441,निवास,आच्छादने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,निवासयति,आच्छादित करता है,आच्छादित करती है,, 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,निवासयते,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,निवासयेते,आच्छादित करता है,आच्छादित करती है 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,निवासयतः,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,निवासयन्ति,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,निवासयन्ते,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,निवासयसि,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,निवासयसे,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,निवासयेथे,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,निवासयथः,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,निवासयथ,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,निवासयध्वे,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,निवासये,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,निवासयामि,आच्छादित करते हो,आच्छादित करती हो 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,निवासयावः,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,निवासयावहे,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,निवासयामहे,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,निवासयामः,आच्छादित करते हैं,आच्छादित करती हैं 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,निवासयाञ्चकार,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,निवासयाञ्चक्रे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष, द्विवचन,निवासयाञ्चक्राते,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,निवासयाञ्चक्रिरे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,निवासयाञ्चकृषे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,निवासयाञ्चकर्थ,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,निवासयाञ्चक्रतुः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,निवासयाञ्चक्रुः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,निवासयाञ्चक्राथे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,निवासयाञ्चक्रथुः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,निवासयाञ्चक्र,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,निवासयाञ्चकृढ्वे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,निवासयाञ्चक्रे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,निवासयाञ्चकार,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,निवासयाञ्चकृव,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,निवासयाञ्चकृवहे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,निवासयाञ्चकृमहे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,निवासयाञ्चकृम,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,निवासयिता,आच्छादित करेगा,आच्छादित करेगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,निवासयिता,आच्छादित करेगा,आच्छादित करेगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,निवासयितारौ,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,निवासयितारौ,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,निवासयितारः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,निवासयितारः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,निवासयितासे,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,निवासयितासि,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,निवासयितास्थः,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,निवासयितासाथे,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,निवासयिताध्वे,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,निवासयितास्थ,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,निवासयितास्मि,आच्छादित करूँगा,आच्छादित करूँगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,निवासयिताहे,आच्छादित करूँगा,आच्छादित करूँगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,निवासयितास्वहे,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,निवासयितास्वः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,निवासयितास्मः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,निवासयितास्महे,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,निवासयिष्यते,आच्छादित करेगा,आच्छादित करेगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,निवासयिष्यति,आच्छादित करेगा,आच्छादित करेगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,निवासयिष्यतः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,निवासयिष्येते,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,निवासयिष्यन्ते,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,निवासयिष्यन्ति,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,निवासयिष्यसि,आच्छादित करोगे,आच्छादित करोगी , 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,निवासयिष्यसे,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,निवासयिष्येथे,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,निवासयिष्यथः,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,निवासयिष्यथ,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,निवासयिष्यध्वे,आच्छादित करोगे,आच्छादित करोगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,निवासयिष्ये,आच्छादित करूँगा,आच्छादित करूँगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,निवासयिष्यामि,आच्छादित करूँगा,आच्छादित करूँगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,निवासयिष्यावः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,निवासयिष्यावहे,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,निवासयिष्यामहे,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,निवासयिष्यामः,आच्छादित करेंगे,आच्छादित करेंगी 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,निवासयताम्,आच्छादित करे,आच्छादित करे 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,निवासयतु,आच्छादित करे,आच्छादित करे 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,निवासयताम्,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,निवासयेताम्,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,निवासयन्ताम्,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,निवासयन्तु,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,निवासय,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,निवासयस्व,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,निवासयेथाम्,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,निवासयतम्,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,निवासयत,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,निवासयध्वम्,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,निवासयै,आच्छादित करूँ,आच्छादित करूँ 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,निवासयानि,आच्छादित करूँ,आच्छादित करूँ 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,निवासयाव,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,निवासयावहै,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,निवासयामहै,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,निवासयाम,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अनिवासयत्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अनिवासयत,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अनिवासयेताम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अनिवासयताम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अनिवासयन्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अनिवासयन्त,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अनिवासयथाः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अनिवासयः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अनिवासयतम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अनिवासयेथाम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अनिवासयध्वम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अनिवासयत,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अनिवासयम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अनिवासये,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अनिवासयावहि,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अनिवासयाव,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अनिवासयाम,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अनिवासयामहि,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,निवासयेत,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,निवासयेत्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,निवासयेताम्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,निवासयेयाताम्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,निवासयेरन्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,निवासयेयुः,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,निवासयेः,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,निवासयेथाः,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,निवासयेयाथाम्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,निवासयेतम्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,निवासयेत,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,निवासयेध्वम्,,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,निवासयेय,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,निवासयेयम्,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,निवासयेव,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,निवासयेवहि,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,निवासयेमहि,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,निवासयेम,आच्छादित करना चाहिये,आच्छादित करना चाहिये 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,निवासयिषीष्ट,आच्छादित करे,आच्छादित करे 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,निवास्यात्,आच्छादित करे,आच्छादित करे 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,निवास्यास्ताम्,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,निवासयिषीयास्ताम्,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,निवासयिषीरन्,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,निवास्यासुः,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,निवास्याः,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,निवासयिषीष्ठाः,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,निवासयिषीयास्थाम्,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,निवास्यास्तम्,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,निवास्यास्त,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,निवासयिषीध्वम्,आच्छादित करो,आच्छादित करो 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,निवासयिषीय,आच्छादित करूँ,आच्छादित करूँ 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,निवास्यासम्,आच्छादित करूँ,आच्छादित करूँ 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,निवास्यास्व,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,निवासयिषीवहि,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,निवासयिषीमहि,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,निवास्यास्म,आच्छादित करें,आच्छादित करें 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अनिनिवासत्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अनिनिवासत,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अनिनिवासेताम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अनिनिवासताम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अनिनिवासन्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अनिनिवासन्त,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अनिनिवासथाः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अनिनिवासः,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अनिनिवासतम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अनिनिवासेथाम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अनिनिवासध्वम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अनिनिवासत,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अनिनिवासम्,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अनिनिवासे,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अनिनिवासावहि,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अनिनिवासाव,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अनिनिवासाम,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अनिनिवासामहि,आच्छादित किया,आच्छादित किया 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अनिवासयिष्यत,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अनिवासयिष्यत्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अनिवासयिष्यताम्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अनिवासयिष्येताम्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अनिवासयिष्यन्त,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अनिवासयिष्यन्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अनिवासयिष्यः,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अनिवासयिष्यथाः,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अनिवासयिष्येथाम्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अनिवासयिष्यतम्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अनिवासयिष्यत,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अनिवासयिष्यध्वम्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अनिवासयिष्ये,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अनिवासयिष्यम्,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अनिवासयिष्याव,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अनिवासयिष्यावहि,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अनिवासयिष्यामहि,आच्छादित करते,आच्छादित करते 441,निवास,आच्छादने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अनिवासयिष्याम,आच्छादित करते,आच्छादित करते 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,पवते,पवित्र करता है,पवित्र करती है 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,पवेते,पवित्र करते हैं,पवित्र करती हैं 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,पवन्ते,पवित्र करते हैं,पवित्र करती हैं 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,पवसे,पवित्र करते हो,पवित्र करती हो 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,पवेथे,पवित्र करते हो,पवित्र करती हो 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,पवध्वे,पवित्र करते हो,पवित्र करती हो 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,पवे,पवित्र करता हूँ हो,पवित्र करती हूँ 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,पवावहे,पवित्र करते हैं,पवित्र करती हैं 345,पूङ्,पवने,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,पवामहे,पवित्र करते हैं,पवित्र करती हैं 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,पुपुवे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,पुपुवाते,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,पुपुवुरे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,पुपुविषे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,पुपुवाथे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,पुपुविध्वे,,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,पुपुवे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,पुपुविवहे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,पुपुविमहे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,पविता,पवित्र करेगा,पवित्र करेगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,पवितारौ,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,पवितारः,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,पवितासे,पवित्र करोगे,पवित्र करोगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,पवितासाथे,पवित्र करोगे,पवित्र करोगी , 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,पविताध्वे,,पवित्र करोगे,पवित्र करोगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,पविताहे,पवित्र करूँगा,पवित्र करूँगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,पवितास्वहे,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,पवितास्महे,,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,पविष्यते,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,पविष्येते,,पवित्र करेंगे,पवित्र करेंगी , 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,पविष्यन्ते,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,पविष्यसे,,पवित्र करोगे,पवित्र करोगी , 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,पविष्येथे,पवित्र करोगे,पवित्र करोगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,पविष्यध्वे,पवित्र करोगे,पवित्र करोगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,पविष्ये,पवित्र करूँगा,पवित्र करूँगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,पविष्यावहे,,पवित्र करेंगे,पवित्र करेंगी , 345,पूङ्,पवने,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,पविष्यामहे,पवित्र करेंगे,पवित्र करेंगी 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,पवताम्०,पवित्र करे,पवित्र करे 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,पवेताम्,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,पवन्ताम्,,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,पवस्व,पवित्र करो,पवित्र करो 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,पवेथाम्,पवित्र करो,पवित्र करो 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,पवध्वम्,पवित्र करो,पवित्र करो 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,पवै,,पवित्र करूँ,पवित्र करूँ , 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,पवावहै,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,पवामहै,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अपवत,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अपवेताम्,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अपवन्त,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अपवथाः,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अपवेथाम्,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अपवध्वम्,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अपवे,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अपवावहि,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अपवामहि,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,पवेत,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पवेयाताम्,,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पवेरन्,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,पवेथाः,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पवेयाथाम्,पवित्र करना चाहिये,पवित्र करना चाहिये , 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पवेध्वम्,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,पवेय,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पवेवहि,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पवेमहि,पवित्र करना चाहिये,पवित्र करना चाहिये 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पविषीष्ट,पवित्र करे,पवित्र करे 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पविषीयास्ताम्,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पविषीरन्,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पविषीष्ठाः,पवित्र करो,पवित्र करो 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पविषीयास्थाम्,पवित्र करो,पवित्र करो 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पविषीध्वम्,पवित्र करो,पवित्र करो 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पविषीय पवित्र करूँ,पवित्र करूँ 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पविषीवहि,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पविषीमहि,पवित्र करें,पवित्र करें 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अपविष्ट,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अपविषाताम्,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अपविषत,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अपविष्ठाः,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अपविषाथाम्,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अपविड्ढ्वम्,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अपविषि,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अपविष्वहि,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अपविष्महि,पवित्र किया,पवित्र किया 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अपविष्यत,पवित्र करता ,पवित्र करती 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अपविष्येताम्,पवित्र करता ,पवित्र करती 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अपविष्यन्त,पवित्र करते,पवित्र करतीं 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अपविष्यथाः,पवित्र करते,पवित्र करती 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अपविष्येथाम्,पवित्र करते,पवित्र करतीं 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अपविष्यध्वम्,पवित्र करते,पवित्र करतीं 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अपविष्ये,पवित्र करता,पवित्र करती 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अपविष्यावहि,पवित्र करते,पवित्र करतीं 345,पूङ्,पवने,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अपविष्यामहि,पवित्र करते,पवित्र करतीं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,पञ्चते,स्पष्ट करता है ,स्पष्ट करती है 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,पञ्चेते,स्पष्ट करते हैं,स्पष्ट करती हैं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,पञ्चन्ते, करते हैं,स्पष्ट करती हैं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,पञ्चसे,स्पष्ट करते हो ,स्पष्ट करती हो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,पञ्चेथे, स्पष्ट करते हो ,स्पष्ट करती हो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,पञ्चध्वे, स्पष्ट