dhatuid,dhatu,meaning,gana,pada,lakara,purusha,vacana,roopa,hindi(mas),hindi(fem) 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मुण्डति,खण्डन करता है,खण्डन करती है 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मण्डति,आभूषित करता है,आभूषित करती है 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मण्डयते,आभूषित करता है,आभूषित करती है 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मण्डयति,आभूषित करता है,आभूषित करती है 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मण्डयतः,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मण्डयेते,आभूषित करते हैं,आभूषित करती हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मण्डतः,आभूषित करते हैं,आभूषित करती हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मुण्डतः,खण्डन करते हैं,खण्डन करती हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मुण्डन्ति,खण्डन करते हैं,खण्डन करती हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मण्डन्ति,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मण्डयन्ते,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मण्डयन्ति,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मण्डयसि,आभूषित करते हो,आभूषित करती हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मण्डयसे,आभूषित करते हो,आभूषित करती हो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मण्डसि,आभूषित करते हो,आभूषित करती हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मुण्डसि,खण्डन करते हो,खण्डन करती हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मुण्डथः,खण्डन करते हो,खण्डन करती हो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मण्डथः,आभूषित करते हो,आभूषित करती हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मण्डयेथे,आभूषित करते हो,आभूषित करती हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मण्डयथः,आभूषित करते हो,आभूषित करती हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मण्डयथ,आभूषित करते हो,आभूषित करती हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मण्डयध्वे,आभूषित करते हो,आभूषित करती हो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मण्डथ,आभूषित करते हो,आभूषित करती हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मुण्डथ,खण्डन करते हो,खण्डन करती हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मुण्डामि,आभूषित करता हूँ,आभूषित करती हूँ 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मण्डामि,आभूषित करता हूँ,आभूषित करती हूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मण्डये,आभूषित करता हूँ,आभूषित करती हूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मण्डयामि,आभूषित करता हूँ,आभूषित करती हूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मण्डयावः,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मण्डयावहे,आभूषित करते हैं,आभूषित करती हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मण्डावः,आभूषित करते हैं,आभूषित करती हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मुण्डावः,खण्डन करते हैं,खण्डन करती हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मुण्डामः,खण्डन करते हैं,खण्डन करती हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मण्डामः,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मण्डयामहे,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मण्डयामः,आभूषित करते हैं,आभूषित करती हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मण्डयाञ्चकार,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,ममण्ड,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मण्डयाञ्चक्रे,आभूषित किया था,आभूषित किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,मुमुण्ड,खण्डन किया था,खण्डन किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,मुमुण्डतुः,खण्डन किया था,खण्डन किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मण्डयाञ्चक्राते,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,ममण्डतुः,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मण्डयाञ्चक्रतुः,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मण्डयाञ्चक्रुः,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,ममण्डुः,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मण्डयाञ्चक्रिरे,आभूषित किया था,आभूषित किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,मुमुण्डुः,खण्डन किया था,खण्डन किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,मुमुण्डिथ,खण्डन किया था,खण्डन किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मण्डयाञ्चकृषे,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,ममण्डिथ,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मण्डयाञ्चकर्थ,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मण्डयाञ्चक्रथुः,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,ममण्डथुः,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मण्डयाञ्चक्राथे,आभूषित किया था,आभूषित किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,मुमुण्डथुः,खण्डन किया था,खण्डन किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,मुमुण्ड,खण्डन किया था,खण्डन किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मण्डयाञ्चकृढ्वे,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,ममण्ड,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मण्डयाञ्चक्र,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मण्डयाञ्चकार,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,ममण्ड,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मण्डयाञ्चक्रे,आभूषित किया था,आभूषित किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,मुमुण्ड,खण्डन किया था,खण्डन किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,मुमुण्डिव,खण्डन किया था,खण्डन किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मण्डयाञ्चकृवहे,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,ममण्डिव,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मण्डयाञ्चकृव,आभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मण्डयाञ्चकृम,आभूषित किया था,आभूषित किया था 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,ममण्डिमआभूषित किया था,आभूषित किया था 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मण्डयाञ्चकृमहे,आभूषित किया था,आभूषित किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,मुमुण्डिम,खण्डन करे था,खण्डन किया था 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मुण्डिता,खण्डन करने वाला है,खण्डन करने वाली है 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मण्डयिता,आभूषित करने वाला है,आभूषित करने वाली है 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मण्डिता,आभूषित करने वाला है,आभूषित करने वाली है 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मण्डयिता,आभूषित करने वाला है,आभूषित करने वाली है 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मण्डयितारौ,आभूषित करने वाले हैं,आभूषित करने वाली हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मण्डितारौ,आभूषित करने वाले हैं,आभूषित करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मण्डयितारौ,आभूषित करने वाले हैं,आभूषित करने वाली हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मुण्डितारौ,खण्डन करने वाले हैं,खण्डन करने वाली हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मुण्डितारः,खण्डन करने वाले हैं,खण्डन करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मण्डयितारः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मण्डितारः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मण्डयितारः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मण्डयितासि,आभूषित करने वाले हो,आभूषित करने वाली हो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मण्डितासि,आभूषित करने वाले हो,आभूषित करने वाली हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मण्डयितासे,आभूषित करने वाले हो,आभूषित करने वाली हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मुण्डितासि,खण्डन करने वाले हो,खण्डन करने वाली हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मुण्डितास्थः,खण्डन करने वाले हो,खण्डन करने वाली हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मण्डयितासाथे,आभूषित करने वाले हो,आभूषित करने वाली हो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मण्डितास्थः,आभूषित करने वाले हो,आभूषित करने वाली हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मण्डयितास्थः,आभूषित करने वाले हो,आभूषित करने वाली हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मण्डयितास्थ,आभूषित करने वाले हो,आभूषित करने वाली हो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मण्डितास्थ,आभूषित करने वाले हो,आभूषित करने वाली हो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मण्डयिताध्वे,आभूषित करने वाले हो,आभूषित करने वाली हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मुण्डितास्थ,खण्डन करने वाले हो,खण्डन करने वाली हो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मुण्डितास्मि,खण्डन करने वाला हूँ,खण्डन करने वाली हूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मण्डयिताहे,आभूषित करने वाला हूँ,आभूषित करने वाली हूँ 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मण्डितास्मि,आभूषित करने वाला हूँ,आभूषित करने वाली हूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मण्डयितास्मि,आभूषित करने वाला हूँ,आभूषित करने वाली हूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मण्डयितास्वः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मण्डितास्वः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मण्डयितास्वहे,आभूषित करने वाले हैं,आभूषित करने वाली हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मुण्डितास्वः,खण्डन करने वाले हैं,खण्डन करने वाली हैं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मुण्डितास्मः,खण्डन करने वाले हैं,खण्डन करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मण्डयितास्महे,आभूषित करने वाले हैं,आभूषित करने वाली हैं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मण्डितास्मः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मण्डयितास्मः,आभूषित करने वाले हैं,आभूषित करने वाली हैं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मण्डयिष्यति,आभूषित करेगा,आभूषित करेगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मण्डिष्यति,आभूषित करेगा,आभूषित करेगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मण्डयिष्यते,आभूषित करेगा,आभूषित करेगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मुण्डिष्यति,खण्डन करेगा,खण्डन करेगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मुण्डिष्यतः,खण्डन करेंगे,खण्डन करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मण्डयिष्येते,आभूषित करेंगे,आभूषित करेंगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मण्डिष्यतः,आभूषित करेंगे,आभूषित करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मण्डयिष्यतः,आभूषित करेंगे,आभूषित करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मण्डयिष्यन्ति,आभूषित करेंगे,आभूषित करेंगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मण्डिष्यन्ति,आभूषित करेंगे,आभूषित करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मण्डयिष्यन्ते,आभूषित करेंगे,आभूषित करेंगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मुण्डिष्यन्ति,खण्डन