अमरकोश-खोज-पृष्ठ (Search Page for Amarakosha)
Data Entry/Edit
(डेटा-निवेश)
Search Amarakosha
(डेटा-चित्रण)
The team
(अमरकोश मंडली)
Home
(आदि-पृष्ठ)
DIRECT SEARCH
(unicode Sanskrit/Hindi/English/Bangla/Punjabi/Oriya/Assamese/Maithili/Kannada languages)
ALPHABET SEARCH
अ
आ
इ
ई
 
उ
ऊ
ए
ऐ
ओ
औ
ऋ
क
ख
ग
घ
च
छ
ज
झ
ट
ड
त
थ
द
ध
न
प
फ
ब
भ
म
य
र
ल
व
श
ष
स
ह
क्ष
त्र
ज्ञ
पक्कणः
पंक्तिः
पंकम्
पक्वम्
पक्षः
पक्षः
पक्षः
पक्षतिः
पक्षतिः
पक्षतिः
पक्षद्वारम्
पक्ष्म
पक्षान्तौ
पक्षिणी
पंकिलः
पूगः
पुङ्खः
पेचकः
पुच्छः
पचितः
पूज्यः
पूज्यः
पूजा
पूजितः
पञ्च धाराः
पञ्चशाखः
पुञ्जः
पञ्जरम्
पञ्जिका
पटः
पटः
पटुः
पेटकः
पट्टिशः
पटुपर्णी
पटलम्
पटलम्
पैठरम्
पणः
पणः
पणः
पुण्डरीकः
पुण्डरीकम्
पण्डितः
पुण्यकम्
पुण्यम्
पूतः
पतङ्गः
पतङ्गः
पतङ्गिका
पत्त्रम्
पत्त्रोणम्
पत्तिः
पतद्ग्रहः
पत्नी
पूतम्
पूतम्
पैत्रः अहोरात्रः
पत्रपाश्या
पत्रम्
पत्रलेखा
पत्रिन्
पुत्रौ
पैतृष्वसेयः
पताका
पताकी
पतिः
पूतिगन्धिः
पृथुकः
पृथुकः
पृथग्
पृथग्जनः
पृथुरोमा
पृथ्वीका
पथिकः
पुद्गलः
पदम्
पद्मकम्
पद्मम्
पद्माकरः
पद्यम्
पद्यरागः
पदातिः
पदायता
पुनः
पुनः
पुन्नागः
पुनर्नवा
पुनर्भूः
पुनर्भवः
पनसः
पूयः
पयः
पूयम्
पयस्य
पयोधरः
पुरः
पुरः
परः
पुरः
प्रकृतिः
प्रक्रमः
प्रेक्षा
प्रकाण्डः
प्रकारः
प्रकाशः
प्रकाशः
प्रकीर्यः
प्रकोष्ठः
प्रगण्डः
प्रग्राहः
प्रग्रीवम्
प्रगल्भः
प्रगाढम्
प्रघाणः
प्रचक्रम्
प्रच्छदिका
प्रच्छन्नम्
प्रचेताः
प्रज्ञुः
प्रज्ञानम्
प्रजने
प्रजनः
पर्जन्यः
प्रजा
प्रजावती
पूर्णः
पूर्णकुम्भः
प्रणयः
प्रणयः
पर्णशाला
प्रणादः
पर्णासः
प्रणिधिः
प्रणीतः
प्रणीतम्
प्रेतः
परतन्त्रः
पूर्तम्
प्रेत्य
प्रत्यक्षम्
प्रत्यग्रः
प्रत्युत्क्रमः
प्रत्यन्तः
प्रत्ययः
प्रत्यूषः
प्रत्याख्यानम्
प्रत्यादिष्टः
प्रत्यासारः
प्रत्याहारः
प्रतलः
प्रेताः
प्रतापः
प्रतिग्रहः
प्रतिग्राहः
प्रतिदानम्
प्रतिबन्धः
प्रतिभुवः
प्रतिमा
प्रतिमानम्
प्रतियत्नः
प्रतिवाक्यम्
प्रतिश्रुत्
प्रतिश्रयः
प्रतिशासनम्
प्रतिसरः
प्रतिसीरा
प्रतिहासः
प्रतीकः
प्रतीकारः
प्रतीतः
प्रतीतः
प्रतीहारः
प्रथमः
प्रथा
प्रदरः
प्रद्रावः
पुरद्वारम्
प्रदेशिनी
प्रदोषः
प्रधानम्
प्रधानम्
प्रधानम्
परैधिता
प्रपञ्चः
प्रपुन्नाडः
प्रपा
प्रपातः
प्रपितामहः
प्रपौण्डरीकम्
प्रफुल्लः
प्रबोधनम्
प्रभवः
प्रभष्टकम्
प्रभा
पुरम्
प्रमथाः
प्रमदवनम्
परम्पराकम्
प्रेमा
प्रमा
प्रमाणम्
प्रमादः
परमान्नम्
प्रमितिः
प्रमिला
प्रमीतः
पर्यङ्कः
पर्यङ्कः
पर्यटनम्
पर्यन्तभूः
पर्येषणा
प्रयस्तम्
पर्यायः
प्रयोक्तृ
प्रयोगः
प्रर्याप्तिः
प्रेरितः
प्रलयः
प्रलापः
पर्व
पर्व
पूर्वः
पूर्वजः
प्रवणम्
प्रवेणी
प्रवृद्धः
प्रवृद्धम्
प्रवल्हिका
प्रवहः
प्रवारणम्
प्रवालम्