करते हो ,स्पष्ट करती हो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,पञ्चे,,स्पष्ट करता हूँ ,स्पष्ट करती हूँ 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,पञ्चावहे, करते हैं,स्पष्ट करती हैं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,पञ्चामहे करते हैं,स्पष्ट करती हैं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,पपञ्चे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,पपञ्चाते,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,पपञ्चिरे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,पपञ्चिषे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,पपञ्चाथे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,पपञ्चिध्वे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,पपञ्चे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,पपञ्चिवहे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,पपञ्चिमहे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,पञ्चिता,स्पष्ट करेगा ,स्पष्ट करेगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,पञ्चितारौ,,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,पञ्चितारः,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,पञ्चितासे,स्पष्ट करोगे ,स्पष्ट करोगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,पञ्चितासाथे,स्पष्ट करोगे ,स्पष्ट करोगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,पञ्चिताध्वे,स्पष्ट करोगे ,स्पष्ट करोगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,पञ्चिताहे,स्पष्ट करूँगा ,स्पष्ट करूँगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,पञ्चितास्वहे,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,पञ्चितास्महे,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,पञ्चिष्यते,,स्पष्ट करेगा ,स्पष्ट करेगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,पञ्चिष्येते,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,पञ्चिष्यन्ते,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,पञ्चिष्यसे,स्पष्ट करोगे ,स्पष्ट करोगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,पञ्चिष्येथे,स्पष्ट करोगे ,स्पष्ट करोगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,पञ्चिष्यध्वे,स्पष्ट करोगे ,स्पष्ट करोगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,पञ्चिष्ये,स्पष्ट करूँगा ,स्पष्ट करूँगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,पञ्चिष्यावहे,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,पञ्चिष्यामहे,स्पष्ट करेंगे ,स्पष्ट करेंगी 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,पञ्चताम्,स्पष्ट करे,स्पष्ट करे 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,पञ्चेताम्,,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,पञ्चन्ताम्,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,पञ्चस्व,स्पष्ट करो,स्पष्ट करो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,पञ्चेथाम्,स्पष्ट करो,स्पष्ट करो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,पञ्चध्वम्,,स्पष्ट करो,स्पष्ट करो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,पञ्चै,स्पष्ट करूँ,स्पष्ट करूँ , 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,पञ्चावहै,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,पञ्चामहै,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अपञ्चत,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अपञ्चेताम्,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अपञ्चन्त,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अपञ्चथाः,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अपञ्चेथाम्,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अपञ्चध्वम्,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अपञ्चे,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अपञ्चावहि,,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अपञ्चामहि,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,पञ्चेत,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पञ्चेयाताम्,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पञ्चेरन्,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,पञ्चेथाः,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पञ्चेयाथाम्,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पञ्चेध्वम्,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,पञ्चेय,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पञ्चेवहि,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पञ्चेमहि,स्पष्ट करना चाहिये,स्पष्ट करना चाहिये 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पञ्चिषीष्ट,स्पष्ट करे,स्पष्ट करे 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पञ्चिषीयास्ताम्,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पञ्चिषीरन्,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पञ्चिषीष्ठाः,स्पष्ट करो,स्पष्ट करो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पञ्चिषीयास्थाम्,स्पष्ट करो,स्पष्ट करो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पञ्चिषीध्वम्,स्पष्ट करो,स्पष्ट करो 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पञ्चिषीय,स्पष्ट करूँ,स्पष्ट करूँ 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पञ्चिषीवहि,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पञ्चिषीमहि,स्पष्ट करें,स्पष्ट करें 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अपञ्चिष्ट,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अपञ्चिषाताम्,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अपञ्चिषत,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अपञ्चिष्ठाः,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अपञ्चिषाथाम्,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अपञ्चिध्वम्,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अपञ्चिषि,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अपञ्चिष्वहि,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अपञ्चिष्महि,स्पष्ट किया ,स्पष्ट किया 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अपञ्चिष्यत,स्पष्ट करता,स्पष्ट करती 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अपञ्चिष्येताम्,स्पष्ट करते,स्पष्ट करतीं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अपञ्चिष्यन्त,स्पष्ट करते,स्पष्ट करतीं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अपञ्चिष्यथाः,स्पष्ट करते,स्पष्ट करती 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अपञ्चिष्येथाम्,स्पष्ट करते,स्पष्ट करती 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अपञ्चिष्यध्वम्,स्पष्ट करते,स्पष्ट करती 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अपञ्चिष्ये,स्पष्ट करता,स्पष्ट करती 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अपञ्चिष्यावहि,स्पष्ट करते,स्पष्ट करतीं 59,पचि,व्यक्तिकरणे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अपञ्चिष्यामहि,स्पष्ट करते,स्पष्ट करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पूजयते,पूजा करता है, पूजा करती है 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पूजयति,पूजा करता है, पूजा करती है , 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पूजयतः,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पूजयेते,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पूजयन्ते,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पूजयन्ति,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पूजयसि पूजा करते हो,पूजा करती हो 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पूजयसे,पूजा करते हो,पूजा करती हो ,242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पूजयेथे,पूजा करते हो,पूजा करती हो 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पूजयथः,पूजा करते हो,पूजा करती हो 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पूजयथ पूजा करते हो.पूजा करतीं हो 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पूजयध्वे,पूजा करते हो,पूजा करती हो 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पूजये,पूजा करता हूँ,पूजा करती हूँ 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पूजयामि,पूजा करता हूँ,पूजा करती हूँ 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पूजयावः,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पूजयावहे,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पूजयामहे,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पूजयामः,पूजा करते हैं,पूजा करती हैं 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पूजयाञ्चकार,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पूजयाञ्चक्रे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पूजयाञ्चक्राते,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पूजयाञ्चक्रतुः,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पूजयाञ्चक्रुः,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पूजयाञ्चक्रिरे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पूजयाञ्चकृषे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पूजयाञ्चकर्थ,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पूजयाञ्चक्रथुः,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पूजयाञ्चक्राथे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पूजयाञ्चकृढ्वे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पूजयाञ्चक्र,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पूजयाञ्चकार,,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पूजयाञ्चक्रे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पूजयाञ्चकृवहे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पूजयाञ्चकृव,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पूजयाञ्चकृम,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पूजयाञ्चकृमहे,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पूजयिता,पूजा करेगा,पूजा करेगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पूजयिता,पूजा करेगा,पूजा करेगी , 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पूजयितारौ,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पूजयितारौ,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पूजयितारः,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पूजयितारः,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पूजयितासि,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पूजयितासे,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पूजयितासाथे,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पूजयितास्थः,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पूजयितास्थ,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पूजयिताध्वे,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पूजयिताहे,पूजा करूँगा,पूजा करूँगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पूजयितास्मि,पूजा करूँगा,पूजा करूँगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पूजयितास्वः,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पूजयितास्वहे,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पूजयितास्महे,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पूजयितास्मः,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पूजयिष्यति,पूजा करेगा,पूजा करेगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पूजयिष्यते,पूजा करेगा,पूजा करेगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पूजयिष्येते,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पूजयिष्यतः,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पूजयिष्यन्ति,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पूजयिष्यन्ते,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पूजयिष्यसे,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पूजयिष्यसि,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पूजयिष्यथः,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पूजयिष्येथे,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पूजयिष्यध्वे,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पूजयिष्यथ,पूजा करोगे,पूजा करोगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पूजयिष्यामि,पूजा करूँगा,पूजा करूँगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पूजयिष्ये,पूजा करूँगा,पूजा करूँगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पूजयिष्यावहे,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पूजयिष्यावः,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पूजयिष्यामः,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पूजयिष्यामहे,पूजा करेंगे,पूजा करेंगी 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पूजयतु,पूजा करे,पूजा करे 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पूजयताम्,पूजा करे,पूजा करे 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पूजयेताम्,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पूजयताम्,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पूजयन्तु,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पूजयन्ताम्,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पूजयस्व,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पूजय,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पूजयतम्,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पूजयेथस्व,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पूजयध्वम्,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पूजयत,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पूजयानि,पूजा करूँ,पूजा करूँ 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पूजयै,पूजा करूँ,पूजा करूँ , 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पूजयावहै,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पूजयाव,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पूजयाम,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पूजयामहै,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपूजयत,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपूजयत्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपूजयताम्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपूजयेताम्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपूजयन्त,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपूजयन्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपूजयः,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपूजयथाः,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपूजयेथाम्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपूजयतम्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपूजयत,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपूजयध्वम्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपूजये,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपूजयम्,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपूजयाव,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपूजयावहि,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपूजयामहि,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपूजयाम,पूजा किया,पूजा किया 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पूजयेत्,,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पूजयेत,,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पूजयेयाताम्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पूजयेताम्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पूजयेयुः,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पूजयेरन्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पूजयेथाः,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पूजयेः,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पूजयेतम्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पूजयेयाथाम्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पूजयेध्वम्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पूजयेत,,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पूजयेयम्,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पूजयेय,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पूजयेवहि,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पूजयेव,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पूजयेम,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पूजयेमहि,पूजा करनी चाहिये,पूजा करनी चाहिये 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूज्यात्,पूजा करे,पूजा करे 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूजयिषीष्ट,पूजा करे,पूजा करे 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूजयिषीयास्ताम्,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूज्यास्ताम्,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूज्यासुः,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूजयिषीरन्,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूजयिषीष्ठाः,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूज्याः,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूज्यास्तम्,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूजयिषीयास्थाम्,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूजयिषीध्वम्,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूज्यास्त,पूजा करो,पूजा करो 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूज्यासम्,पूजा करूँ,पूजा करूँ 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूजयिषीय,पूजा करूँ,पूजा करूँ 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूजयिषीवहि,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूज्यास्व,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूज्यास्म,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूजयिषीमहि,पूजा करें,पूजा करें 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपूपुजत,पूजा किया,पूजा किया, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपूपुजत्,पूजा किया,पूजा किया,, , 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपूपुजताम्,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपूपुजेताम्,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपूपुजन्त,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपूपुजन्,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपूपुजः,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपूपुजथाः,,पूजा किया,पूजा किया, , 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपूपुजेथाम्,,पूजा किया,पूजा किया, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपूपुजतम्,पूजा किया,पूजा किया, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपूपुजत,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपूपुजध्वम्,,पूजा किया,पूजा किया, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपूपुजे,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपूपुजम्,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपूपुजाव,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपूपुजावहि,पूजा किया,पूजा किया,,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपूपुजामहि,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपूपुजाम,पूजा किया,पूजा किया,, 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपूजयिष्यत्,,पूजा करता,पूजा करती 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपूजयिष्यत,,पूजा करता,पूजा करती 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपूजयिष्येताम्,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपूजयिष्यताम्,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपूजयिष्यन्,,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपूजयिष्यन्त,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपूजयिष्यथाः,पूजा करते,पूजा करती 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपूजयिष्यः,पूजा करते,पूजा करती 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपूजयिष्यतम्,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपूजयिष्येथाम्,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपूजयिष्यध्वम्,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपूजयिष्यत,,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपूजयिष्यम्,पूजा करता,पूजा करती 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपूजयिष्ये,पूजा करता,पूजा करती 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपूजयिष्यावहि,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपूजयिष्याव,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपूजयिष्याम,पूजा करते,पूजा करतीं 242,पूज,पूजायाम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपूजयिष्यामहि,पूजा करते,पूजा करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पुनीते,पवित्र करता है,पवित्र करती है 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पुनाति,पवित्र करता है,पवित्र करती है 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पुनीतः,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पुनाते,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पुनते,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पुनन्ति,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पुनासि,पवित्र करते हो ,पवित्र करती हो 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पुनीषे,पवित्र करते हो ,पवित्र करती हो 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पुनाथे,पवित्र करते हो ,पवित्र करती हो 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पुनीथः,पवित्र करते हो ,पवित्र करती हो 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पुनीथ,पवित्र करते हो ,पवित्र करती हो 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पुनीध्वे,पवित्र करते हो ,पवित्र करती हो 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पुने,पवित्र करता हूँ ,पवित्र करती हूँ 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पुनामि,पवित्र करूँगा ,पवित्र करूँगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पुनीवः,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पुनीवहे,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पुनीमहे,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पुनीमः,पवित्र