करेंगे,खण्डन करेंगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मुण्डिष्यसि,खण्डन करोगे,खण्डन करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मण्डयिष्यसे,आभूषित करोगे,आभूषित करोगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मण्डिष्यसि,आभूषित करोगे,आभूषित करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मण्डयिष्यसि,आभूषित करोगे,आभूषित करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मण्डयिष्यथः,आभूषित करोगे,आभूषित करोगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मण्डिष्यथः,आभूषित करोगे,आभूषित करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मण्डयिष्येथे,आभूषित करोगे,आभूषित करोगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मुण्डिष्यथः,खण्डन करोगे,खण्डन करोगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मुण्डिष्यथ,खण्डन करोगे,खण्डन करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मण्डयिष्यध्वे,आभूषित करोगे,आभूषित करोगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मण्डिष्यथ,आभूषित करोगे,आभूषित करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मण्डयिष्यथ,आभूषित करोगे,आभूषित करोगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मण्डयिष्यामि,आभूषित करूँगा,आभूषित करूँगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मण्डिष्यामि,आभूषित करूँगा,आभूषित करूँगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मण्डयिष्ये,आभूषित करूँगा,आभूषित करूँगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मुण्डिष्यामि,खण्डन करूँगा,खण्डन करूँगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मुण्डिष्यावः,खण्डन करेंगे,खण्डन करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मण्डयिष्यावहे,आभूषित करेंगे,आभूषित करेंगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मण्डिष्यावः,आभूषित करेंगे,आभूषित करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मण्डयिष्यावः,आभूषित करेंगे,आभूषित करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मण्डयिष्यामः,आभूषित करेंगे,आभूषित करेंगी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मण्डिष्यामः,आभूषित करेंगे,आभूषित करेंगी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मण्डयिष्यामहे,आभूषित करेंगे,आभूषित करेंगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मुण्डिष्यामः,खण्डन करेंगे,खण्डन करेंगी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मुण्डतु,खण्डन करे,खण्डन करे 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मण्डतु,आभूषित करे,आभूषित करे 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मण्डयतु,आभूषित करे,आभूषित करे 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मण्डयताम्,आभूषित करे,आभूषित करे 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मण्डयेताम्,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मण्डयताम्,आभूषित करें,आभूषित करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मण्डताम्,आभूषित करें,आभूषित करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मुण्डताम्,खण्डन करें,खण्डन करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मुण्डन्तु,खण्डन करें,खण्डन करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मण्डन्तु,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मण्डयन्तु,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मण्डयन्ताम्,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मण्डयस्व,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मण्डय,आभूषित करो,आभूषित करो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मण्ड,आभूषित करो,आभूषित करो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मुण्ड,खण्डन करो,खण्डन करो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मुण्डतम्,खण्डन करो,खण्डन करो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मण्डतम्,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मण्डयतम्,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मण्डयेथस्व,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मण्डयध्वम्,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मण्डयत,आभूषित करो,आभूषित करो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मण्डत,आभूषित करो,आभूषित करो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मुण्डत,खण्डन करो,खण्डन करो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मुण्डानि,खण्डन करूँ,खण्डन करूँ 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मण्डानि,आभूषित करूँ,आभूषित करूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मण्डयानि,आभूषित करूँ,आभूषित करूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मण्डयै,आभूषित करूँ,आभूषित करूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मण्डयावहै,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मण्डयाव,आभूषित करें,आभूषित करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मण्डाव,आभूषित करें,आभूषित करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मुण्डाव,खण्डन करें,खण्डन करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मुण्डाम,खण्डन करें,खण्डन करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मण्डाम,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मण्डयाम,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मण्डयामहै,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमण्डयत,आभूषित करता था,आभूषित करती थी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमण्डयत्,आभूषित करता था,आभूषित करती थी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमण्डत्,आभूषित करता था,आभूषित करती थी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमुण्डत्,आभूषित करता था,आभूषित करती थी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमुण्डताम्,आभूषित करते थे,आभूषित करती थीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमण्डताम्,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमण्डयताम्,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमण्डयेताम्,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमण्डयन्त,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमण्डयन्,आभूषित करते थे,आभूषित करती थीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमण्डन्,आभूषित करते थे,आभूषित करती थीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमुण्डन्,खण्डन करते थे,खण्डन करती थीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमुण्डः,खण्डन करते थे,खण्डन करती थी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमण्डः,आभूषित करते था,आभूषित करती थी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमण्डयः,आभूषित करते था,आभूषित करती थी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमण्डयथाः,आभूषित करते था,आभूषित करती थी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमण्डयेथाम्,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमण्डयतम्,आभूषित करते थे,आभूषित करती थीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमण्डतम्,आभूषित करते थे,आभूषित करती थीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमुण्डतम्,खण्डन करते थे,खण्डन करती थी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमुण्डत,खण्डन करते थे,खण्डन करती थीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमण्डत,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमण्डयत,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमण्डयध्वम्,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमण्डये,आभूषित करता था,आभूषित करती थी 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमण्डयम्,आभूषित करता था,आभूषित करती थी 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमण्डम्,आभूषित करता था,आभूषित करती थी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमुण्डम्,खण्डन करता था,खण्डन करती थी 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमुण्डाव,खण्डन करते थे,खण्डन करती थीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमण्डाव,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमण्डयाव,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमण्डयावहि,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमण्डयामहि,आभूषित करते थे,आभूषित करती थीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमण्डयाम,आभूषित करते थे,आभूषित करती थीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमण्डाम,आभूषित करते थे,आभूषित करती थीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमुण्डाम,खण्डन करते थे,खण्डन करती थीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मुण्डेत्,खण्डन करना चाहिए,खण्डन करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मण्डेत्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मण्डयेत्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मण्डयेत,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मण्डयेयाताम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मण्डयेताम्,आभूषित करना चाहिए,आभूषित करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मण्डेताम्,आभूषित करना चाहिए,आभूषित करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मुण्डेताम्,खण्डन करना चाहिए,खण्डन करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मुण्डेयुः,खण्डन करना चाहिए,खण्डन करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मण्डेयुः,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मण्डयेयुः,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मण्डयेरन्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मण्डयेथाः,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मण्डयेः,आभूषित करना चाहिए,आभूषित करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मण्डेः,आभूषित करना चाहिए,आभूषित करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मुण्डेः,खण्डन करना चाहिए,खण्डन करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मुण्डेतम्,खण्डन करना चाहिए,खण्डन करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मण्डेतम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मण्डयेतम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मण्डयेयाथाम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मण्डयेध्वम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मण्डयेत,आभूषित करना चाहिए,आभूषित करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मण्डेत,आभूषित करना चाहिए,आभूषित करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मुण्डेत,खण्डन करना चाहिए,खण्डन करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मुण्डेयम्,खण्डन करना चाहिए,खण्डन करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मण्डेयम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मण्डयेयम्,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मण्डयेय,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मण्डयेवहि,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मण्डयेव,आभूषित करना चाहिए,आभूषित करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मण्डेव,आभूषित करना चाहिए,आभूषित करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मुण्डेव,खण्डन करना चाहिए,खण्डन करना चाहिए 98,मुडि,खण्डने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मुण्डेम,खण्डन करना चाहिए,खण्डन करना चाहिए 