प्रवाहः
प्रवीणः
पर्शुका
प्रश्नः
पुरुषः
पुरुषः
प्रैषः
प्रष्टप्लुष्टोषिता
प्रष्ठावाड्
प्रष्ठौही
प्रसूः
पुरस्कृतः
प्रसूतम्
प्रसूता
पुरस्तात्
प्रसूतिः
प्रसृतिः
प्रस्थः
प्रसन्नः
प्रसूनम्
प्रस्फोटनम्
प्रसभम्
प्रसरः
प्रसरणम्
प्रसवः
प्रसव्यः
प्रसह्य
प्रसादः
प्रसादः
प्रसाधनी
प्रसिद्धः
पुरा
पराक्रमः
प्राकारः
परागः
परागः
प्राग्वंशः
प्राघारः
प्राङ्गः
पराङ्मुखः
प्राच्यः
प्राचिका
प्राचीनम्
प्राचीनावीतम्
प्राज्ञा
प्राज्ञी
प्राजनम्
पराजयः
पराजितः
प्राड्विवाकः
पुराणः
पुराणम्
प्राणाः
प्राणी
प्राथितः
प्रादुः
प्रादुः
प्रादेशः
प्राध्वम्
प्रान्तरम्
परान्नः
प्राप्तः
प्राप्तरूपः
प्राप्तिः
प्राप्यम्
प्राभृतम्
प्रायः
प्रायः
प्रालम्बम्
प्रालम्बिका
प्रावृष्
प्रावारः
प्रासङ्गः
प्रासादः
प्रासिकः
परिकरः
परिक्षिप्तम्
परिग्रहः
परिघः
परिघः
परिचयः
परिचरः
परिणामः
परितः
परिदानम्
परिधिः
परिबर्हः
परिभाषणम्
परिमलः
परियाणः
परिरम्भः
परिवेत्ता
परिव्याधः
परिवेषः
परिवादिनी
परिवित्तिः
परिसर्पः
परिसर्या
परीक्षकः
परीवापः
परीवारः
पुरोडाशः
पुरोभागिन्
प्रोष्टपदाः
प्रोष्ठी
परोष्णी
पुरोहितः
प्लक्षः
पलगण्डः
पलङ्कषा
पलम्
पललः
पल्लवः
प्लवगः
प्लवंगमः
पेलवम्
पुलाकः
पलाण्डुः
पलाशः
पुलिनम्
पुलोमजा
पवनम्
पश्चात्तापः
पश्चाद्
पशुजातयः
पृश्निः
पृश्निपर्णी
पशुरज्जुः
पेशलः
पेशी
पुष्करम्
पुष्करिणी
पुष्टम्
पृष्ठम्
पृष्ठ्यः
पृषत्
पृषदाज्यम्
पुष्पकम्
पुष्परथः
पुष्पवन्तौ
पुष्यः
पुस्तम्
पाकः
पाकः
पाक्यम्
पाकस्थानम्
पाखण्डा
पाञ्चजन्यः
पाञ्चालिका
पाटलः
पाटलिः
पाठः
पाठः
पाठा
पाठी
पाण्डुकम्बली
पाणिवादा
पातुकः
पातकः
पात्रम्
पात्रम्
पात्रीवम्
पातालम्
पादः
पादः
पादः
पादुका
पाद्ग्रहणम्
पादबन्धनम्
पाद्यम्
पादस्त्रीयः
पादस्फोटः
पादाग्रः
पादातम्
पानभाजनम्
पामनः
पायसः
पारम्
पारशवः
पारश्वधिकः
पार्श्वभागः
पार्श्वम्
पार्श्वम्
पार्शष्णिः
पार्ष्णिग्राहः
पारुष्यम्
पारस्त्रैणेयः
पारावतः
पारावताङ्घ्रिः
पारिभद्रः
पारी
पालङ्की
पालशदण्डः
पालाशः
पालिः
पालितम्
पाशः
पाशकः
पाषाणः
पिच्चटम्
पिच्छा
पिच्छा
पिच्छिलम्
पिच्छिला
पिच्छिला
पिचण्डः
पिचुलः
पिञ्जलः
पिटकः
पिठरः
पिठरम्
पिण्डः
पिण्डीतकः
पिण्याकः
पिण्याकम्
पितृदानम्
पित्रम्
पितरौ
पितृव्यः
पितामहः
पिनाकः
पिनाकः
पिपासा
पिपीलिका
पिशुनः
पिष्टातः
पीठम्
पीडनम्
पीडा
पीतः
पीतद्रुः
पीतद्रुः
पीतनः
पीतसालकः
पीनसः
पीनोघ्नी
पीयूषः
पीयूषम्
पीलुः
पीलुः
पोटा
पोतः
पोतः
पोतः
पोत्रम्
पोताधानम्
पौर्णमासः
पौर्णमासी
पौरुषम्
पौरुषम्
पौरोगवः
पौषः
पौष्करं मूलम्
SEARCH BY CLASS
स्वर्ग
व्योम
दिक्
काल
धी
शब्दादि
नाट्य
पातालभोगी
नरक
वारि
भूमि
पुर
शैल
वनौषधि
सिंहादि
मनुष्य
ब्रह्म
क्षत्रिय
वैश्य
शूद्र
विशेष्यनिघ्न
संकीर्ण
नानार्थ
अव्यय
लिंगादिसंग्रह