करते हैं,पवित्र करती हैं 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पुपाव,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पुपुवे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पुपुवाते,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पुपुवतुः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पुपुवुः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पुपुविरे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पुपुविषे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पुपुविथ,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पुपुवथुः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पुपुवाथे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पुपुविध्वे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पुपुवु,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पुपाव,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पुपुवे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पुपुविवहे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पुपुविव,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पुपुविम,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पुपुविमहे,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पविता,पवित्र करेगा,पवित्र करेगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पविता,पवित्र करेगा,पवित्र करेगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पवितारौ,पवित्र करेंगे,पवित्र करेंगी , , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पवितारौ,पवित्र करेंगे,पवित्र करेंगी , , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पवितारः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पवितारः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पवितासि,,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पवितासे,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पवितासाथे,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पवितास्थः,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पवितास्थ,,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पविताध्वे,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पविताहे,पवित्र करूँगा,पवित्र करूँगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पवितास्मि,पवित्र करूँगा,पवित्र करूँगी 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पवितास्वः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पवितास्वहे,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पवितास्महे,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पवितास्मः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पविष्यति,पवित्र करेगा,पवित्र करेगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पविष्यते,पवित्र करेगा,पवित्र करेगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पविष्येते,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पविष्यतः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पविष्यन्ति,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पविष्यन्ते,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पविष्यसे,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पविष्यसि,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पविष्यथः,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पविष्येथे,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पविष्यध्वे,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पविष्यथ,पवित्र करोगे,पवित्र करोगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पविष्ये,पवित्र करूँगा,पवित्र करूँगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पविष्यामि,पवित्र करूँगा,पवित्र करूँगी 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पविष्यावः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पविष्यावहे,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पविष्यामहे,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पविष्यामः,पवित्र करेंगे,पवित्र करेंगी , 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पुनीताम्,पवित्र करे,पवित्र करे 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पुनातु,पवित्र करे,पवित्र करे 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पुनीताम्,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पुनाताम्,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पुनताम्,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पुनन्तु,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पुनीहि,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पुनीष्व,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पुनाथाम्,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पुनीतम्,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पुनीत,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पुनीध्वम्,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पुनै,पवित्र करूँ पवित्र करूँ 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पुनानि,करूँ पवित्र करूँ 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पुनाव,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पुनावहै,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पुनामहै,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पुनाम,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपुनात्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपुनीत,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपुनाताम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपुनीताम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपुनन्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपुनत,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपुनीथाः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपुनाः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपुनीतम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपुनाथाम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपुनीध्वम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपुनीत,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपुनाम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपुनि,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपुनीवहि,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपुनीव,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपुनीम,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपुनीमहि,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पुनीत,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पुनीयात्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पुनीयाताम्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पुनीयाताम्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पुनीरन्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पुनीयुः,पवित्र करना चाहिये,पवित्र करना चाहिये , 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पुनीयाः,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पुनीथाः,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पुनीयाथाम्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पुनीयातम्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पुनीयात,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पुनीध्वम्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पुनीय,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पुनीयाम्,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पुनीयाव,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पुनीवहि,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पुनीमहि,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पुनीयाम,पवित्र करना चाहिये,पवित्र करना चाहिये 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पविषीष्ट,पवित्र करे,पवित्र करे 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूयात्,पवित्र करे,पवित्र करे 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूयास्ताम्,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पविषीयास्ताम्,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पविषीरन्,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूयासुः,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूयाः,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पविषीष्ठाः,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पविषीयास्थाम्,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूयास्तम्,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूयास्त,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पविषीध्वम्,पवित्र करो,पवित्र करो 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पविषीय पवित्र,करूँ पवित्र करूँ 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूयासम्,पवित्र,करूँ पवित्र करूँ 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूयास्व,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पविषीवहि,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पविषीमहि,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूयास्म,पवित्र करें,पवित्र करें 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपावीत्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपविष्ट,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपविषाताम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपाविष्टाम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपाविषुः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपविषत,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपविष्ठाः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपावीः,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपाविष्टम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपविषाथाम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपविढ्वम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपाविष्ट,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपाविषम्,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपविषि,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपविष्वहि,,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपाविष्व,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपाविष्म,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपविष्महि,पवित्र किया,पवित्र किया 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपविष्यत,पवित्र करता,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपविष्यत्,पवित्र करता,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपविष्यताम्,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपविष्येताम्,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपविष्यन्त,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपविष्यन्,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपविष्यः,पवित्र करते,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपविष्यथाः,पवित्र करते,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपविष्येथाम्,पवित्र करते,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपविष्यतम्,पवित्र करते,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपविष्यत,पवित्र करते,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपविष्यध्वम्,पवित्र करते,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपविष्ये,पवित्र करता,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपविष्यम्,पवित्र करता,पवित्र करती 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपविष्याव,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपविष्यावहि,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपविष्यामहि,पवित्र करते,पवित्र करतीं 436,पूञ्,पवने,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपविष्याम,पवित्र करते,पवित्र करतीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पठति,पढता है, पढती है 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पठतः,पढते हैं, पढती हैं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पठन्ति,पढते हैं, पढती हैं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पठसि,पढते हो,,पढती हो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पठथः पढते हो,,पढती हो , 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पठथ पढते हो,,पढती हो , 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पठामि,पढता हूँ, पढती हूँ 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पठावः पढते हैं, पढती हैं , 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पठामः,पढते हैं,,पढती हैं ,, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पपाठ,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पेठतुः,पढे,पढीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पेठुः,पढे,पढीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पेठिथ,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पेठथुः,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पेठ,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पपाठ,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पेठिव,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पेठिम,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,पठिता,पढेगा,पढेगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,पठितारौ पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,पठितारः,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,पठितासि,पढोगे,पढोगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,पठितास्थः,पढोगे,पढोगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,पठितास्थ,पढोगे,पढोगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,पठितास्मि,पढूँगा,पढूँगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,पठितास्वः,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,पठितास्मः,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,पठिष्यति,पढेगा,पढेगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,पठिष्यतः,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,पठिष्यन्ति,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,पठिष्यसि,पढोगे,पढोगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,पठिष्यथः,पढोगे,पढोगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,पठिष्यथ,पढोगे,पढोगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,पठिष्यामि,पढूँगा,पढूँगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,पठिष्यावः,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,पठिष्यामः,पढेंगे,पढेंगी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पठतु,पढे,पढे 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पठताम्,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पठन्तु,पढें,पढें ,, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पठ,पढो,पढो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पठतम् पढो,पढो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पठत पढो,पढो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पठानि,पढूँ,पढूँ 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पठाव,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पठाम,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपठत्,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपठताम्,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपठन्,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपठः,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपठतम्,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपठत,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपठम्,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अपठाव,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अपठाम,पढा,पढा 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पठेत्,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पठेताम्,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पठेयुः,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पठेः,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पठेतम्,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पठेत,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पठेयम्,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पठेव,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पठेम,पढना चाहिये,पढना चाहिये 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पठ्यात्,पढे,पढे 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पठ्यास्ताम्,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पठ्यासुः,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पठ्याः,पढो,पढो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पठ्यास्तम्,पढो,पढो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पठ्यास्त,पढो,पढो 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पठ्यासम्,पढूँ,पढूँ 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पठ्यास्व,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पठ्यास्म,पढें,पढें 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अपाठीत्,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अपाठिष्टाम्,पढें,पढीं, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अपाठिषुः,पढें,पढीं, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अपाठीः,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अपाठिष्टम्,पढें,पढीं, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अपाठिष्ट,पढें,पढीं, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अपाठिषम्,पढा,पढी 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अपाठिष्व,पढें,पढीं, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अपाठिष्म,पढें,पढीं, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अपठिष्यत्,पढता,पढती, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अपठिष्यताम्,पढते,पढतीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अपठिष्यन्,पढते,पढतीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अपठिष्यः,पढते,पढती 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अपठिष्यतम्,पढतें,पढतीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अपठिष्यत,पढतें,पढतीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अपठिष्यम्,पढता,पढती, 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अपठिष्याव,पढते,पढतीं 99,पठ,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अपठिष्याम,पढतें,पढतीं 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,पणते,खरीदता है,खरीदती है 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,पणेते,खरीदते हैं,खरीदती हैं 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,पणन्ते,खरीदते हैं,खरीदती हैं , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,पणसे,खरीदते हो.खरीदती हो, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,पणेथे,खरीदते हो.खरीदती हो,,, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,पणध्वे,खरीदते हो.