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मण्डेम,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मण्डयेमहि,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मण्डयेम,आभूषित करना चाहिए,आभूषित करना चाहिए 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मण्ड्यात्,आभूषित करे,आभूषित करे 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मण्ड्यात्,आभूषित करे,आभूषित करे 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मण्डयिषीष्ट,आभूषित करे,आभूषित करे 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मुण्ड्यात्,खण्डन करे,खण्डन करे 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मुण्ड्यास्ताम्,खण्डन करें,खण्डन करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मण्डयिषीयास्ताम्,आभूषित करें,आभूषित करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मण्ड्यास्ताम्,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मण्ड्यास्ताम्,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मण्ड्यासुः,आभूषित करें,आभूषित करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मण्ड्यासुः,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मण्डयिषीरन्,आभूषित करें,आभूषित करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मुण्ड्यासुः,खण्डन करें,खण्डन करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मुण्ड्याः,खण्डन करो,खण्डन करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मण्डयिषीष्ठाः,आभूषित करो,आभूषित करो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मण्ड्याः,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मण्ड्याः,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मण्ड्यास्तम्,आभूषित करो,आभूषित करो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मण्ड्यास्तम्,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मण्डयिषीयास्थाम्,आभूषित करो,आभूषित करो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मुण्ड्यास्तम्,खण्डन करो,खण्डन करो 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मुण्ड्यास्त,खण्डन करो,खण्डन करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मण्डयिषीध्वम्,आभूषित करो,आभूषित करो 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मण्ड्यास्त,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मण्ड्यास्त,आभूषित करो,आभूषित करो 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मण्ड्यासम्,आभूषित करूँ,आभूषित करूँ 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मण्ड्यासम्,आभूषित करूँ,आभूषित करूँ 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मण्डयिषीय,आभूषित करूँ,आभूषित करूँ 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मुण्ड्यासम्,खण्डन करूँ,खण्डन करूँ 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मुण्ड्यास्व,खण्डन करें,खण्डन करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मण्डयिषीवहि,आभूषित करें,आभूषित करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मण्ड्यास्व,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मण्ड्यास्व,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मण्ड्यास्म,आभूषित करें,आभूषित करें 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मण्ड्यास्म,आभूषित करें,आभूषित करें 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मण्डयिषीमहि,आभूषित करें,आभूषित करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मुण्ड्यास्म,खण्डन करें,खण्डन करें 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमुण्डीत्,खण्डन किया,खण्डन किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अममण्डत,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमण्डीत्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अममण्डत्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अममण्डताम्,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमण्डिष्टाम्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अममण्डेताम्,आभूषित किया,आभूषित किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमुण्डिष्टाम्,खण्डन किया,खण्डन किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमुण्डिषुः,खण्डन किया,खण्डन किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अममण्डन्त,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमण्डिषुः,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अममण्डन्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अममण्डः,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमण्डीः,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अममण्डथाः,आभूषित किया,आभूषित किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमुण्डीः,खण्डन किया,खण्डन किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमुण्डिष्टम्,खण्डन किया,खण्डन किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अममण्डेथाम्,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमण्डिष्टम्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अममण्डतम्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अममण्डत,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमण्डिष्ट,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अममण्डध्वम्,आभूषित किया,आभूषित किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमुण्डिष्ट,खण्डन किया,खण्डन किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमुण्डिषम्,खण्डन किया,खण्डन किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अममण्डे,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमण्डिषम्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अममण्डम्,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अममण्डाव,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमण्डिष्व,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अममण्डावहि,आभूषित किया,आभूषित किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमुण्डिष्व,खण्डन किया,खण्डन किया 98,मुडि,खण्डने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमुण्डिष्म,खण्डन किया,खण्डन किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अममण्डामहि,आभूषित किया,आभूषित किया 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमण्डिष्म,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अममण्डाम,आभूषित किया,आभूषित किया 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमण्डयिष्यत्,आभूषित करता,आभूषित करती 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमण्डिष्यत्,आभूषित करता,आभूषित करती 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमण्डयिष्यत,आभूषित करता,आभूषित करती 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमुण्डिष्यत्,खण्डन करता,खण्डन करती 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमुण्डिष्यताम्,खण्डन करते,खण्डन करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमण्डयिष्येताम्,आभूषित करते,आभूषित करतीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमण्डिष्यताम्,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमण्डयिष्यताम्,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमण्डयिष्यन्,आभूषित करते,आभूषित करतीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमण्डिष्यन्,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमण्डयिष्यन्त,आभूषित करते,आभूषित करतीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमुण्डिष्यन्,खण्डन करते,खण्डन करतीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमुण्डिष्यः,खण्डन करता,खण्डन करती 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमण्डयिष्यथाः,आभूषित करता,आभूषित करती 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमण्डिष्यः,आभूषित करता,आभूषित करती 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमण्डयिष्यः,आभूषित करता,आभूषित करती 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमण्डयिष्यतम्,आभूषित करते,आभूषित करतीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमण्डिष्यतम्,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमण्डयिष्येथाम्,आभूषित करते,आभूषित करतीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमुण्डिष्यतम्,खण्डन करते,खण्डन करतीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमुण्डिष्यत,खण्डन करते,खण्डन करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमण्डयिष्यध्वम्,आभूषित करते,आभूषित करतीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमण्डिष्यत,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमण्डयिष्यत,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमण्डयिष्यम्,आभूषित करता,आभूषित करती 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमण्डिष्यम्,आभूषित करता,आभूषित करती 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमण्डयिष्ये,आभूषित करता,आभूषित करती 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमुण्डिष्यम्,खण्डन करता,खण्डन करती 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमुण्डिष्याव,खण्डन करते,खण्डन करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमण्डयिष्यावहि,आभूषित करते,आभूषित करतीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमण्डिष्याव,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमण्डयिष्याव,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमण्डयिष्याम,आभूषित करते,आभूषित करतीं 96,मडि,भूषायाम्,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमण्डिष्याम,आभूषित करते,आभूषित करतीं 273,मडि,भूषायां हर्षे च,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमण्डयिष्यामहि,आभूषित करते,आभूषित करतीं 98,मुडि,खण्डने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमुण्डिष्याम,खण्डन करते,खण्डन करतीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मन्त्रयते,मेत्रणा करता है,मेत्रणा करती है 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मन्त्रयेते,मेत्रणा करते हैं,मेत्रणा करती हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मन्त्रयन्ते,मेत्रणा करते हैं,मेत्रणा करती हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मन्त्रयसे,मेत्रणा करते हो,मेत्रणा करती हो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मन्त्रयेथे,मेत्रणा करते हो,मेत्रणा करती हो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मन्त्रयध्वे,मेत्रणा करते हो,मेत्रणा करती हो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मन्त्रये,मेत्रणा करता हूँ,मेत्रणा करती हूँ 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मन्त्रयावहे,मेत्रणा करते हैं,मेत्रणा करती हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मन्त्रयामहे,मेत्रणा करते हैं,मेत्रणा करती हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,मन्त्रयाञ्चक्रे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,मन्त्रयाञ्चक्राते,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,मन्त्रयाञ्चक्रिरे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,मन्त्रयाञ्चकृषे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,मन्त्रयाञ्चक्राथे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,मन्त्रयाञ्चकृढ्वे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,मन्त्रयाञ्चक्रे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,मन्त्रयाञ्चकृवहे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,मन्त्रयाञ्चकृमहे,मेत्रणा की थी,मेत्रणा की थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मन्त्रयिता,मेत्रणा करने वाला है,मेत्रणा करने वाली है 