच्श्वासः
मत्+शिरः मच्छिरः मच्शिरः
जगत्+शत्रुः जगच्छत्रुः जगच्शत्रुः
तत्+शान्तिः तच्छान्तिः तच्शान्तिः
श्रीमत्+शरच्चन्द्रः श्रीमच्छरच्चन्द्रः श्रीमच्शरच्चन्द्रः
उत्+श्रुतम् उच्छ्रुतम् उत्श्रुतम्
त्यागात्+शान्तिः त्यागाच्छान्तिः त्यागाच्शान्तिः
तत्+शम्भुः तच्छम्भुः तच्शम्भुः
हृत्+शान्तिः हृच्छान्तिः हृच्शान्तिः
तत्+शरेण तच्छरेण तच्शरेण
एतत्+शंकरेण एतच्छंकरेण एतच्शंकरेण
तत्+श्रुतम् तच्छ्रुतम् तच्श्रुतम्
जगत्+शिवानि जगच्छिवानि जगच्शिवानि
तत्+शक्नुयात् तच्छक्नुयात् तच्शक्नुयात्
तत्+शोभते तच्छोभते तच्शोभते
एतत्+शामयति एतच्छामयति एतच्शामयति
जगत्+श्लाघते जगच्छ्लाघते जगच्श्लाघते
मत्+शरः मच्छरः मच्शरः
एतत्+शान्तम् एतच्छान्तम् एतच्शान्तम्

III. तुगागम

I. च् is necessarily inserted between छ् and the preceding short vowel at the end of a word.


राम+छाया रामत्छाया रामच्छाया
शिव+छाया शिवत्छाया शिवच्छाया
छत्र+छाया छात्रत्छाया छत्रच्छाया
स्व+छन्दः स्वत्छन्दः स्वच्छन्दः
स्निग्ध+छाया स्निग्धत्छाया स्निग्धच्छाया
वृक्ष+छाया वृक्षत्छाया वृक्षच्छाया
गजछाया गजत्छाया गजच्छाया
स्व+छः स्वत्छः स्वच्छः
स्व+छत्रम् स्वत्छत्रम् स्वच्छत्रम्
एक+छत्रम् एकत्छत्रम् एकच्छत्रम्
पादप+छाया पादपत्छाया पादपच्छाया
पद+छेदः पदत्छेदः पदच्छेदः
अनु+छेदः अनुत्छेदः अनुच्छेदः
तरु+छाया तरुत्छाया तरुच्छाया
पटु+छात्रः पटुत्छात्रः पटुच्छात्रः
वि+छेदः वित्छेदः विच्छेदः
परि+छेदः परित्छेदः परिच्छेदः
सन्धि+छेदः सन्धित्छेदः सन्धिच्छेदः
चि+छेदः चित्छेदः चिच्छेदः
हृदय+छिद् हृदयत्छिद् हॄदयच्छिद्
प्र+छदः प्रत्छदः प्रच्छदः
स्व+छता स्वत्छता स्वच्छता

II. च् is necessarily inserted between छ् when preceded by long vowel.


चे+छिद्यते चे त् छिद्यते चेच्छिद्यते

III. च् is optionally inserted between छ् when a long vowel at the end of a word.

लक्ष्मी+छाया लक्ष्मी त् छाया लक्ष्मीच्छाया
लक्ष्मी छाया लक्ष्मीछाया
लता+छाया लता त् छाया लताच्छाया
लता छाया लताछाया
लीला+छत्रम् लीला त् छत्रम् लीलाच्छत्रम्
लीला छत्रम् लीलाछत्रम्
लता+छत्रम् लता त् छत्रम् लताच्छत्रम्
लता छत्रम् लताच्छत्रम्
लक्ष्मी+छत्रम् लक्ष्मी त् छत्रम् लक्ष्मीच्छत्रम्
लक्ष्मी छत्रम् लक्ष्मीछत्रम्
नदी+छन्ना नदी त् छन्ना नदीच्छन्ना
नदी छन्ना नदीछन्ना
स्त्री+छिन्नति स्त्री त् छिन्नति स्त्रीच्छिन्नति
स्त्री छिन्नति स्त्रीछिन्नति
पाञ्चाली+छुरति पाञ्चाली त् छुरति पाञ्चालीच्छुरति
पाञ्चाली छुरति पाञ्चालीछुरति
रमा+छाया रमा त् छाया रमाच्छाया
रमा छाया रमाछाया
शय्या+छादनम् शय्या त् छादनम् शय्याच्छादनम्
शय्या छादनम् शय्याछादनम्


IV. When the particle मा and the preposition आ precede, च् is inserted between छ् .

आ+छादयति आ त् छादयति आच्छादयति
मा+छिदत मा त् छिदत माच्छिदत
मा+छुरत मा त् छुरत माच्छुरत
आ+छादयतु आ त् छादयतु आच्छादयतु

IV. अनुस्वार सन्धि : When म् at the end of a word is changed into an Anuswara when followed by a consonant.

हरिम्+वन्दे हरिं वन्दे
कार्यम्+कुरु कार्यं कुरु
सत्यम्+वद सत्यं वद
धर्मम्+चर धर्मं चर
पत्रम्+पठ पत्रं पठ
लेखम्+लिख लेखं लिख
भारम्+वहति भारं वहति
सत्वरम्+याति सत्वरं याति
मधुरम्+हसति मधुरं हसति
ग्रामम्+गच्छति ग्रामं गच्छति
भोजनम्+खादति भोजनं खादति


v.जश्त्व सन्धि : When the last letter of a word is the first, second, third and fourth one, then it changed into the third letter of the same class. For example - क् becomes ग्, च् becomes ज्, ट् is ड्, त् is द् and प् becomes ब्.