खरीदती हो,, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,पणे,खरीदता हूँ,खरीदती हूँ 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,पणावहे, खरीदते हैं,खरीदती हैं , , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,पणामहे,खरीदते हैं,खरीदती हैं , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,पेणे,खरीदा,खरीदा, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,पेणाते,खरीदा,खरीदा , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,पेणिरे,खरीदा,खरीदा , , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,पेणिषे,खरीदा,खरीदा , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,पेणाथे,,खरीदा,खरीदा , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,पेणिध्वे,,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,पेणे,खरीदा,खरीदा , , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,पेणिवहे,खरीदा,खरीदा, , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,पेणिमहे,खरीदा,खरीदा , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,पणिता,खरीदेगा,खरीदेगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,पणितारौ,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,पणितारः,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,पणितासे,खरीदोगे,खरीदोगी , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,पणितासाथे,खरीदोगे,खरीदोगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,घुटिताध्वे,खरीदोगे,खरीदोगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,पणिताहे,खरीदूँगा,खरीदूँगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,पणितास्वहे,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,पणितास्महे,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,पणिष्यते,खरीदा जायेगा,खरीदा जायेगा, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,पणिष्येते,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,पणिष्यन्ते,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,पणिष्यसे,खरीदोगे,खरीदोगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,पणिष्येथे,खरीदोगे,खरीदोगी,, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,पणिष्यध्वे,खरीदोगे,खरीदोगी,, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,पणिष्ये,खरीदूँगा,खरीदूँगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,पणिष्यावहे,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,पणिष्यामहे,खरीदेंगे,खरीदेंगी, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,पणताम्,खरीदे,खरीदे 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,पणेताम्,खरीदें,खरीदें, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,पणन्ताम्,खरीदें,खरीदें ,, 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,पणस्व,खरीदो,खरीदो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,पणेथाम्,खरीदो,खरीदो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,पणध्वम्,खरीदो,खरीदो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,पणै,खरीदा जाय,खरीदा जाय 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,पणावहै,खरीदें,खरीदें 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,पणामहै,खरीदें,खरीदें 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अपणत,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अपणेताम्,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अपणन्त,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अपणथाः,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अपणेथाम्,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अपणध्वम्,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अपणे,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अपणावहि,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अपणामहि,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,पणेत,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पणेयाताम्,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पणेरन्,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,पणेथाः,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पणेयाथाम्,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पणेध्वम्,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,पणेय,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पणेवहि,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पणेमहि,खरीदा जाना चाहिये,खरीदा जाना चाहिये 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पणिषीष्ट,खरीदे,खरीदे 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पणिषीयास्ताम्,खरीदें,खरीदें 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पणिषीरन्,खरीदें,खरीदें , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पणिषीष्ठाः,खरीदो,खरीदो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पणिषीयास्थाम्,खरीदो,खरीदो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पणिषीध्वम्,खरीदो,खरीदो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पणिषीय,खरीदूँ,खरीदूँ 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पणिषीवहि,खरीदें,खरीदें 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पणिषीमहि,खरीदें,खरीदें 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अपणिष्ट,खरीदा,खरीदा , 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अपणिषाताम्,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अपणिषत खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अपणिष्ठाः,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अपणिषाथाम्,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अपणिध्वम्,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अपणिषि,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अपणिष्वहि,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अपणिष्महि,,खरीदा,खरीदा 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अपणिष्यत,खरीदा होता,खरीदा होता तो 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अपणिष्येताम्,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अपणिष्यन्त,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अपणिष्यथाः,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अपणिष्येथाम्,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अपणिष्यध्वम्,,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अपणिष्ये,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अपणिष्यावहि,खरीदा होता,खरीदा होता 317,पण,व्यवहारे स्तुतौ च,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अपणिष्यामहि,खरीदा होता,खरीदा होता 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पतति,गिरता है,गिरती है 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पततः,गिरते हैं,गिरती हैं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पतन्ति,गिरते हैं,गिरती हैं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पतसि,गिरते हो,गिरती हो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पतथः,गिरते हो,गिरती हो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पतथ,गिरते हो,गिरती हो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पतामि,गिरता हूँ,गिरती हूँ 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पतावः,गिरते हैं, गिरती हैं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पतामः,गिरते हैं, गिरती हैं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पपात,गिरा,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पेततुः,गिरे गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पेतुः,,गिरे गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पेतिथ,,गिरे गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पेतथुः,गिरे,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पेत,गिरे,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पपात,गिरा,गिरी , 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पेतिव,,गिरे गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पेतिम,,गिरे गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,पतिता,गिरेगा,गिरेगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,पतितारौ,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,पतितारः,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,पतितासि,गिरोगे,गिरोगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,पतितास्थः,गिरोगे,गिरोगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,पतितास्थ,गिरोगे,गिरोगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,पतितास्मि,गिरूँगा,गिरूँगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,पतितास्वः,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,पतितास्मः,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,पतिष्यति,गिरेगा,गिरेगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,पतिष्यतः,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,पतिष्यन्ति,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,पतिष्यसि,गिरोगे,गिरोगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,पतिष्यथः,गिरोगे,गिरोगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,पतिष्यथ,गिरोगे,गिरोगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,पतिष्यामि,गिरूँगा,गिरूँगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,पतिष्यावः,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,पतिष्यामः,गिरेंगे,गिरेंगी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पततु,गिरे,गिरे 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पतताम्,गिरें,गिरें, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पतन्तु,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पत,गिरो,गिरो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पततम्,गिरो,गिरो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पतत,गिरो,गिरो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पतानि,गिरूँ,गिरूँ 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पताव,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पताम,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपतत्,,गिरा,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपतताम्,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपतन्,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपतः,गिरे,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपततम्,गिरें,गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपतत,गिरें,गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपतम्,गिरा,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अपताव,गिरे,गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अपताम,गिरे,गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पतेत्,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पतेताम्,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पतेयुः,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पतेः,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पतेतम्,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पतेत,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पतेयम्,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पतेव,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पतेम,गिरना चाहिये,गिरना चाहिये 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पत्यात्,गिरे,गिरे 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पत्यास्ताम्,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पत्यासुः,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पत्याः,गिरो,गिरो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पत्यास्तम्,गिरो,गिरो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पत्यास्त,गिरो,गिरो 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पत्यासम्,गिरुँ,गिरूँ 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पत्यास्व,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पत्यास्म,गिरें,गिरें 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अपप्तत्,,गिरा,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अपप्तताम्,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अपप्तन्,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अपप्तः,गिरे,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अपप्ततम्,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अपप्तत,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अपप्तम्,गिरा,गिरी 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अपप्ताव,गिरे,गिरीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अपप्ताम,गिरें,गिरीं, 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अपतिष्यत्,गिरता,गिरती 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अपतिष्यताम्,गिरते,गिरतीं 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अपतिष्यन्,गिरते,गिरती 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अपतिष्यः,गिरते,गिरती 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अपतिष्यतम्,गिरते,गिरती , 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अपतिष्यत,गिरते,गिरती 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अपतिष्यम्,गिरता,गिरती 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अपतिष्याव,गिरते,गिरती 316,पतॢ,गतौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अपतिष्याम,गिरते,गिरती 375,पद,गतौ,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,पद्यते,जाता है,जाती है 375,पद,गतौ,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,पद्येते,जाते हैं,जाती हैं 375,पद,गतौ,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,पद्यन्ते जाते हैं,जाती हैं ,, 375,पद,गतौ,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,पद्यसे,जाते हो,जाते हो 375,पद,गतौ,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,पद्येथे,जाते हो,जाते हो 375,पद,गतौ,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,पद्यध्वे जाते हो,जाते हो 375,पद,गतौ,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,पद्ये,जाता हूँ,जाती हूँ 375,पद,गतौ,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,पद्यावहे,जाते हैं,जाती हैं 375,पद,गतौ,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,पद्यामहे,जाते हैं,जाती हैं 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,पेदे,गया, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,पेदाते,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,पेदिरे,,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,पेदिषे,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,पेदाथे,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,पेदिध्वे,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,पेदे,गया, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,पेदिवहे,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,पेदिमहे,गये, गई 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,पत्ता,जायेगा, जायेगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,पत्तारौ,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,पत्तारः,,जायेंगे, जायगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,पत्तासे,जाओगे,जाओगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,पत्तासाथे,जाओगे,जाओगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,पत्ताध्वे,जाओगे,जाओगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,पत्ताहे,जाऊँगा,जाऊँगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,पत्तास्वहे,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,पत्तास्महे,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,पत्स्यते,जायेगा, जायेगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,पत्स्येते,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,पत्स्यन्ते,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,पत्स्यसे,जाओगे,जाओगी, 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,पत्स्येथे,जाओगे,जाओगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,पत्स्यध्वे,जाओगे,जाओगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,पत्स्ये,जाया ,जाऊँगा,जाऊँगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,पत्स्यावहे,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,पत्स्यामहे,जायेंगे, जायेंगी 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,पद्यताम्,जाये,जाये 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,पद्येताम्,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,पद्यन्ताम्,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,पद्यस्व,जाओ,जाओ 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,पद्येथाम्,जाओ,जाओ 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,पद्यध्वम्,जाओ,जाओ 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,पद्यै,जाऊँ,जाऊँ 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,पद्यावहै,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,पद्यामहै,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अपद्यत,गया,गई 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अपद्येताम्,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अपद्यन्त,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अपद्यथाः,गये,गई 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अपद्येथाम्,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अपद्यध्वम्,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अपद्ये,गया,गई 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अपद्यावहि,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अपद्यामहि,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,पद्येत,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पद्येयाताम्,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पद्येरन्,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,पद्येथाः,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पद्येयाथाम्,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पद्येध्वम्,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,पद्येय,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पद्येवहि,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पद्येमहि,जाना चाहिये,जाना चाहिये 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पत्सीष्ट,जाये,जाये, 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पत्सीयास्ताम्,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पत्सीरन्,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पत्सीष्ठाः,जाओ,जाओ 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पत्सीयास्थाम्,जाओ,जाओ 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पत्सीध्वम्,जाओ,जाओ 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पत्सीय,जाऊँ,जाऊँ 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पत्सीवहि,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पत्सीमहि,जायें,जायें 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अपादि,गया,गई, 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अपत्साताम्,गये,गई 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अपत्सत,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अपत्थाः,गये,गई 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अपत्साथाम्,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अपद्ध्वम्,गये,गईं ,, 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अपत्सि,गया,गई 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अपत्स्वहि,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अपत्स्महि,गये,गईं 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अपत्स्यत,जाता,जाती 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अपत्स्येताम्,जाते,जातीं 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अपत्स्यन्त,जाते,जातीं 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अपत्स्यथाः,जाते,जाती 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अपत्स्येथाम्,जाते,जातीं 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अपत्स्यध्वम्,जाते,जातीं 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अपत्स्ये,जाता,जाती 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अपत्स्यावहि,जाते,जातीं 375,पद,गतौ,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अपत्स्यामहि,जाते,जातीं 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,पूयते,चीरता है,चीरती है 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,पूयेते,चीरते हैं,चीरती हैं 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,पूयन्ते,चीरते हैं,चीरती हैं 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,पूयसे,चीरते ,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,पूयेथे,चीरते ,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,पूयध्वे,चीरते ,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,पूये,चीरता ,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,पूयावहे,चीरते हैं,चीरती हैं 112,पूई,विशरणे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,पूयामहे,चीरते हैं,चीरती हैं 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,पुपूये,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,पुपूयाते,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,पुपूयिरे,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,पुपूयिषे,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,पुपूयाथे,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,पुपूयिध्वे,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,पुपूये,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,पुपूयिवहे,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,पुपूयिमहे,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,पूयिता,चीरेगा,चीरेगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,पूयितारौ,चीरेंगे.चीरेंगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,पूयितारः,चीरेंगे.चीरेंगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,पूयितासे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,पूयितासाथे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,पूयिताध्वे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,पूयिताहे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,पूयितास्वहे,चीरूँगा,चीरूँगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,पूयितास्महे,चीरेंगे.चीरेंगी,चीरेंगे.चीरेंगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,पूयिष्यते,चीरेगा,चीरेगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,पूयिष्येते,चीरेंगे.चीरेंगी, 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,पूयिष्यन्ते,चीरेंगे.चीरेंगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,पूयिष्यसे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,पूयिष्येथे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,पूयिष्यध्वे,चीरोगे,चीरोगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,पूयिष्ये,चीरूँगा,चीरूँगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,पूयिष्यावहे,चीरेंगे.चीरेंगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,पूयिष्यामहे,चीरेंगे.