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मन्त्रयितारौ,मेत्रणा करने वाले है,मेत्रणा करने वाली है 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मन्त्रयितारः,मेत्रणा करने वाले हैं,मेत्रणा करने वाली हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मन्त्रयितासे,मेत्रणा करने वाले हो,मेत्रणा करने वाली हो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मन्त्रयितासाथे,मेत्रणा करने वाले हो,मेत्रणा करने वाली हो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मन्त्रयिताध्वे,मेत्रणा करने वाले हो,मेत्रणा करने वाली हो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मन्त्रयिताहे,मेत्रणा करने वाला हूँ,मेत्रणा करने वाली हूँ 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मन्त्रयितास्वहे,मेत्रणा करने वाले हैं,मेत्रणा करने वाली हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मन्त्रयितास्महे,मेत्रणा करने वाले हैं,मेत्रणा करने वाली हैं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मन्त्रयिष्यते,मेत्रणा करेगा,मेत्रणा करेगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मन्त्रयिष्येते,मेत्रणा करेंगे,मेत्रणा करेंगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मन्त्रयिष्यन्ते,मेत्रणा करेंगे,मेत्रणा करेंगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मन्त्रयिष्यसे,मेत्रणा करोगे,मेत्रणा करोगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मन्त्रयिष्येथे,मेत्रणा करोगे,मेत्रणा करोगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मन्त्रयिष्यध्वे,मेत्रणा करोगे,मेत्रणा करोगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मन्त्रयिष्ये,मेत्रणा करूँगा,मेत्रणा करूँगी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मन्त्रयिष्यावहे,मेत्रणा करेंगे,मेत्रणा करेंगे 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मन्त्रयिष्यामहे,मेत्रणा करेंगे,मेत्रणा करेंगे 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मन्त्रयताम्मेत्रणा करे,मेत्रणा करे 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मन्त्रयेताम्मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मन्त्रयन्ताम्,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मन्त्रयस्व,मेत्रणा करो,मेत्रणा करो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मन्त्रयेथस्व,मेत्रणा करो,मेत्रणा करो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मन्त्रयध्वम्,मेत्रणा करो,मेत्रणा करो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मन्त्रयै,मेत्रणा करूँ,मेत्रणा करूँ 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मन्त्रयावहै,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मन्त्रयामहै,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमन्त्रयत,मेत्रणा करता था,मेत्रणा करती थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमन्त्रयेताम्,मेत्रणा करते थे,मेत्रणा करती थीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमन्त्रयन्त,मेत्रणा करते थे,मेत्रणा करती थीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमन्त्रयथाः,मेत्रणा करते थे,मेत्रणा करती थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमन्त्रयेथाम्,मेत्रणा करते थे,मेत्रणा करती थीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमन्त्रयध्वम्,मेत्रणा करते थे,मेत्रणा करती थीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमन्त्रये,मेत्रणा करता था,मेत्रणा करती थी 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमन्त्रयावहि,मेत्रणा करते थे,मेत्रणा करती थीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमन्त्रयामहि,मेत्रणा करते थे,मेत्रणा करती थीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मन्त्रयेत,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मन्त्रयेयाताम्,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मन्त्रयेरन्,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मन्त्रयेथाः,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मन्त्रयेयाथाम्,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मन्त्रयेध्वम्,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मन्त्रयेय,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मन्त्रयेवहि,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मन्त्रयेमहि,मेत्रणा करनी चाहिए,मेत्रणा करनी चाहिए 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मन्त्रयिषीष्ट,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मन्त्रयिषीयास्ताम्,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मन्त्रयिषीरन्,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मन्त्रयिषीष्ठाः,मेत्रणा करो,मेत्रणा करो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मन्त्रयिषीयास्थाम्,मेत्रणा करो,मेत्रणा करो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मन्त्रयिषीध्वम्,मेत्रणा करो,मेत्रणा करो 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मन्त्रयिषीय,मेत्रणा करूँ,मेत्रणा करूँ 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मन्त्रयिषीवहि,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मन्त्रयिषीमहि,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अममन्त्रत,मेत्रणा की,मेत्रणा की 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अममन्त्रेताम्,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अममन्त्रन्त,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अममन्त्रथाः,मेत्रणा की,मेत्रणा की 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अममन्त्रेथाम्,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अममन्त्रध्वम्,मेत्रणा करें,मेत्रणा करें 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अममन्त्रे,मेत्रणा की,मेत्रणा की 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अममन्त्रावहि,मेत्रणा की,मेत्रणा की 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अममन्त्रामहि,मेत्रणा की,मेत्रणा की 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमन्त्रयिष्यत,मेत्रणा करता,मेत्रणा करती 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमन्त्रयिष्येताम्,मेत्रणा करते,मेत्रणा करतीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमन्त्रयिष्यन्त,मेत्रणा करते,मेत्रणा करतीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमन्त्रयिष्यथाः,मेत्रणा करते,मेत्रणा करती 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमन्त्रयिष्येथाम्,मेत्रणा करते,मेत्रणा करतीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमन्त्रयिष्यध्वम्,मेत्रणा करते,मेत्रणा करतीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमन्त्रयिष्ये,मेत्रणा करता,मेत्रणा करती 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमन्त्रयिष्यावहि,मेत्रणा करते,मेत्रणा करतीं 229,मत्रि,गुप्तपरिभाषणे,चुरादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमन्त्रयिष्यामहि,मेत्रणा करते,मेत्रणा करतीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मोदते,प्रसन्न करता है,प्रसन्न करती है 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मोदेते,प्रसन्न करते हैं,प्रसन्न करती हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मोदन्ते,प्रसन्न करते हैं,प्रसन्न करती हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मोदसे,प्रसन्न करते हो,प्रसन्न करती हो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मोदेथे,प्रसन्न करते हो,प्रसन्न करती हो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मोदध्वे,प्रसन्न करते हो,प्रसन्न करती हो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मोदे,प्रसन्न करता हूँ,प्रसन्न करती हूँ 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मोदावहे,प्रसन्न करते हैं,प्रसन्न करती हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मोदामहे,प्रसन्न करते हैं,प्रसन्न करती हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,मुमुदे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,मुमुदाते,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,मुमुदिरे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,मुमुदिषे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,मुमुदाथे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,मुमुदिध्वे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,मुमुदे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,मुमुदिवहे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,मुमुदिमहे,प्रसन्न किया था,प्रसन्न किया था 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मोदिता,प्रसन्न करने वाला है,प्रसन्न करने वाली हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मोदितारौ,प्रसन्न करने वाले है,प्रसन्न करने वाली हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मोदितारः,प्रसन्न करने वाले हैं,प्रसन्न करने वाली हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मोदितासे,प्रसन्न करने वाले हो,प्रसन्न करने वाली हो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मोदितासाथे,प्रसन्न करने वाले हो,प्रसन्न करने वाली हो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मोदिताध्वे,प्रसन्न करने वाले हो,प्रसन्न करने वाली हो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मोदिताहे,प्रसन्न करने वाला हूँ,प्रसन्न करने वाली हूँ 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मोदितास्वहे,प्रसन्न करने वाले है,प्रसन्न करने वाली हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मोदितास्महे,प्रसन्न करने वाले हैं,प्रसन्न करने वाली हैं 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मोदिष्यते,प्रसन्न करेगा,प्रसन्न करेगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मोदिष्येते,प्रसन्न करेंगे,प्रसन्न करेंगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मोदिष्यन्ते,प्रसन्न करेंगे,प्रसन्न करेंगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मोदिष्यसे,प्रसन्न करोगे,प्रसन्न करोगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मोदिष्येथे,प्रसन्न करोगे,प्रसन्न करोगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मोदिष्यध्वे,प्रसन्न करोगे,प्रसन्न करोगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मोदिष्ये,प्रसन्न करूँगा,प्रसन्न करूँगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मोदिष्यावहे,प्रसन्न करेंगे,प्रसन्न करेंगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मोदिष्यामहे,प्रसन्न करेंगे,प्रसन्न करेंगी 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मोदताम्,प्रसन्न करे,प्रसन्न करे 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मोदेताम्,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मोदन्ताम्,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मोदस्व,प्रसन्न करो,प्रसन्न करो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मोदेथाम्,प्रसन्न करो,प्रसन्न करो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मोदध्वम्,प्रसन्न करो,प्रसन्न करो 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मोदै,प्रसन्न करूँ,प्रसन्न करूँ 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मोदावहै,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मोदामहै,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमोदत,प्रसन्न करता था,प्रसन्न करती थी 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमोदेताम्,प्रसन्न करते थे,प्रसन्न करती थीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमोदन्त,प्रसन्न करते