वाक्+ईशः वा ग् ईशः वागीशः
दिक्+गजः दि ग् गजः दिग्गजः
दिक्+अम्बरः दि ग् अम्बरः दिगम्बरः
अच्+आदिः अ ज् आदिः अजादिः
षट्+आननः ष ड् आननः षडाननः
अप्+जः अ ब् जः अब्जः
महत्+धनम् मह द् धनम् महद्धनम्
सुप्+अन्ताः सु ब् अन्ताः सुबन्ताः
चित्+आनन्दः चि द् आनन्दः चिदानन्दः
जगत्+ईशः जग द् ईशः जगदीशः
तत्+बन्धुः त द् बन्धुः तद्बन्धुः

Some examples from the text-book 'मणिका' :

अध्ययनार्थम् अध्ययन+अर्थम्
कस्ते कः+ते
किमत्र किम्+अत्र
कुलाननुरुपम् कुल+अननुरुपम्
इत्युक्तः इति+उक्तः
त्वमसि त्वम्+असि
सार्थान् स+अर्थान्
अध्ययनार्थम् अध्ययन+अर्थम्
इत्युक्त्वा इति+उक्त्वा
किमपश्यत् किम्+अपश्यत्
किमन्यत् किम्+अमन्यत्
वेदानपठत् वेदान्+अपठत्
नम्रास्तरवः नम्राः+ तरवः
सद्भिस्तु सद्भिः+तु
काष्ठादग्निः काष्ठात्+अग्निः
अग्निर्जायते अग्निः+जायते
भूमिस्तोयम् भूमिः+तोयम्
नास्त्यसाध्यम् न+अस्ति+असाध्यम्
शतान्यपि शतानि+अपि
स्थितिरुच्चैः स्थितिः+उच्चैः
वल्कलैस्त्वम् वल्कलैः+त्वम्
कोऽर्थवान् कः+अर्थवान्
अक्रोधस्तपसः अक्रोधः+तपसः
नवाम्बुभिर्भूरिविलम्बिनः नवाम्बुभिः+भूरिविलम्बिनः
शतान्यपि शतानि+अपि
शपथेनापि शपथेन+अपि
फलोद्गमैः फल+उद्गमैः
एवैषः एव+एषः
ज्ञानस्योपशमः ज्ञानस्य+उपशमः
पञ्चेन्द्रियाणि पञ्च+इन्द्रियाणि
नानृतम् न+अनृतम्
पापेऽपि पापे+अपि
यथोद्दिष्टम् यथा+उद्दिष्टम्
सम्यगनुतिष्ठति सम्यक्+अनुतिष्ठति
अव्याधिरायुषा अव्याधिः+आयुषा
फलान्यपि फलानि+अपि
सर्वप्राण्युपजीवनम् सर्वप्राणि+उपजीवनम्
नार्थिनः न+अर्थिनः
दिवसास्ते दिवसाः+ते
छाययैव छायया+एव
दलयस्यतितापम् दलयसि+अतितापम्
नास्त्येव न+अस्ति+एव
यन्नाश्रितम् यत्+न+आश्रितम्
मूढमनुजास्तव मूढमनुजाः+तव
नमोऽस्तु नमः+अस्तु
करोम्यहम् करोमि+अहम्
बलाकेति बलाका+इति
गृहीतातिथिसत्कारः गृहीत+अतिथिसत्कारः
तरुच्छाया तरु+छाया
बद्धाञ्जलिः बद्ध+अञ्जलिः
तदुपदेशात् तत्+उपदेशात्
अहङ्कारः अहम्+कारः
तस्योपरि तस्य+उपरि
उदसृजत् उत्+असृजत्
कोऽहम् कः+अहम्
ददाम्यहम् ददामि+अहम्
स्वच्छाच्छवदनं स्वच्छ+अच्छवदनम्
दन्तैर्हीनः दन्तैः+हीनः
किमगस्त्यजन्म किम्+अगस्त्यजन्म
कोऽस्म्यहं कः+अस्मि+अहम्
कृष्णाननाऽऽलोच्य कृष्ण+आनना+आलोच्य
त्रिनेत्रोऽपि त्रिनेत्रः+अपि
चेत्त्वम् चेत्+त्वम्
यानस्याङ्गम् यानस्य+अङ्गम्
अन्योन्यम् अन्यः+अन्यम्
समर्थोऽस्मि समर्थः+अस्मि
निराकारश्च निराकारः+च
अत उच्यते अतः+उच्यते
मेदोभरिते मेदः+भरिते
बालोऽसि बालः+असि
पठितोऽसि पठितः+असि
कश्चित् कः+चित्
अनुगृहीतोऽस्मि अनुगृहीतः+अस्मि
कविर्विद्वान् कविः+विद्वान्
ममैतत् मम+एतत्
भवद्राज्ये भवत्+राज्ये
पशुविज्ञानं कला पशुविज्ञानम्+कला
आयुर्वेदस्तृतीया आयुर्वेदः+तृतीया
विवेकोऽभवत् विवेकः+अभवत्
सत्यासत्यविवेकः सत्य+असत्यविवेकः
तदनु तत्+अनु
विपाशादिभिर्भावितम् विपाशादिभिः+भावितम्
वीचिभिर्लालितम् वीचिभिः+लालितम्
झङ्कृतैर्झङ्कृतम् झङ्कृतैः+झङ्कृतम्
चरित्रैर्जगत् चरित्रैः+जगत्
आयुर्वेदः आयुः+वेदः
दन्तैर्हीनः दन्तैर्हीनः