चीरेंगी 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,पूयताम्,चीरे,चीरे 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,पूयेताम्,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,पूयन्ताम्,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,पूयस्व,चीरो,चीरो 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,पूयेथाम्,चीरो,चीरो 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,पूयध्वम्,चीरो,चीरो 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,पूयै,चीरूँ, चीरूँ 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,पूयावहै,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,पूयामहै,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अपूयत,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अपूयेताम्,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अपूयन्त,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अपूयथाः,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अपूयेथाम्,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अपूयध्वम्,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अपूये,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अपूयावहि,चीरा,चीरा ,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अपूयामहि,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,पूयेत,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पूयेयाताम्,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पूयेरन्,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,पूयेथाः,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पूयेयाथाम्,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पूयेध्वम्,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,पूयेय,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पूयेवहि,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पूयेमहि,चीरना चाहिये,चीरना चाहिये 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूयिषीष्ट 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूयिषीयास्ताम्,चीरे,चीरे 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूयिषीरन्,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूयिषीष्ठाः,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूयिषीयास्थाम्,चीरो,चीरो 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूयिषीध्वम्,चीरो,चीरो 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूयिषीय,चीरो,चीरो 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूयिषीवहि,चीरूँ, चीरूँ 112,पूई,विशरणे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूयिषीमहि,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अपूयिष्ट,चीरें,चीरें 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अपूयिषाताम्,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अपूयिषत,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अपूयिष्ठाः,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अपूयिषाथाम्,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अपूयिध्वम्,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अपूयिषि,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अपूयिष्वहि,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अपूयिष्महि,चीरा,चीरा 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अपूयिष्यत,चीरता,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अपूयिष्येताम्,चीरते,चीरतीं 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अपूयिष्यन्त,चीरते,चीरतीं 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अपूयिष्यथाः चीरते,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अपूयिष्येथाम्,चीरते,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अपूयिष्यध्वम्,चीरते,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अपूयिष्ये,चीरता,चीरती 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अपूयिष्यावहि,चीरते,चीरतीं 112,पूई,विशरणे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अपूयिष्यामहि,चीरते,चीरतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पृच्छति,पूछता है,पूछती है 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पृच्छतः,पूछते हैं,पूछती हैं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पृच्छन्ति,पूछते हैं,पूछती हैं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पृच्छसि,पूछते हो,पूछती हो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पृच्छथः,पूछते हो,पूछती हो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पृच्छथ,,पूछते हो,पूछती हो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पृच्छामि,,पूछता हूँ,पूछती हूँ 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पृच्छावः,,पूछते हैं,पूछती हैं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पृच्छामः,,पूछते हैं,पूछती हैं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पप्रच्छ,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पप्रच्छतुः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पप्रच्छुः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पप्रच्छिथ,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पप्रच्छथुः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पप्रच्छ,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पप्रच्छ,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पप्रच्छिव,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पप्रच्छिम,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,प्रष्टा,पूछा,पूछा , 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,प्रष्टारौ,पूछा,पूछा , 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,प्रष्टारः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,प्रष्टासि,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,प्रष्टास्थः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,प्रष्टास्थ,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,प्रष्टास्मि,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,प्रष्टास्वः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,प्रष्टास्मः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,प्रक्ष्यति,पूछता,पूछती 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,प्रक्ष्यतः,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,प्रक्ष्यन्ति,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,प्रक्ष्यसि,पूछते,पूछती 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,प्रक्ष्यथः,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,प्रक्ष्यथ,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,प्रक्ष्यामि,पूछता,पूछती 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,प्रक्ष्यावः,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,प्रक्ष्यामः,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पृच्छतु,पूछे,पूछे 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पृच्छताम्,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पृच्छन्तु,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पृच्छ,,पूछो.पूछो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पृच्छतम्,पूछो.पूछो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पृच्छत,पूछो.पूछो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पृच्छानि,पूछूँ,पूछूँ 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पृच्छाव,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पृच्छाम,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपृच्छत्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपृच्छताम्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपृच्छन्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपृच्छः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपृच्छतम्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपृच्छत,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपृच्छम्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अपृच्छाव,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अपृच्छाम,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पृच्छेत्,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पृच्छेताम्,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पृच्छेयुः,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पृच्छेः,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पृच्छेतम्,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पृच्छेत पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पृच्छेयम्,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पृच्छेव,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पृच्छेम,पूछना चाहिये,पूछना चाहिये 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पृच्छ्यात्,पूछे,पूछे 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पृच्छ्यास्ताम्,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पृच्छ्यासुः,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पृच्छ्याः,पूछो.पूछो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पृच्छ्यास्तम्,पूछो.पूछो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पृच्छ्यास्त,पूछो.पूछो 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पृच्छ्यासम्,पूछूँ,पूछूँ 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पृच्छ्यास्व,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पृच्छ्यास्म,पूछें,पूछें 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अप्राक्षीत्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अप्राष्टाम्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अप्राक्षुः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अप्राक्षीः,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अप्राष्टम्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अप्राष्ट,,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अप्राक्षम्,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अप्राक्ष्व,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अप्राक्ष्म,पूछा,पूछा 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अप्रक्ष्यत्,पूछता,पूछती 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अप्रक्ष्यताम्,पूछते,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अप्रक्ष्यन्,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अप्रक्ष्यः,पूछते,पूछती 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अप्रक्ष्यतम्,पूछतें,पूछतीं , 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अप्रक्ष्यत,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अप्रक्ष्यम्,पूछता,पूछती 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अप्रक्ष्याव,पूछतें,पूछतीं 207,प्रच्छ,ज्ञीप्सायाम्,तुदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अप्रक्ष्याम,पूछतें,पूछतीं 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,पर्दत,अपशब्द कहता है,अपशब्द कहती है 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,पर्देते,अपशब्द कहते हैं,अपशब्द कहती हैं , 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,पर्दन्ते,अपशब्द कहते हैं,अपशब्द कहती हैं 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,पर्दसे,अपशब्द कहते हो,अपशब्द कहती हो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,पर्देथे,अपशब्द कहते हो,अपशब्द कहती हो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,पर्दध्वे,अपशब्द कहते हो,अपशब्द कहती हो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,पर्दे,अपशब्द कहता हूँ,अपशब्द कहती हूँ 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,पर्दावहे,अपशब्द कहते हैं,अपशब्द कहती हैं 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,पर्दामहे,अपशब्द कहते हैं,अपशब्द कहती हैं 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,पपर्दे,, अपशब्द कहा अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,पपर्दाते,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,पपर्दिरे,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,पपर्दिषे,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,पपर्दाथे,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,पपर्दिध्वे,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,पपर्दे,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,पपर्दिवहे,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,पपर्दिमहे,,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,पर्दिता,अपशब्द कहेगा,अपशब्द कहेगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,पर्दितारौ,अपशब्द कहेंगे,अपशब्द कहेंगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,पर्दितारः,,अपशब्द कहेंगे,अपशब्द कहेंगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,पर्दितासे,अपशब्द कहोगे,अपशब्द कहोगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,पर्दितासाथे,अपशब्द कहोगे,अपशब्द कहोगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,पर्दिताध्वे,अपशब्द कहोगे,अपशब्द कहोगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,पर्दिताहे,अपशब्द कहूँगा,अपशब्द कहूँगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,पर्दितास्वहे,अपशब्द कहेंगे,अपशब्द कहेंगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,पर्दितास्महे,अपशब्द कहेंगे,अपशब्द कहेंगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,पर्दिष्यते,अपशब्द कहेगा,अपशब्द कहेगी,, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,पर्दिष्येते,अपशब्द कहेंगे,अपशब्द कहेंगी , 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,पर्दिष्यन्ते,अपशब्द कहेंगे,अपशब्द कहेंगी , 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,पर्दिष्यसे,अपशब्द कहोगे,अपशब्द कहोगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,पर्दिष्येथे,अपशब्द कहोगे,अपशब्द कहोगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,पर्दिष्यध्वे,अपशब्द कहोगे,अपशब्द कहोगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,पर्दिष्ये,अपशब्द कहूँगा,अपशब्द कहूँगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,पर्दिष्यावहे,अपशब्द कहेंगे,अपशब्द कहेंगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,पर्दिष्यामहे,अपशब्द कहेंगे,अपशब्द कहेंगी 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,पर्दताम्,अपशब्द कहे,अपशब्द कहे 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,पर्देताम्,अपशब्द कहें,अपशब्द कहें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,पर्दन्ताम्,अपशब्द कहें,अपशब्द कहें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,पर्दस्व,अपशब्द कहो,अपशब्द कहो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,पर्देथाम्,अपशब्द कहो,अपशब्द कहो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,पर्दध्वम्,अपशब्द कहो,अपशब्द कहो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,पर्दै,अपशब्द कहूँ,अपशब्द कहूँ 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,पर्दावहै,अपशब्द कहें,अपशब्द कहें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,पर्दामहै,अपशब्द कहें,अपशब्द कहें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अपर्दत,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अपर्देताम्,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अपर्दन्त,,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अपर्दथाः,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अपर्देथाम्,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अपर्दध्वम्,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अपर्दे,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अपर्दावहि,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अपर्दामहि,अपशब्द कहा,अपशब्द कहा 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,पर्देत,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पर्देयाताम् अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पर्देरन् ,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,पर्देथाः,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पर्देयाथाम्,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पर्देध्वम्,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,पर्देय,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पर्देवहि,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पर्देमहि,अपशब्द करना चाहिये,अपशब्द करना चाहिये 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पर्दिषीष्ट,अपशब्द करे,अपशब्द करे, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पर्दिषीयास्ताम्,अपशब्द करें,अपशब्द करें, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पर्दिषीरन्,अपशब्द करें,अपशब्द करें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पर्दिषीष्ठाः,अपशब्द करो,अपशब्द करो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पर्दिषीयास्थाम्,अपशब्द करो,अपशब्द करो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पर्दिषीध्वम्,अपशब्द करो,अपशब्द करो 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पर्दिषीय,अपशब्द करूँ,अपशब्द करूँ 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पर्दिषीवहि,अपशब्द करें,अपशब्द करें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पर्दिषीमहि,अपशब्द करें,अपशब्द करें 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अपर्दिष्ट,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अपर्दिषाताम्,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अपर्दिषत,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अपर्दिष्ठाः,,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अपर्दिषाथाम्,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अपर्दिध्वम्,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अपर्दिषि,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अपर्दिष्वहि,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अपर्दिष्महि,अपशब्द कहा,अपशब्द कहा, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अपर्दिष्यत,अपशब्द करता,अपशब्द करती, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अपर्दिष्येताम्,अपशब्द करते,अपशब्द करतीं, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अपर्दिष्यन्त,अपशब्द करते,अपशब्द करतीं, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अपर्दिष्यथाः,अपशब्द करते,अपशब्द करती, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अपर्दिष्येथाम्,अपशब्द करते,अपशब्द करतीं, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अपर्दिष्यध्वम्,अपशब्द करते,अपशब्द करतीं, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अपर्दिष्ये,अपशब्द करता,अपशब्द करती, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अपर्दिष्यावहि,अपशब्द करते,अपशब्द करतीं, 23,पर्द,कुत्सिते शब्दे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अपर्दिष्यामहि,अपशब्द करते,अपशब्द करतीं, 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पूर्वति,पूरा करता है,पूरा करती है, 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पूर्वतः,पूरा करते हैं,पूरा करती हैं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पूर्वन्ति,पूरा करते हैं,पूरा करती हैं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पूर्वसि,पूरा करते हो,पूरा करती हो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पूर्वथः,पूरा करते हो,पूरा करती हो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पूर्वथ,पूरा करते हो,पूरा करती हो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पूर्वामि,पूरा करूँगा,पूरा करूँगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पूर्वावः,पूरा करते हैं,पूरा करती हैं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पूर्वामः,पूरा करते हैं,पूरा करती हैं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पुपूर्व,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पुपूर्वतुः,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पुपूर्वुः,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पुपूर्विथ,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पुपूर्वथुः,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पुपूर्व,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पुपूर्व,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पुपूर्विव,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पुपूर्विम,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,पूर्विता,पूरा करेगा,पूरा करेगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,पूर्वितारौ,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,पूर्वितारः,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,पूर्वितासि,पूरा करोगे,पूरा करोगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,पूर्वितास्थः,पूरा करोगे,पूरा करोगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,पूर्वितास्थ,पूरा करोगे,पूरा करोगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,पूर्वितास्मि,पूरा करूँगा,पूरा करूँगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,पूर्वितास्वः,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,पूर्वितास्मः,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,पूर्विष्यति,पूरा करेगा,पूरा करेगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,पूर्विष्यतः,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,पूर्विष्यन्ति,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,पूर्विष्यसि,पूरा करोगे,पूरा करोगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,पूर्विष्यथः,पूरा करोगे,पूरा करोगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,पूर्विष्यथ,पूरा करोगे,पूरा करोगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,पूर्विष्यामि,पूरा करूँगा,पूरा करूँगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,पूर्विष्यावः,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,पूर्विष्यामः,पूरा करेंगे,पूरा करेंगी 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पूर्वतु,पूरा करे,पूरा करे 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पूर्वताम्,पूरा करें,पूरा करें , 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पूर्वन्तु,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पूर्व,पूरा करो,पूरा करो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पूर्वतम्,पूरा करो,पूरा करो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पूर्वत,पूरा करो,पूरा करो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पूर्वानि,पूरा करूँ,पूरा करूँ 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पूर्वाव,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पूर्वाम,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपूर्वत्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपूर्वताम्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपूर्वन्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपूर्वः,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपूर्वतम्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपूर्वत,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपूर्वम्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अपूर्वाव,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अपूर्वाम,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पूर्वेत्,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पूर्वेताम्,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पूर्वेयुः,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पूर्वेः,,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पूर्वेतम्,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पूर्वेत,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पूर्वेयम्,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पूर्वेव,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पूर्वेम,पूरा