थे,प्रसन्न करती थीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमोदथाः,प्रसन्न करते थे,प्रसन्न करती थी 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमोदेथाम्,प्रसन्न करते थे,प्रसन्न करती थीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमोदध्वम्,प्रसन्न करते थे,प्रसन्न करती थीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमोदे,प्रसन्न करता था,प्रसन्न करती थी 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमोदावहि,प्रसन्न करते थे,प्रसन्न करती थीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमोदामहि,प्रसन्न करते थे,प्रसन्न करती थीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मोदेत,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मोदेयाताम्,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मोदेरन्,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मोदेथाः,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मोदेयाथाम्,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मोदेध्वम्,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मोदेय,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मोदेवहि,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मोदेमहि,प्रसन्न करना चाहिए,प्रसन्न करना चाहिए 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मोदिषीष्ट,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मोदिषीयास्ताम्,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मोदिषीरन्,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मोदिषीष्ठाः,प्रसन्न करो,प्रसन्न करो 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मोदिषीयास्थाम्,प्रसन्न करो,प्रसन्न करो 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मोदिषीध्वम्,प्रसन्न करो,प्रसन्न करो 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मोदिषीय,प्रसन्न करूँ,प्रसन्न करूँ 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मोदिषीवहि,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मोदिषीमहि,प्रसन्न करें,प्रसन्न करें 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमोदिष्ट,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमोदिषाताम्,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमोदिषत,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमोदिष्ठाः,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमोदिषाथाम्,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमोदिध्वम्,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमोदिषि,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमोदिष्वहि,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमोदिष्महि,प्रसन्न किया,प्रसन्न किया 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमोदिष्यत,प्रसन्न करता,प्रसन्न करती 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमोदिष्येताम्,प्रसन्न करते,प्रसन्न करतीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमोदिष्यन्त,प्रसन्न करते,प्रसन्न करतीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमोदिष्यथाः,प्रसन्न करता,प्रसन्न करती 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमोदिष्येथाम्,प्रसन्न करते,प्रसन्न करतीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमोदिष्यध्वम्,प्रसन्न करते,प्रसन्न करतीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमोदिष्ये,प्रसन्न करता,प्रसन्न करती 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमोदिष्यावहि,प्रसन्न करते,प्रसन्न करतीं 14,मुद,हर्षे,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमोदिष्यामहि,प्रसन्न करते,प्रसन्न करतीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मन्दते,स्तुति करता है,स्तुति करती है 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मन्देते,स्तुति करते हैं,स्तुति करती हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मन्दन्ते ,स्तुति करते हैं,स्तुति करती हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मन्दसे,स्तुति करते हो,स्तुति करती हो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मन्देथे,स्तुति करते हो,स्तुति करती हो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मन्दध्वे,स्तुति करते हो,स्तुति करती हो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मन्दे,स्तुति करता हूँ,स्तुति करती हूँ 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मन्दावहे,स्तुति करते हैं,स्तुति करती हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मन्दामहे,स्तुति करते हैं,स्तुति करती हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,ममन्दे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,ममन्दाते,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,ममन्दिरे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,ममन्दिषे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,ममन्दाथे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,ममन्दिध्वे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,ममन्दे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,ममन्दिवहे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,ममन्दिमहे,स्तुति की थी,स्तुति की थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मन्दिता,स्तुति करने वाला है,स्तुति करने वाली है 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मन्दितारौ,स्तुति करने वाले हैं,स्तुति करने वाली हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मन्दितारः,स्तुति करने वाले हैं,स्तुति करने वाली हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मन्दितासे,स्तुति करने वाले हो,स्तुति करने वाली हो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मन्दितासाथे,स्तुति करने वाले हो,स्तुति करने वाली हो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मन्दिताध्वे,स्तुति करने वाले हो,स्तुति करने वाली हो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मन्दिताहे,स्तुति करने वाला हूँ,स्तुति करने वाली हूँ 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मन्दितास्वहे,स्तुति करने वाले हैं,स्तुति करने वाली हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मन्दितास्महे,स्तुति करने वाले हैं,स्तुति करने वाली हैं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मन्दिष्यते,स्तुति करेगा,स्तुति करेगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मन्दिष्येते,स्तुति करेंगे,स्तुति करेंगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मन्दिष्यन्ते,स्तुति करेंगे,स्तुति करेंगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मन्दिष्यसे,स्तुति करोगे,स्तुति करोगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मन्दिष्येथे,स्तुति करोगे,स्तुति करोगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मन्दिष्यध्वे,स्तुति करोगे,स्तुति करोगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मन्दिष्ये,स्तुति करूँगा,स्तुति करूँगी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मन्दिष्यावहे,स्तुति करेंगे,स्तुति करेंगे 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मन्दिष्यामहे,स्तुति करेंगे,स्तुति करेंगे 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मन्दताम्,स्तुति करे,स्तुति करे 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मन्देताम्,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मन्दन्ताम्,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मन्दस्व,स्तुति करो,स्तुति करो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मन्देथाम्,स्तुति करो,स्तुति करो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मन्दध्वम्,स्तुति करो,स्तुति करो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मन्दै,स्तुति करूँ,स्तुति करूँ 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मन्दावहै,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मन्दामहै,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमन्दत,स्तुति करता था,स्तुति करती थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमन्देताम्,स्तुति करते थे,स्तुति करती थीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमन्दन्त,स्तुति करते थे,स्तुति करती थीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमन्दथाः,स्तुति करते थे,स्तुति करती थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमन्देथाम्,स्तुति करते थे,स्तुति करती थीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमन्दध्वम्,स्तुति करते थे,स्तुति करती थीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमन्दे,स्तुति करता था,स्तुति करती थी 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमन्दावहि,स्तुति करते थे,स्तुति करती थीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमन्दामहि,स्तुति करते थे,स्तुति करती थीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मन्देत,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मन्देयाताम्,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मन्देरन्,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मन्देथाः,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मन्देयाथाम्,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मन्देध्वम्,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मन्देय,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मन्देवहि,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मन्देमहि,स्तुति करनी चाहिए,स्तुति करनी चाहिए 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मन्दिषीष्ट,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मन्दिषीयास्ताम्,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मन्दिषीरन्,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मन्दिषीष्ठाः,स्तुति करो,स्तुति करो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मन्दिषीयास्थाम्,स्तुति करो,स्तुति करो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मन्दिषीध्वम्,स्तुति करो,स्तुति करो 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मन्दिषीय,स्तुति करूँ,स्तुति करूँ 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मन्दिषीवहि,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मन्दिषीमहि,स्तुति करें,स्तुति करें 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमन्दिष्ट,स्तुति किया,स्तुति किया 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमन्दिषाताम्,स्तुति की,स्तुति की 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमन्दिषत,स्तुति की,स्तुति की 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमन्दिष्ठाः,स्तुति किया,स्तुति किया 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमन्दिषाथाम्,स्तुति की,स्तुति की 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमन्दिध्वम्,स्तुति की,स्तुति की 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमन्दिषि,स्तुति किया,स्तुति किया 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमन्दिष्वहि,स्तुति की,स्तुति की 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमन्दिष्महि,स्तुति की,स्तुति की 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमन्दिष्यत,स्तुति करता,स्तुति करती 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमन्दिष्येताम्,स्तुति करते,स्तुति करतीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमन्दिष्यन्त,स्तुति करते,स्तुति करतीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमन्दिष्यथाः,स्तुति करते,स्तुति करती 