Sanskrit verb-form generation


The Sanskrit verb generator was developed by Dr. Girish Nath Jha with the help of his M.A., M.Phil. and Ph.D. students of this center. The data collection was started as MA course project for computational linguistics, and was subsequently refined by the research students of Computational Sanskrit of this center. Sudhir Kumar Mishra a Ph.D. student under the supervision of Dr. Girish Nath Jha played a lead role in getting data in the final shape.

    Select verb-root/s for verb-form generation     

भू (सत्तायाम्, भ्वादिगण, परस्मै, लट्)
भवतिभवतःभवन्ति
भवसिभवथःभवथ
भवामिभवावःभवामः

भू (सत्तायाम्, भ्वादिगण, परस्मै, लोट्)
भवतुभवताम्भवन्तु
भवभवतम्भवत
भवानिभवावभवाम

भू (सत्तायाम्, भ्वादिगण, परस्मै, लङ्)
अभवत्अभवताम्अभवन्
अभवःअभवतम्अभवत
अभवम्अभवावअभवाम

भू (सत्तायाम्, भ्वादिगण, परस्मै, विधिलिङ्)
भवेत्भवेताम्भवेयुः
भवेःभवेतम्भवेत
भवेयम्भवेवभवेम

भू (सत्तायाम्, भ्वादिगण, परस्मै, लिट्)
बभूवबभूवतुःबभूवुः
बभूविथबभुवथुःबभूव
बभूवबभुविवबभूविम

भू (सत्तायाम्, भ्वादिगण, परस्मै, लुट्)
भविताभवितारौभवितारः
भवितासिभवितास्थःभवितास्थ
भवितास्मिभवितास्वःभवितास्मः

भू (सत्तायाम्, भ्वादिगण, परस्मै, ऌट्)
भविष्यतिभविष्यतःभविष्यन्ति
भविष्यसिभविष्यथःभविष्यथ
भविष्यामिभविष्यावःभविष्यामः

भू (सत्तायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्)
भूयात्भूयास्ताम्भूयासुः
भूयाःभूयास्तम्भूयास्त
भूयासम्भूयास्वभूयास्म

भू (सत्तायाम्, भ्वादिगण, परस्मै, लुङ्)
अभूत्अभूताम्अभूवन्
अभूःअभूतम्अभूत
अभूवम्अभूवअभूम

भू (सत्तायाम्, भ्वादिगण, परस्मै, ॡङ्)
अभविष्यत्अभविष्यताम्अभविष्यन्
अभविष्यःअभविष्यतम्अभविष्यत
अभविष्यम्अभविष्यावअभविष्याम