करना चाहिये,पूरा करना चाहिये 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूर्व्यात्,पूरा करे,पूरा करे 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूर्व्यास्ताम्,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूर्व्यासुः,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूर्व्याः,पूरा करो,पूरा करो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूर्व्यास्तम्,पूरा करो,पूरा करो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूर्व्यास्त,पूरा करो,पूरा करो 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूर्व्यासम्,पूरा करूँ,पूरा करूँ 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूर्व्यास्व,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूर्व्यास्म,पूरा करें,पूरा करें 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अपूर्वीत्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अपूर्विष्टाम्,,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अपूर्विषुः,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अपूर्वीः,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अपूर्विष्टम्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अपूर्विष्ट,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अपूर्विषम्,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अपूर्विष्व,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अपूर्विष्म,पूरा किया,पूरा किया 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अपूर्विष्यत्,,पूरा करता,पूरा करती 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अपूर्विष्यताम्,पूरा करते,पूर करतीं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अपूर्विष्यन्,पूरा करते,पूर करतीं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अपूर्विष्यः,पूरा करते,पूर करती 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अपूर्विष्यतम्,पूरा करते,पूर करती 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अपूर्विष्यत,पूरा करते,पूर करतीं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अपूर्विष्यम्,पूरा करता,पूरा करती 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अपूर्विष्याव,पूरा करते,पूर करतीं 134,पूर्व,पूरणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अपूर्विष्याम,पूरा करते,पूर करतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पूरयति,भरता है,भरती है 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पूरयते,,भरता है, भरती है 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पूरयेते,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पूरयतः,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पूरयन्ति,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पूरयन्ते,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पूरयसे,भरते हो,भरती हो 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पूरयसि,भरते हो,भरती हो 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पूरयथः,भरते हो,भरती हो 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पूरयेथे,भरते हो,भरती हो 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पूरयध्वे,भरते हो,भरती हो 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पूरयथ,,भरते हो,भरती हो 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पूरयामि,भरता हूँ,भरती हूँ 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पूरये,भरता हूँ,भरती हूँ 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पूरयावहे,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पूरयावः,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पूरयामः,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पूरयामहे,भरते हैं, भरती हैं 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पूरयाञ्चक्रे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पूरयाञ्चकार,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पूरयाञ्चक्रतुः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पूरयाञ्चक्राते,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पूरयाञ्चक्रिरे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पूरयाञ्चक्रुः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पूरयाञ्चकर्थ,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पूरयाञ्चकृषे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पूरयाञ्चक्राथे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पूरयाञ्चक्रथुः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पूरयाञ्चक्र,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पूरयाञ्चकृढ्वे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पूरयाञ्चक्रे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पूरयाञ्चकार,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पूरयाञ्चकृव,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पूरयाञ्चकृवहे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पूरयाञ्चकृमहे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पूरयाञ्चकृम,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पूरयिता,भरेगा,भरेगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पूरयिता,भरेगा,भरेगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पूरयितारौ,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पूरयितारौ,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पूरयितारः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पूरयितारः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पूरयितासे,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पूरयितासि,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पूरयितास्थः,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पूरयितासाथे,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पूरयिताध्वे,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पूरयितास्थ,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पूरयितास्मि,भरूँगा,भरूँगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पूरयिताहे,भरूँगा,भरूँगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पूरयितास्वहे,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पूरयितास्वः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पूरयितास्मः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पूरयितास्महे,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पूरयिष्यते,भरेगा,भरेगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पूरयिष्यति,भरेगा,भरेगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पूरयिष्यतः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पूरयिष्येते,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पूरयिष्यन्ते,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पूरयिष्यन्ति,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पूरयिष्यसि,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पूरयिष्यसे,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पूरयिष्येथे,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पूरयिष्यथः,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पूरयिष्यथ,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पूरयिष्यध्वे,भरोगे,भरोगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पूरयिष्ये,भरूँगा,भरूँगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पूरयिष्यामि,भरूँगा,भरूँगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पूरयिष्यावः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पूरयिष्यावहे,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पूरयिष्यामहे,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पूरयिष्यामः,भरेंगे,भरेंगी 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पूरयतु,भरे,भरे 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पूरयताम्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पूरयेताम्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पूरयताम्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पूरयन्तु,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पूरयन्ताम्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पूरयस्व,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पूरय,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पूरयतम्,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पूरयेथस्व,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पूरयध्वम्,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पूरयत,भरो,भरो,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पूरयाणि,भरूँ,भरूँ 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पूरयै,भरूँ,भरूँ 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पूरयावहै,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पूरयाव,,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पूरयाम,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पूरयामहै,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपूरयत,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपूरयत्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपूरयताम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपूरयेताम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपूरयन्त,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपूरयन्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपूरयः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपूरयथाः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपूरयेथाम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपूरयतम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपूरयत,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपूरयध्वम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपूरये,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपूरयम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपूरयाव,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपूरयावहि,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपूरयामहि,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपूरयाम,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पूरयेत्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पूरयेत,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पूरयेयाताम्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पूरयेताम्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पूरयेयुः,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पूरयेरन्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पूरयेथाः,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पूरयेः,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पूरयेतम्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पूरयेयाथाम्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पूरयेध्वम्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पूरयेत,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पूरयेयम्,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पूरयेय,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पूरयेवहि,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पूरयेव,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पूरयेम,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पूरयेमहि,भरना चाहिये,भरना चाहिये 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूर्यात्,,भरे,भरे 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पूरयिषीष्ट,भरे,भरे 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूरयिषीयास्ताम्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पूर्यास्ताम्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूर्यासुः,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पूरयिषीरन्,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूरयिषीष्ठाः,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पूर्याः,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूर्यास्तम्,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पूरयिषीयास्थाम्,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूरयिषीध्वम्,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पूर्यास्त,भरो,भरो 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूर्यासम्,भरूँ,भरूँ 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पूरयिषीय,भरूँ,भरूँ 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूरयिषीवहि,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पूर्यास्व,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूर्यास्म,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पूरयिषीमहि,भरें,भरें 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपूपुरत,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपूपुरत्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपूपुरताम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपूपुरेताम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपूपुरन्त,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपूपुरन्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपूपुरः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपूपुरथाः,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपूपुरेथाम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपूपुरतम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपूपुरत,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपूपुरध्वम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपूपुरे,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपूपुरम्,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपूपुराव,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपूपुरावहि,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपूपुरामहि,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपूपुराम,भरा,भरा 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपूरयिष्यत्,भरता,भरती 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपूरयिष्यत,भरता,भरती 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपूरयिष्येताम्,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपूरयिष्यताम्,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपूरयिष्यन्,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपूरयिष्यन्त,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपूरयिष्यथाः,भरते,भरती 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपूरयिष्यः,भरते,भरती 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपूरयिष्यतम्,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपूरयिष्येथाम्,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपूरयिष्यध्वम्,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपूरयिष्यत,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपूरयिष्यम्,भरता,भरती 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपूरयिष्ये,भरता,भरती 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपूरयिष्यावहि,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपूरयिष्याव,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपूरयिष्याम,भरते,भरतीं 258,पूरी,आप्यायने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपूरयिष्यामहि,भरते,भरतीं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,प्रीणाति,प्रेम करता है,प्रेम करती है 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,प्रीणीते,प्रेम करता है,प्रेम करती है 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,प्रीणाते,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,प्रीणीतः,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,प्रीणन्ति,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,प्रीणते,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,प्रीणीषे,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,प्रीणासि,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,प्रीणीथः,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,प्रीणाथे,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,प्रीणीध्वे,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,प्रीणीथ,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,प्रीणामि,प्रेम करते हो,प्रेम करती हो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,प्रीणे,प्रेम करता हूँ,प्रेम करती हूँ 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,प्रीणीवहे,प्रेम करता हूँ,प्रेम करती हूँ 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,प्रीणीवः,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,प्रीणीमः,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,प्रीणीमहे,प्रेम करते हैं,प्रेम करती हैं 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पिप्रिये,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पिप्राय,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पिप्रियतुः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पिप्रियाते,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पिप्रियिरे,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पिप्रियुः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पिप्रयिथ,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणेकान्तौच,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पिप्रियिषे,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पिप्रियाथे,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पिप्रियथुः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पिप्रिय,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पिप्रियिध्वे,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पिप्रिये,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पिप्राय,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पिप्रियिव,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पिप्रियिवहे,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पिप्रियिमहे,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पिप्रियिम,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,प्रेता प्रेम करेगा,प्रेम करेगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,प्रेता,प्रेम करेगा,प्रेम करेगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,प्रेतारौ,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,प्रेतारौ,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,प्रेतारः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,प्रेतारः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,प्रेतासे,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,प्रेतासि,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,प्रेतास्थः,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,प्रेतासाथे,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,प्रेताध्वे,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,प्रेतास्थ,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,प्रेतास्मि,प्रेम करूँगा,प्रेम करूँगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,प्रेताहे,प्रेम करूँगा,प्रेम करूँगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,प्रेतास्वहे,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,प्रेतास्वः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,प्रेतास्मः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,प्रेतास्महे,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,प्रेष्यते 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,प्रेष्यति,प्रेम करेगा,प्रेम करेगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,प्रेष्येते,प्रेम करेगा,प्रेम करेगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,प्रेष्यतः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,प्रेष्यन्ति,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,प्रेष्येन्ते,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,प्रेष्यसे,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,प्रेष्यसि,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,प्रेष्यथः,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,प्रेष्येथे,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,प्रेष्यध्वे,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,प्रेष्यथ,प्रेम करोगे,प्रेम करोगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,प्रेष्ये,प्रेम करूँगा,प्रेम करूँगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,प्रेष्यामि,प्रेम करूँगा,प्रेम करूँगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,प्रेष्यावः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,प्रेष्यावहे,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,प्रेष्यामहे,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,प्रेष्यामः,प्रेम करेंगे,प्रेम करेंगी 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,प्रीणीताम्,प्रेम करे,प्रेम करे 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,प्रीणातु,प्रेम करे,प्रेम करे 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,प्रीणीताम्,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,प्रीणाताम्,प्रेम करें,प्रेम करें 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,प्रीणताम्,प्रेम करें,प्रेम करें 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,प्रीणन्तु,प्रेम करें,प्रेम करें 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,प्रीणीहि,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,प्रीणीष्व,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,प्रीणाथाम्,,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,प्रीणीतम्,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,प्रीणीत,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,प्रीणीध्वम्,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,प्रीणै,प्रेम करूँ,प्रेम करूँ 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,प्रीणानि,प्रेम करूँ,प्रेम करूँ 