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमन्दिष्येथाम्,स्तुति करते,स्तुति करतीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमन्दिष्यध्वम्,स्तुति करते,स्तुति करतीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमन्दिष्ये,स्तुति करता,स्तुति करती 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमन्दिष्यावहि,स्तुति करते,स्तुति करतीं 11,मदि,स्तुतिमोदमदस्वप्नकान्तिगतिषु,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमन्दिष्यामहि,स्तुति करते,स्तुति करतीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मनुते,समझता है,समझती है 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मन्यते,मनन करता है,मनन करती है 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मन्येते,मनन करते हैं,मनन करती हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मन्वाते,समझते हैं,समझती हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मन्वते ,समझते हैं,समझती हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मन्यन्ते ,मनन करता हैं,मनन करती हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मन्यसे,मनन करते हो,मनन करती हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मनुषे,समझते हो,समझती हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मन्वाथे,समझते हो,समझती हो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मन्येथे,मनन करते हो,मनन करती हो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मन्यध्वे,मनन करते हो,मनन करती हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मनुध्वे,समझते हो,समझती हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मन्वे,समझता हूँ,समझती हूँ 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मन्ये,मनन करता हूँ,मनन करती हूँ 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मन्यावहे,मनन करते हैं,मनन करते हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मनुवहे,समझते हैं,समझती हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मनुमहे,समझते हैं,समझती हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मन्यामहे,मनन करते हैं,मनन करते हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,मेने,मनन किया था,मनन किया था 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,मेने,समझा था,समझी थी 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,मेनाते,समझे थे,समझी थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,मेनाते,मनन किया था,मनन किया था 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,मेनिरे,मनन किया था,मनन किया था 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,मेनिरे,समझे थे,समझी थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,मेनिषे,समझा था,समझी थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,मेनिषे,मनन किया था,मनन किया था 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,मेनाथे,मनन किया था,मनन किया था 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,मेनाथे,समझे थे,समझी थी 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,मेनिध्वे,समझे थे,समझी थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,मेनिध्वे,मनन किया था,मनन किया था 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,मेने मनन किया था,मनन किया था 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,मेने,समझा था,समझी थी 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,मेनिवहे,समझे था,समझी थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,मेनिवहे,मनन किया था,मनन किया था 380,मन,ज्ञाने,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,मेनिमहे,मनन किया था,मनन किया था 216,मनु,अवबोधने,तनादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,मेनिमहे,समझे था,समझे थे 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मनिता,समझने वाला है,समझने वाली है 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मन्ता,मनन करने वाला है,मनन करने वाली है 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मन्तारौ,मनन करने वाले हैं,मनन करने वाली हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मनीतारौ,समझने वाले हैं,समझने वाली हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मनितारः,समझने वाले हैं,समझने वाली हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मन्तारः,मनन करने वाले हैं,मनन करने वाली हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मन्तासे,मनन करने वाले हो,मनन करने वाली हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मनितासे,समझने वाले हो,समझने वाली हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मनितासाथे,समझने वाले हो,समझने वाली हो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मन्तासाथे,मनन करने वाले हो,मनन करने वाली हो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मन्ताध्वे,मनन करने वाले हो,मनन करने वाली हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मनिताध्वे,समझने वाले हो,समझने वाली हो 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मनिताहे,समझने वाला हूँ,समझने वाली हूँ 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मन्ताहे,मनन करने वाला हूँ,मनन करने वाली हूँ 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मन्तास्वहे,मनन करने वाले हैं,मनन करने वाली हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मनितास्वहे,समझने वाले हैं,समझने वाली हैं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मनितास्महे,समझने वाले हैं,समझने वाली हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मन्तास्महे,मनन करने वाले हैं,मनन करने वाली हैं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मन्स्यते,मनन करेगा,मनन करेगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मनिष्यते,समझेगा,समझेगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मनिष्येते,समझेंगे,समझेंगी 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मन्स्येते,मनन करेंगे,मनन करेंगी 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मन्स्यन्ते,मनन करेंगे,मनन करेंगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मनिष्यन्ते,समझेंगे,समझेंगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मनिष्यसे,समझोगे,समझोगी 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मन्स्यसे,मनन करोगे,मनन करोगी 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मन्स्येथे,मनन करोगे,मनन करोगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मनिष्येथे,समझोगे,समझोगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मनिष्यध्वे,समझोगे,समझोगी 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मन्स्यध्वे,मनन करोगे,मनन करोगी 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मन्स्ये,मनन करूँगा,मनन करूँगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मनिष्ये,समझूँगा,समझूँगी 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मनिष्यावहे,समझेंगे,समझेंगे 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मन्स्यावहे,मनन करेंगे,मनन करेंगे 380,मन,ज्ञाने,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मन्स्यामहे,मनन करेंगे,मनन करेंगे 216,मनु,अवबोधने,तनादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मनिष्यामहे,समझेंगे,समझेंगे 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मन्यताम्,मनन करे,मनन करे 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मनुताम्,समझे,समझे 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मन्वाताम्,समझें,समझें 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मन्येताम्,मनन करें,मनन करें 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मन्यन्ताम्,मनन करें,मनन करें 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मन्वताम्,समझें,समझें 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मनुष्व,समझो,समझो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मन्यस्व,मनन करो,मनन करो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मन्येथाम्,मनन करो,मनन करो 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मन्वाथस्व,समझो,समझो 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मनुध्वम्,समझो,समझो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मन्यध्वम्,मनन करो,मनन करो 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मन्यै,मनन करूँ,मनन करूँ 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मनवै,समझूँ,समझूँ 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मनवावहै,समझें,समझें 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मन्यावहै,मनन करें,मनन करें 380,मन,ज्ञाने,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मन्यामहै,मनन करें,मनन करें 216,मनु,अवबोधने,तनादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मनवामहै,समझें,समझें 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमनुत,समझता था,समझती थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमन्यत,मनन करता था,मनन करती थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमन्येताम्,मनन करते थे,मनन करती थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमन्वाताम्,समझते थे,समझती थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमन्वत,समझते थे,समझती थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमन्यन्त,मनन करते थे,मनन करती थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमन्यथाः,मनन करते थे,मनन करती थी 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमनुथाः,समझते थे,समझती थी 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमन्वाथाम्,समझते थे,समझती थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमन्येथाम्,मनन करते थे,मनन करती थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमन्यध्वम्,मनन करते थे,मनन करती थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमनुध्वम्,समझते थे,समझती थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमन्वि,समझता था,समझती थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमन्ये,मनन करता था,मनन करती थी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमन्यावहि,मनन करते थे,मनन करती थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमनुवहि,समझते थे,समझती थीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमनुमहि,समझते थे,समझती थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमन्यामहि,मनन करते थे,मनन करती थीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मन्येत,मनन करना चाहिए,मनन करना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मन्वीत,समझना चाहिए,समझना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मन्वीयाताम्,समझना चाहिए,समझना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मन्येयाताम्,मनन करना चाहिए,मनन करना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मन्येरन्,मनन करना चाहिए,मनन करना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मन्वीरन्,समझना चाहिए,समझना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मन्वीथाः,समझना चाहिए,समझना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मन्येथाः,मनन करना चाहिए,मनन करना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मन्येयाथाम्,मनन करना चाहिए,मनन करना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मन्वीयाथाम्,समझना चाहिए,समझना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मन्वीध्वम्,समझना चाहिए,समझना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मन्येध्वम्,मनन