Sanskrit verb-form generation


The Sanskrit verb generator was developed by Dr. Girish Nath Jha with the help of his M.A., M.Phil. and Ph.D. students of this center. The data collection was started as MA course project for computational linguistics, and was subsequently refined by the research students of Computational Sanskrit of this center. Sudhir Kumar Mishra a Ph.D. student under the supervision of Dr. Girish Nath Jha played a lead role in getting data in the final shape.

    Select verb-root/s for verb-form generation     

वच (परिभाषणे, चुरादिगण, परस्मै, लट्)
वाचयतिवाचयतःवाचयन्ति
वाचयसिवाचयथःवाचयथ
वाचयामिवाचयावःवाचयामः

वच (परिभाषणे, चुरादिगण, परस्मै, लोट्)
वाचयतुवाचयताम्वाचयन्तु
वाचयवाचयतम्वाचयत
वाचयानिवाचयाववाचयाम

वच (परिभाषणे, चुरादिगण, परस्मै, लङ्)
अवाचयत्अवाचयताम्अवाचयन्
अवाचयःअवाचयम्अवाचयत
अवाचयम्अवाचयावअवाचयाम

वच (परिभाषणे, चुरादिगण, परस्मै, विधिलिङ्)
वाचयेत्वाचयेताम्वाचयेयुः
वाचयेःवाचयेतम्वाचयेत
वाचयेयम्वाचयेववाचयेम

वच (परिभाषणे, चुरादिगण, परस्मै, लिट्)
वाचयाञ्चकारवाचयाञ्चक्रतुःवाचयाञ्चक्रुः
वाचयाञ्चकर्थवाचयाञ्चक्रथुःवाचयाञ्चक्र
वाचयाञ्चकारवाचयाञ्चकृववाचयाञ्चकृम

वच (परिभाषणे, चुरादिगण, परस्मै, लुट्)
वाचयितावाचयितारौवाचयितारः
वाचयितासिवाचयितास्थःवाचयितास्थ
वाचयितास्मिवाचयितास्वःवाचयितास्मः

वच (परिभाषणे, चुरादिगण, परस्मै, ऌट्)
वाचयिष्यतिवाचयिष्यतःवाचयिष्यन्ति
वाचयिष्यसिवाचयिष्यथःवाचयिष्यथ
वाचयिष्यामिवाचयिष्यावःवाचयिष्यामः

वच (परिभाषणे, चुरादिगण, परस्मै, आशीर्लिङ्)
वाच्यात्वाच्यास्ताम्वाच्यासुः
वाच्याःवाच्यास्तम्वाच्यास्त
वाच्यासम्वाच्यास्ववाच्यास्म

वच (परिभाषणे, चुरादिगण, परस्मै, लुङ्)
अवीवचत्अवीवचताम्अवीवचन्
अवीवचःअवीवचतम्अवीवचत
अवीवचम्अवीवचावअवीवचाम

वच (परिभाषणे, चुरादिगण, परस्मै, ॡङ्)
अवाचयिष्यत्अवाचयिष्यताम्अवाचयिष्यन्
अवाचयिष्यःअवाचयिष्यतम्अवाचयिष्यत
अवाचयिष्यम्अवाचयिष्यावअवाचयिष्याम

वच (परिभाषणे, चुरादिगण, आत्मने, लट्)
वाचयतेवाचयेतेवाचयन्ते
वाचयसेवाचयेथेवाचयध्वे
वाचयेवाचयावहेवाचयामहे

वच (परिभाषणे, चुरादिगण, आत्मने, लोट्)
वाचयताम्वाचयेताम्वाचयन्ताम्
वाचयस्ववाचयेथाम्वाचयध्वम्
वाचयैवाचयावहैवाचयामहै

वच (परिभाषणे, चुरादिगण, आत्मने, लङ्)
अवाचयतअवाचयेताम्अवाचयन्त
अवाचयथाःअवाचयेथाम्अवाचयध्वम्
अवाचयेअवाचयावहिअवाचयामहि

वच (परिभाषणे, चुरादिगण, आत्मने, विधिलिङ्)
वाचयेतवाचयेयाताम्वाचयेरन्
वाचयेथाःवाचयेयाथाम्वाचयेध्वम्
वाचयेयवाचयेवहिवाचयेमहि

वच (परिभाषणे, चुरादिगण, आत्मने, लिट्)
वाचयाञ्चक्रेवाचयाञ्चक्रातेवाचयाञ्चक्रिरे
वाचयाञ्चकृषेवाचयाञ्चक्राथेवाचयाञ्चकृढ्वे
वाचयाञ्चक्रेवाचयाञ्चकृवहेवाचयाञ्चकृमहे

वच (परिभाषणे, चुरादिगण, आत्मने, लुट्)
वाचयितावाचयितारौवाचयितारः
वाचयितासेवाचयितासाथेवाचयिताध्वे
वाचयिताहेवाचयितास्वहेवाचयितास्महे

वच (परिभाषणे, चुरादिगण, आत्मने, ऌट्)
वाचयिष्यतेवाचयिष्येतेवाचयिष्यन्ते
वाचयिष्यसेवाचयिष्येथेवाचयिष्यध्वे
वाचयिष्येवाचयिष्यावहेवाचयिष्यामहे

वच (परिभाषणे, चुरादिगण, आत्मने, आशीर्लिङ्)
वाचयिषीष्टवाचयिषीयास्ताम्वाचयिषीरन्
वाचयिषीष्ठाःवाचयिषीयास्थाम्वाचयिषीध्वम्
वाचयिषीयवाचयिषीवहिवाचयिषीमहि

वच (परिभाषणे, चुरादिगण, आत्मने, लुङ्)
अवीवचतअवीवचेताम्अवीवचन्त
अवीवचथाःअवीवचेथाम्अवीवचध्वम्
अवीवचेअवीवचावहिअवीवचामहि

वच (परिभाषणे, चुरादिगण, आत्मने, ॡङ्)
अवाचयिष्यतअवाचयिष्येताम्अवाचयिष्यन्त
अवाचयिष्यथाःअवाचयिष्येथाम्अवाचयिष्यध्वम्
अवाचयिष्येअवाचयिष्यावहिअवाचयिष्यामहि