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,प्रीणाव,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,प्रीणावहै,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,प्रीणामहै,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,प्रीणाम,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अप्रीणात्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अप्रीणीत,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अप्रीणाताम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अप्रीणीताम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अप्रीणन्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अप्रीणत,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अप्रीणीथाः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अप्रीणाः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अप्रीणीतम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अप्रीणाथाम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अप्रीणीध्वम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अप्रीणीत,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अप्रीणाम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अप्रीणि,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अप्रीणीवहि,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अप्रीणीव,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अप्रीणीम,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अप्रीणीमहि,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,प्रीणीत,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,प्रीणीयात्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,प्रीणीयाताम्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,प्रीणीयाताम्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,प्रीणीरन्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,प्रीणीयुः,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,प्रीणीयाः,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,प्रीणीथाः,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,प्रीणीयाथाम्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,प्रीणीयातम्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,प्रीणीयात,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,प्रीणीध्वम्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,प्रीणीय,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,प्रीणीयाम्,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,प्रीणीयाव,प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,प्रीणीवहि प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,प्रीणीमहि प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,प्रीणीयाम प्रेम करना चाहिये,प्रेम करना चाहिये 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,प्रेषीष्ट,प्रेम करे,प्रेम करे 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,प्रीयात्,प्रेम करे,प्रेम करे 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,प्रीयास्ताम्,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,प्रेषीयास्ताम्,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,प्रेषीरन्,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,प्रीयासुः,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,प्रीयाः,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,प्रेषीष्ठाः,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,प्रेषीयास्थाम्,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,प्रीयास्तम्,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,प्रीयास्त,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,प्रेषीढ्वम्,प्रेम करो,प्रेम करो 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,प्रेषीय,प्रेम करूँ,प्रेम करूँ 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,प्रीयसम्,प्रेम करूँ,प्रेम करूँ 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,प्रीयास्व,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,प्रेषीवहि,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,प्रेषीमहि,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,प्रीयास्म,प्रेम करें,प्रेम करें, 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अप्रैषीत्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अप्रेष्ट,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अप्रेषाताम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अप्रैष्टाम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अप्रैषुः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अप्रेषत,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अप्रेष्ठाः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अप्रैषीः,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अप्रैष्टम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अप्रेषाथाम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अप्रेढ्वम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अप्रैष्ट,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अप्रैषम्,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अप्रेषि,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अप्रेष्वहि,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अप्रैष्व,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अप्रैष्म,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अप्रेष्महि,प्रेम किया,प्रेम किया 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अप्रेष्यत,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अप्रेष्यत्,प्रेम किया होता, प्रेम किया होता , 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अप्रेष्यताम्,प्रेम किया होता, प्रेम किया होता , 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अप्रेष्येताम्,प्रेम किया होता, प्रेम किया होता , 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अप्रेष्यन्त,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अप्रेष्यन्,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अप्रेष्यः,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अप्रेष्यथाः,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अप्रेष्येथाम्,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अप्रेष्यतम्,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अप्रेष्यत,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अप्रेष्यध्वम्,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अप्रेष्ये,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अप्रेष्यम्,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अप्रेष्याव,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अप्रेष्यावहि,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अप्रेष्यामहि,प्रेम किया होता, प्रेम किया होता 426,प्रीञ्,तर्पणे कान्तौ च,क्र्यादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अप्रेष्याम,प्रेम किया होता, प्रेम किया होता 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पुष्णाति,पोषण करता है,पोषण करती है 255,पुष,धारणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पोषयति,धारण करता है,धारण करती है 255,पुष,धारणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,पोषयते,धारण करता है,धारण करती है , 255,पुष,धारणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पोषयेते,धारण करते हैं,धारण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,पोषयतः,धारण करते हैं,धारण करती हैं 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पुष्णीतः,पोषण करते हैं,पोषण करती हैं 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पुष्णन्ति,पोषण करते हैं,पोषण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पोषयन्ति,धारण करते हैं,धारण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,पोषयन्ते,धारण करते हैं,धारण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पोषयसे,धारण करते हो,धारण करती हो 255,पुष,धारणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,पोषयसि,धारण करते हो,धारण करती हो 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पुष्णासि,पोषण करते हो,करती हो 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पुष्णीथः,पोषण करते हो,करती हो 255,पुष,धारणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पोषयथः,धारण करते हो,धारण करती हो 255,पुष,धारणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,पोषयेथे,धारण करते हो,धारण करती हो 255,पुष,धारणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पोषयध्वे,धारण करते हो,धारण करती हो 255,पुष,धारणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,पोषयथ,धारण करते हो,धारण करती हो 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पुष्णीथ,पोषण करते हो,करती हो 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पुष्णामि,पोषण करता हूँ,पोषण करती हूँ 255,पुष,धारणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पोषयामि,धारण करता हूँ ,धारण करती हूँ 255,पुष,धारणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,पोषये,धारण करता हूँ ,धारण करती हूँ , 255,पुष,धारणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पोषयावहे,धारण करते हैं,धारण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,पोषयावः,धारण करते हैं,धारण करती हैं 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पुष्णीवः,पोषण करते हैं,पोषण करती हैं 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पुष्णीमः,,पोषण करते हैं,पोषण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पोषयामः,,धारण करते हैं,धारण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,पोषयामहे,धारण करते हैं,धारण करती हैं 255,पुष,धारणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पोषयाञ्चक्रे,,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,पोषयाञ्चकार,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पुपोष,,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पुपोषतुः,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पोषयाञ्चक्रतुः,धारण किया,धारण किया,, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,पोषयाञ्चक्राते,,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पोषयाञ्चक्रिरे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,पोषयाञ्चक्रुः,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पुपोशुः,पोषण किया,पोषण किया , 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पुपोशिथ,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पोषयाञ्चकर्थ,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,पोषयाञ्चकृषे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पोषयाञ्चक्राथे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,पोषयाञ्चक्रथुः,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पुपोशथुः,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पुपोश,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पोषयाञ्चक्र,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,पोषयाञ्चकृढ्वे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पोषयाञ्चक्रे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,पोषयाञ्चकार,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पुपोश,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पुपोशिव,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पोषयाञ्चकृव,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,पोषयाञ्चकृवहे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पोषयाञ्चकृमहे,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,पोषयाञ्चकृम,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पुपोशिम,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,पोषिता,पोषण करेगा,पोषण करेगी, 255,पुष,धारणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पोषयिता,धारण करेगा,धारण करेगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,पोषयिता,धारण करेगा,धारण करेगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पोषयितारौ,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,पोषयितारौ,धारण करेंगे,धारण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,पोषितारौ,पोषण करेंगे,पोषण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,पोषितारः,पोषण करेंगे,पोषण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पोषयितारः,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,पोषयितारः,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पोषयितासे,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,पोषयितासि,धारण करोगे,धारण करोगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,पोषितासि,पोषण करोगे,पोषण करोगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,पोषितास्थः,पोषण करोगे,पोषण करोगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पोषयितास्थः,धारण करोगे,धारण करोगी, 255,पुष,धारणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,पोषयितासाथे,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पोषयिताध्वे,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,पोषयितास्थ,धारण करोगे,धारण करोगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,पोषितास्थ,पोषण करोगे,पोषण करोगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,पोषितास्मि,पोषण करूँगा ,पोषण करूँगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पोषयितास्मि,धारण करूँगा ,धारण करूँगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,पोषयिताहे,धारण करूँगा ,धारण करूँगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पोषयितास्वहे,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,पोषयितास्वः,धारण करेंगे,धारण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,पोषितास्वः,पोषण करेंगे,पोषण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,पोषितास्मः,पोषण करेंगे,पोषण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पोषयितास्मः,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,पोषयितास्महे,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पोषयिष्यते,धारण करेगा,धारण करेगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,पोषयिष्यति,धारण करेगा,धारण करेगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,पोषिष्यति,पोषण करेगा,पोषण करेगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,पोषिष्यतः,पोषण करेंगे,पोषण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पोषयिष्यतः,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,पोषयिष्येते,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पोषयिष्यन्ते,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,पोषयिष्यन्ति,धारण करेंगे,धारण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,पोषिष्यन्ति,पोषण करेंगे,पोषण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,पोषिष्यसि,पोषण करोगे,पोषण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पोषयिष्यसि,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,पोषयिष्यसे,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पोषयिष्येथे,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,पोषयिष्यथः,धारण करोगे,धारण करोगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,पोषिष्यथः,पोषण करोगे,पोषण करोगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,पोषिष्यथ,पोषण करोगे,पोषण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पोषयिष्यथ,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,पोषयिष्यध्वे,धारण करोगे,धारण करोगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पोषयिष्ये,धारण करूँगा ,धारण करूँगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,पोषयिष्यामि,धारण करूँगा ,धारण करूँगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,पोषिष्यामि,पोषण करूँगा ,पोषण करूँगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,पोषिष्यावः,पोषण करेंगे,पोषण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पोषयिष्यावः,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,पोषयिष्यावहे,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पोषयिष्यामहे,धारण करेंगे,धारण करेंगी 255,पुष,धारणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,पोषयिष्यामः,धारण करेंगे,धारण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,पोषिष्यामः,पोषण करेंगे,पोषण करेंगी 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पुष्णातु,पोषण करे,पोषण करे 255,पुष,धारणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पोषयताम्,धारण करे,धारण करे, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,पोषयतु,धारण करे,धारण करे, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पोषयताम्,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,पोषयेताम्,धारण करें,धारण,करें, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पुष्णीताम्,पोषण करें,पोषण करें 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पुष्णन्तु,पोषण करें,पोषण करें 255,पुष,धारणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पोषयन्ताम्,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,पोषयन्तु,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पोषय,,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,पोषयस्व,धारण करो,धारण करो, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पुष्णीहि,पोषण करो,पोषण करो 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पुष्णीतम्,पोषण करो,पोषण करो 255,पुष,धारणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पोषयेथस्व,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,पोषयतम्,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पोषयत,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,पोषयध्वम्,धारण करो,धारण करो, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पुष्णीत,पोषण करूँ,पोषण करूँ 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पुष्णानि,पोषण करूँ,पोषण करूँ 255,पुष,धारणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पोषयै,धारण करूँ,धारण करूँ 255,पुष,धारणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,पोषयानि,धारण करूँ,धारण करूँ 255,पुष,धारणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पोषयाव,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,पोषयावहै,धारण करें,धारण करें, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पुष्णाव,पोषण करें,पोषण करें 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पुष्णाम,,पोषण करें,पोषण करें 255,पुष,धारणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पोषयामहै,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,पोषयाम,,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपोषयत्,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अपोषयत,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपुष्णात्,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपुष्णीताम्,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपोषयेताम्,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अपोषयताम्,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपोषयन्त,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अपोषयन्,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपुष्णन्,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपुष्णाः,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपोषयः,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अपोषयथाः,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपोषयेथाम्,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अपोषयतम्,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपुष्णीतम्,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपुष्णीत,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपोषयत,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अपोषयध्वम्,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपोषये,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अपोषयम्,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपुष्णाम्,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अपुष्णीव,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपोषयाव,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अपोषयावहि,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपोषयामहि,धारण किया,धारण किया, 255,पुष,धारणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अपोषयाम,धारण किया,धारण किया, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अपुष्णीम,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पुष्णीयात्,,पोषण करना चाहिये,पोषण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पोषयेत्,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,पोषयेत,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पोषयेयाताम्,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पोषयेताम्,धारण करना चाहिये,धारण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पुष्णीयाताम्,पोषण करना चाहिये,पोषण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पुष्णीयुः,पोषण करना चाहिये,पोषण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पोषयेयुः,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पोषयेरन्,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पोषयेथाः,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,पोषयेः,धारण करना चाहिये,धारण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पुष्णीयाः,पोषण करना चाहिये,पोषण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पुष्णीयातम्,पोषण करना चाहिये,पोषण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पोषयेतम्,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पोषयेयाथाम्,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पोषयेध्वम्,,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पोषयेत,धारण करना चाहिये,धारण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पुष्णीयात,धारण करना चाहिये,धारण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पुष्णीयाम्,पोषण करना