करना चाहिए,मनन करना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मन्येय,मनन करना चाहिए,मनन करना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मन्वीय,समझना चाहिए,समझना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मन्वीवहि,समझना चाहिए,समझना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मन्येवहि,मनन करना चाहिए,मनन करना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मन्येमहि,मनन करना चाहिए,मनन करना चाहिए 216,मनु,अवबोधने,तनादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मन्वीमहि,समझना चाहिए,समझना चाहिए 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मंसीष्ट,मनन करें,मनन करें 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मनिषीष्ट,समझें,समझें 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मनिषीयास्ताम्,समझें,समझें 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मंसीयास्ताम्,मनन करें,मनन करें 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मंसीरन्,मनन करें,मनन करें 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मनिषीरन्,समझें,समझें 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मनिषीष्ठाः,समझो,समझो 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मंसीष्ठाः,मनन करो,मनन करो 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मंसीयास्थाम्,मनन करो,मनन करो 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मनिषीयास्थाम्,समझो,समझो 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मनिषीध्वम्,समझो,समझो 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मंसीध्वम्,मनन करो,मनन करो 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मंसीय,मनन करूँ,मनन करूँ 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मनिषीय समझूँ,समझूँ 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मनिषीवहि,समझें,समझें 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मंसीवहि,मनन करें,मनन करें 380,मन,ज्ञाने,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मंसीमहि,मनन करें,मनन करें 216,मनु,अवबोधने,तनादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मनिषीमहि,समझें,समझें 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमनिष्ट,समझा,समझी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमंस्त,मनन किया,मनन किया 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमंसाताम्,मनन करे,मनन करे 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमनिषाताम्,समझे,समझीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमनिषत,समझे,समझीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमंसत,मनन करे,मनन करे 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमंस्थाः,मनन किया,मनन किया 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमनिष्ठाः,समझा,समझी 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमनिषाथाम्,समझे,समझीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमंसाथाम्,मनन करे,मनन करे 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमन्ध्वम्,मनन करे,मनन करे 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमनिढ्वम्,समझे,समझीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमनिषि,समझा,समझी 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमंसि,मनन किया,मनन किया 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमंस्वहि,मनन करे,मनन करे 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमनिष्वहि,समझे,समझीं 216,मनु,अवबोधने,तनादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमनिष्महि,समझे,समझीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमंस्महि,मनन करे,मनन करे 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमंस्यत,मनन करता,मनन करती 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमनिष्यत,समझता,समझती 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमनिष्येताम्,समझते,समझतीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमंस्येताम्,मनन करते,मनन करतीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमंस्यन्त,मनन करते,मनन करतीं 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमनिष्यन्त,समझते,समझतीं 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमनिष्यथाः,समझते,समझती 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमंस्यथाः,मनन करते,मनन करती 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमंस्येथाम्,मनन करते,मनन करतीं 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमनिष्येथाम्,समझते,समझतीं 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमनिष्यध्वम्,समझते,समझतीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमंस्यध्वम्,मनन करते,मनन करतीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमंस्ये,मनन करता,मनन करती 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमनिष्ये,समझता,समझती 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमनिष्यावहि,समझते,समझतीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमंस्यावहि,मनन करते,मनन करतीं 380,मन,ज्ञाने,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमंस्यामहि,मनन करते,मनन करतीं 216,मनु,अवबोधने,तनादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमनिष्यामहि,समझते,समझतीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मन्थति,मथता है,मथती है 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मथ्नाति,मथता है,मथती है 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मथ्नीतः,मथते हैं,मथती हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मन्थतः,मथते हैं,मथती हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मन्थन्ति ,मथते हैं,मथती हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मथ्नन्ति ,मथते हैं,मथती हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मथ्नासि,मथते हो,मथती हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मन्थसि,मथते हो,मथती हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मन्थथः,मथते हो,मथती हो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मथ्नीथः,मथते हो,मथती हो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मथ्नीथ,मथते हो,मथती हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मन्थथ,मथते हो,मथती हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मन्थामि,मथता हूँ,मथती हूँ 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मथ्नामि,मथता हूँ,मथती हूँ 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मथ्नीवः,मथते हैं,मथती हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मन्थावः,मथते हैं,मथती हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मन्थामः,मथते हैं,मथती हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मथ्नीमः,मथते हैं,मथती हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,ममन्थ,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,ममन्थ,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,ममन्थतुः,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,ममन्थतुः,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,ममन्थुः,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,ममन्थुः,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,ममन्थिथ,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,ममन्थिथ,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,ममन्थथुः,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,ममन्थथुः,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,ममन्थ,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,ममन्थ,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,ममन्थ,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,ममन्थ,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,ममन्थिव,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,ममन्थिव,मथा था,मथा था 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,ममन्थिम,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,ममन्थिम,मथा था,मथा था 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मन्थिता,मथने वाला है,मथने वाली है 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मन्थिता,मथने वाला है,मथने वाली है 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मन्थितारौ,मथने वाले हैं,मथने वाली हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मन्थितारौ,मथने वाले हैं,मथने वाली हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मन्थितारः,मथने वाले हैं,मथने वाली हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मन्थितारः,मथने वाले हैं,मथने वाली हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मन्थितासि,मथने वाले हो,मथने वाली हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मन्थितासि,मथने वाले हो,मथने वाली हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मन्थितास्थः,मथने वाले हो,मथने वाली हो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मन्थितास्थः,मथने वाले हो,मथने वाली हो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मन्थितास्थ,मथने वाले हो,मथने वाली हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मन्थितास्थ,मथने वाले हो,मथने वाली हो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मन्थितास्मि,मथने वाला हूँ,मथने वाली हूँ 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मन्थितास्मि,मथने वाला हूँ,मथने वाली हूँ 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मन्थितास्वः,मथने वाले हैं,मथने वाली हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मन्थितास्वः,मथने वाले हैं,मथने वाली हैं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मन्थितास्मः,मथने वाले हैं,मथने वाली हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मन्थितास्मः,मथने वाले हैं,मथने वाली हैं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मन्थिष्यति,मथेगा,मथेगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मन्थिष्यति,मथेगा,मथेगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मन्थिष्यतः,मथेंगे,मथेंगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मन्थिष्यतः,मथेंगे,मथेंगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मन्थिष्यन्ति,मथेंगे,मथेंगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मन्थिष्यन्ति,मथेंगे,मथेंगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मन्थिष्यसि,मथोगे,मथोगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मन्थिष्यसि,मथोगे,मथोगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मन्थिष्यथः,मथोगे,मथोगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मन्थिष्यथः,मथोगे,मथोगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मन्थिष्यथ,मथोगे,मथोगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मन्थिष्यथ,मथोगे,मथोगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मन्थिष्यामि,मथूँगा,मथूँगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मन्थिष्यामि,मथूँगा,मथूँगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मन्थिष्यावः,मथेंगे,मथेंगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मन्थिष्यावः,मथेंगे,मथेंगी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मन्थिष्यामः,मथेंगे,मथेंगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मन्थिष्यामः,मथेंगे,मथेंगी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मथ्नातु,मथे,मथे 