चाहिये,पोषण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पोषयेयम्,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,पोषयेय,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पोषयेवहि,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पोषयेव,धारण करना चाहिये,धारण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पुष्णीयाव,पोषण करना चाहिये,पोषण करना चाहिये 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पुष्णीयाम,पोषण करना चाहिये,पोषण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पोषयेम,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पोषयेमहि,धारण करना चाहिये,धारण करना चाहिये 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पोषयिषीष्ट,धारण करे,धारण करे 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पोष्यात्,धारण करें,धारण करें 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पुष्यात्,पोषण करे,पोषण करे 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पुष्यास्ताम्,पोषण करें,पोषण करें 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पोष्यास्ताम्,धारण करें,धारण करें 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पोषयिषीयास्ताम्,धारण करें,धारण करें 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पोषयिषीरन्,धारण करें,धारण करें 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पोष्यासुः,धारण करें,धारण करें 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पुष्यासुः,पोषण करें,पोषण करें 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पुष्याः,पोषण करो,पोषण करो 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पोष्याः,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पोषयिषीष्ठाः,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पोषयिषीयास्थाम्,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पोष्यास्तम्,धारण करो,धारण करो, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पुष्यास्तम्,पोषण करो,पोषण करो 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पुष्यास्त,पोषण करो,पोषण करो 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पोष्यास्त,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पोषयिषीध्वम्,धारण करो,धारण करो, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पोषयिषीय,धारण करूँ,धारण करूँ 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पोष्यासम्,धारण करूँ,धारण करूँ 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पुष्यासम् पोषण करूँ ,पोषण करूँ 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पुष्यास्व,पोषण करें,पोषण करें 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पोष्यास्व,धारण करें,धारण करें 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पोषयिषीवहि,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पोषयिषीमहि,धारण करें,धारण करें, 255,पुष,धारणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पोष्यास्म,धारण करें,धारण करें, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पुष्यास्म,पोषण करें,पोषण करें 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अपोषीत्,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपूपुषत्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अपूपुषत,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपूपुषेताम्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अपूपुषताम्,धारण किया,धारण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अपोषिष्टाम्,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अपोषिषुः,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपूपुषन्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अपूपुषन्त,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपूपुषथाः,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अपूपुषः,धारण किया,धारण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अपोषीः,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अपोषिष्टम्,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपूपुषतम्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अपूपुषेथाम्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपूपुषध्वम्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अपूपुषत,धारण किया,धारण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अपोषिष्ट,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अपोषिषम्,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपूपुषम्,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अपूपुषे,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपूपुषावहि,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अपूपुषाव,धारण किया,धारण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अपोषिष्व,पोषण किया,पोषण किया 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अपोषिष्म,पोषण किया,पोषण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपूपुषाम,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अपूपुजामहि,धारण किया,धारण किया 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपोषयिष्यत,पोषण करता,पोषण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अपोषयिष्यत्,धारण करते,धारण करती 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अपोषिष्यत्,पोषण करता,पोषण करती 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अपोषिष्यताम्,पोषण करते,पोषण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपोषयिष्यताम्,,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अपोषयिष्येताम्,,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपोषयिष्यन्त,धारण करतें,धारण करतीं 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अपोषयिष्यन्,धारण करतें,धारण करतीं, 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अपोषिष्यत्,पोषण करतें,पोषण करतीं 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अपोषिष्यः,पोषण करते,पोषण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपोषयिष्यः,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अपोषयिष्यथाः,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपोषयिष्येथाम्,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अपोषयिष्यतम्,धारण करते,धारण करती 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अपोषिष्यतम्,पोषण करते,पोषण करती 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अपोषिष्यत,पोषण करते,पोषण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपोषयिष्यत,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अपोषयिष्यध्वम्,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपोषयिष्ये,धारण करता,धारण करता 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अपोषयिष्यम्,धारण करता,धारण करता 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अपोषिष्यम्,पोषण करता,पोषण करती 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अपोषिष्याव,पोषण करते,पोषण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपोषयिष्याव,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अपोषयिष्यावहि,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपोषयिष्यामहि,धारण करते,धारण करती 255,पुष,धारणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अपोषयिष्याम,धारण करते,धारण करती 222,पुष,पुष्टौ,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अपोषिष्याम,पोषण करते,पोषण करती 185,पा,पाने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पिबति,पीता है.पीती है 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,पाति,रक्षा करता है,रक्षा करती है 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पातः,रक्षा करते हैं,रक्षा करती हैं 185,पा,पाने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,पिबतः,पीते हैं.पीती हैं 185,पा,पाने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पिबन्ति,पीते हैं.पीती हैं 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,पान्ति,रक्षा करते हैं,रक्षा करती हैं 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पासि,रक्षा करते हो,रक्षा करती हो 185,पा,पाने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,पिबसि,पीते हो,पीती हो 185,पा,पाने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पिबथः,पीते हो,पीती हो 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,पाथः,रक्षा करते हो,रक्षा करती हो 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पाथ,रक्षा करते हो,रक्षा करती हो 185,पा,पाने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,पिबथ,पीते हो,पीती हो 185,पा,पाने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पिबामि,पीता हूँ,पीती हूँ 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,पामि,रक्षा करता हूँ,रक्षा करती हूँ 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पावः,रक्षा करते हैं,रक्षा करती हैं 185,पा,पाने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,पिबावः,पीते हैं.पीती हैं 185,पा,पाने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पिबामः,पीते हैं.पीती हैं 356,पा,रक्षणे,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,पामः,रक्षा करते हैं,रक्षा करती हैं 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पपौ,रक्षा किया,रक्षा किया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पपौ,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पपतुः,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,पपतुः,रक्षा किया,रक्षा किया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पपुः,रक्षा किया,रक्षा किया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,पपुः,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पपिथ,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,पपिथ,रक्षा किया,रक्षा किया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पपथुः,रक्षा किया,रक्षा किया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,पपथुः,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पप,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पप,रक्षा किया,रक्षा किया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पपौ,रक्षा किया,रक्षा किया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पपौ,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पपिव,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,पपिव,रक्षा किया,रक्षा किया 356,पा,रक्षणे,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पपिम,रक्षा किया,रक्षा किया 185,पा,पाने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,पपिम,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,पाता,पियेगा, पियेगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,पाता,रक्षा करेगा,रक्षा करेगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,पातारौ,रक्षा करेंगे,रक्षा करेंगी 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,पातारौ,पियेंगे, पियेंगी 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,पातारः,पियेंगे, पियेंगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,पातारः,रक्षा करेंगे,रक्षा करेंगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,पातासि,रक्षा करोगे,रक्षा करोगी 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,पातासि,पियोगे, पियोगी 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,पातास्थः,पियोगे, पियोगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,पातास्थः,रक्षा करोगे,रक्षा करोगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,पातास्थ,रक्षा करोगे,रक्षा करोगी 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,पातास्थ,पियोगे, पियोगी 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,पातास्मि पियूँगा,पियूँगी, 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,पातास्मि रक्षा करूँगा,रक्षा करूँगी 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,पातास्वः रक्षा करेंगे,रक्षा करेंगी ,,, 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,पातास्वः पियेंगे,पियेंगी, 185,पा,पाने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,पातास्मः पियेंगे,पियेंगी, 356,पा,रक्षणे,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,पातास्मः रक्षा करेंगे,रक्षा करेंगी ,,, 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,पास्यति रक्षा करेगा,रक्षा करेगी 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,पास्यति पियेगा, पियेगी,, 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,पास्यतः पियेंगे,पियेंगी, 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,पास्यतः ,रक्षा करेंगे,रक्षा करेंगी 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,पास्यन्ति पियेंगे,पियेंगी, 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,पास्यन्ति रक्षा करेंगे,रक्षा करेंगी 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,पास्यसि रक्षा करोगे,रक्षा करोगी 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,पास्यसि पियोगे,पियोगी 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,पास्यथः पियोगे,पियोगी 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,पास्यथः रक्षा करोगे,रक्षा करोगी , 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,पास्यथ रक्षा करोगे,रक्षा करोगी 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,पास्यथ,पियोगे,पियोगी 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,पास्यामि पियूँगा,पियूँगी ,, 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,पास्यामि रक्षा करूँगा,रक्षा करूँगी ,, 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,पास्यावः पियेंगे,पियेंगी, 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,पास्यावः रक्षा करेंगे,रक्षा करेंगी , 356,पा,रक्षणे,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,पास्यामः रक्षा करेंगे,रक्षा करेंगी , 185,पा,पाने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,पास्यामः पियेंगे,पियेंगी, 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पिबतु,पिये,पिये 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,पातु,रक्षा करे,रक्षा करे 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पाताम्,रक्षा करें,रक्षा करें 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,पिबताम्,पियें,पियें 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पिबन्तु,पियें,पियें 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,पान्तु,रक्षा करें,रक्षा करें 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पाहि,रक्षा करो,रक्षा करो 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,पिब,पियो,पियो 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पिबतम्,पियो,पियो 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,पातम्,रक्षा करो,रक्षा करो 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पात,,रक्षा करो,रक्षा करो 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,पिबत,पियो,पियो 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पिबानि,पिऊँ,पिऊँ 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,पानि,रक्षा करूँ,रक्षा करूँ 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पाव,रक्षा करें,रक्षा करें 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,पिबाव,पियें,पियें 185,पा,पाने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पिबाम,पियें,पियें 356,पा,रक्षणे,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,पाम,रक्षा करें,रक्षा करें 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपात्,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अपिबत्,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपिबताम्,पिया,पिया , 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अपाताम्,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपान्,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अपिबन्,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपिबः,,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अपाः,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपातम्,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अपिबतम्,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपिबत,,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अपात,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपाम्,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अपिबम्,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अपिबाव,,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,आपाव,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,आपाम,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अपिबाम,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पिबेत,पीना चाहिये,पीना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,पायात्,रक्षा करना चाहिये,रक्षा करना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पायाताम्,रक्षा करना चाहिये,रक्षा करना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,पिबेताम्,पीना चाहिये,पीना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पिबेयुः,पीना चाहिये,पीना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,पायुः,रक्षा करना चाहिये,रक्षा करना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पायाः,रक्षा करना चाहिये,रक्षा करना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,पिबेः,पीना चाहिये,पीना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पिबेतम्,पीना चाहिये,पीना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,पायातम्,रक्षा करना चाहिये,रक्षा करना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पायात,रक्षा करना चाहिये,रक्षा करना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,पिबेत,पीना चाहिये,पीना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पिबेयम्,पीना चाहिये,पीना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,पायाम्,रक्षा करना चाहिये,रक्षा करना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पायाव,रक्षा करना चाहिये,रक्षा करना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,पिबेव,पीना चाहिये,पीना चाहिये 185,पा,पाने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पिबम,पीना चाहिये,पीना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,पायाम,रक्षा करना चाहिये,रक्षा करना चाहिये 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पायात्,रक्षा करे,रक्षा करे , 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,पेयात् पिये,पिये, 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पेयास्ताम्,पियें,पियें 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,पायास्ताम्,रक्षा करें,रक्षा करें 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पायासुः,रक्षा करें,रक्षा करें 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,पेयासुः,पियें,पियें 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पेयाः,पिओ,पिओ 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,पायाः,रक्षा करो,रक्षा करो 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पायास्तम्,रक्षा करो,रक्षा करो 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,पेयास्तम्,पिओ,पिओ 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पेयास्त,पिओ,पिओ 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,पायास्त,रक्षा करो,रक्षा करो 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पायासम्,रक्षा करूँ,रक्षा करूँ 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,पेयासम्,पिऊँ,पिऊँ 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पेयास्व,पियें,पियें 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,पायास्व,रक्षा करें,रक्षा करें 356,पा,रक्षणे,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पायास्म` रक्षा करें,रक्षा करें 185,पा,पाने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,पेयास्म` पियें,पियें 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अपात्,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अपासीत्,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अपासिष्टाम्,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अपाताम्,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अपुः,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अपासिषुः,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अपासीः,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अपाः,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अपातम्,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अपासिष्टम्,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अपासिष्ट,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अपात,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अपाम्,,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अपासिषम्,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अपासिष्व,रक्षा की,रक्षा की 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अपाव,,पिया,पिया 185,पा,पाने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अपाम,,पिया,पिया 356,पा,रक्षणे,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अपासिष्म,रक्षा की,रक्षा की 356,पा,रक्षणे,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अपास्यत्,रक्षा करता,रक्षा करती 185,पा,पाने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अपास्यत्,पीता,पीता 185,पा,पाने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अपास्यताम्,पीते,पीतीं 356,पा,रक्षणे,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अपास्यताम्,रक्षा करते,रक्षा करतीं 356,पा,रक्षणे,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अपास्यन्,रक्षा करते,रक्षा करतीं 185,पा,पाने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अपास्यन्,पीते,पीतीं 185,पा,पाने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अपास्यः,पीते,पीती 356,पा,रक्षणे,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अपास्यः,रक्षा करते,रक्षा करती 356,पा,रक्षणे,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अपास्यतम्,रक्षा करते,रक्षा करतीं 185,पा,पाने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अपास्यतम्,पीते,पीतीं 185,पा,पाने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अपास्यत,पीते,पीतीं