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मन्थतु,मथे,मथे 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मन्थताम्,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मथ्नीताम्,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मथ्नन्तु,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मन्थन्तु,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मन्थ,मथो,मथो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मथ्नीन,मथो,मथो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मथ्नीतम्,मथो,मथो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मन्थतम्,मथो,मथो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मन्थत,मथो,मथो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मथ्नीत,मथो,मथो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मथ्नानि,मथूँ,मथूँ 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मन्थानि,मथूँ,मथूँ 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मन्थाव,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मथ्नाव,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मथ्नाम,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मन्थाम,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमन्थत्,मथता था,मथती थी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमथ्नात्,मथता था,मथती थी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमथ्नीताम्,मथते थे,मथती थीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमन्थताम्,मथते थे,मथती थीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमन्थन्,मथते थे,मथती थीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमथ्नन्,मथते थे,मथती थीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमथ्नाः,मथते थे,मथती थी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमन्थः,मथते थे,मथती थी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमन्थतम्,मथते थे,मथती थीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमथ्नीतम्,मथते थे,मथती थीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमथ्नीत,मथते थे,मथती थीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमन्थत,मथते थे,मथती थीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमन्थम्,मथता था,मथती थी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमथ्नाम्,मथता था,मथती थी 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमथ्नीव,मथते थे,मथती थीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमन्थाव,मथते थे,मथती थीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमन्थाम,मथते थे,मथती थीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमथ्नीम,मथते थे,मथती थीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मथ्नीयात्,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मन्थेत्,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मन्थेताम्,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मथ्नीयाताम्,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मथ्नीयुः,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मन्थेयुः,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मन्थेः,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मथ्नीयाः,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मथ्नीयातम्,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मन्थेतम्,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मन्थेत,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मथ्नीयात,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मथ्नीयाम्,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मन्थेयम्,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मन्थेव,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मथ्नीयाव,मथना चाहिए,मथना चाहिए 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मथ्नीयाम,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मन्थेम,मथना चाहिए,मथना चाहिए 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मथ्यात्,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मथ्यात्,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मथ्यास्ताम्,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मथ्यास्ताम्,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मथ्यासुः,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मथ्यासुः,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मथ्याः,मथो,मथो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मथ्याः,मथो,मथो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मथ्यास्तम्,मथो,मथो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मथ्यास्तम्,मथो,मथो 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मथ्यास्त,मथो,मथो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मथ्यास्त,मथो,मथो 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मथ्यासम्,मथूँ,मथूँ 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मथ्यासम्,मथूँ,मथूँ 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मथ्यास्व,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मथ्यास्व,मथें,मथें 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मथ्यास्म,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मथ्यास्म,मथें,मथें 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमन्थीत्,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमन्थीत्,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमन्थिष्टाम्,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमन्थिष्टाम्,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमन्थिषुः,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमन्थिषुः,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमन्थीः,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमन्थीः,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमन्थिष्टम्,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमन्थिष्टम्,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमन्थिष्ट,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमन्थिष्ट,मथे,मथे 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमन्थिषम्,मथा,मथी 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमन्थिषम्,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमन्थिष्व,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमन्थिष्व,मथा,मथा 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमन्थिष्म,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमन्थिष्म,मथा,मथा 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमन्थिष्यत्,मथता,मथती 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमन्थिष्यत्,मथता,मथती 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमन्थिष्यताम्,मथते,मथतीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमन्थिष्यताम्,मथते,मथतीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमन्थिष्यन्,मथते,मथतीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमन्थिष्यन्,मथते,मथतीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमन्थिष्यः,मथते,मथती 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमन्थिष्यः,मथते,मथती 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमन्थिष्यतम्,मथते,मथतीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमन्थिष्यतम्,मथते,मथतीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमन्थिष्यत,मथते,मथतीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमन्थिष्यत,मथते,मथते 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमन्थिष्यम्,मथता,मथती 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमन्थिष्यम्,मथता,मथती 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमन्थिष्याव,मथते,मथतीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमन्थिष्याव,मथते,मथतीं 323,मन्थ,विलोडने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमन्थिष्याम,मथते,मथतीं 223,मन्थ,विलोडने,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमन्थिष्याम,मथते,मथतीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मूर्च्छति,मूर्छित करता है,मूर्छित करती है 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मूर्च्छतः,मूर्छित करते हैं,मूर्छित करती हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मूर्च्छन्ति ,मूर्छित करते हैं,मूर्छित करती हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मूर्च्छसि,मूर्छित करते हो,मूर्छित करती हो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मूर्च्छथः,मूर्छित करते हो,मूर्छित करती हो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मूर्च्छथ,मूर्छित करते हो,मूर्छित करती हो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मूर्च्छामि,मूर्छित करता हूँ,मूर्छित करती हूँ 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मूर्च्छावः,मूर्छित करते हैं,मूर्छित करते हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मूर्च्छामः,मूर्छित करते हैं,मूर्छित करते हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,मुमूर्च्छ,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,मुमूर्च्छतुः,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,मुमूर्च्छुः,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,मुमूर्च्छिथ,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,मुमूर्च्छिथुः,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,मुमूर्च्छ,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,मुमूर्च्छ,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,मुमूर्च्छिव,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,मुमूर्च्छिम,मूर्छित किया था,मूर्छित किया था 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मूर्च्छिता,मूर्छित करने वाला है,मूर्छित करने वाली है 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मूर्च्छितारौ,मूर्छित करने वाले हैं,मूर्छित करने वाली हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मूर्च्छितारः,मूर्छित करने वाले हैं,मूर्छित करने वाली हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मूर्च्छितासि,मूर्छित करने वाले हो,मूर्छित करने वाली हो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मूर्च्छितास्थः,मूर्छित करने वाले हो,मूर्छित करने वाली हो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मूर्च्छितास्थ,मूर्छित करने वाले हो,मूर्छित करने वाली हो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मूर्च्छितास्मि,मूर्छित करने वाला हूँ,मूर्छित करने वाली हूँ 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मूर्च्छितास्वः,मूर्छित करने वाले हैं,मूर्छित करने वाली हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मूर्च्छितास्मः,मूर्छित करने वाले हैं,मूर्छित करने वाली हैं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मूर्च्छिष्यति,मूर्छित करेगा,मूर्छित करेगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मूर्च्छिष्यतः,मूर्छित करेंगे,मूर्छित करेंगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मूर्च्छिष्यन्ति,मूर्छित करेंगे,मूर्छित करेंगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मूर्च्छिष्यसि,मूर्छित करोगे,मूर्छित करोगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मूर्च्छिष्यथः,मूर्छित करोगे,मूर्छित करोगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मूर्च्छिष्यथ,मूर्छित करोगे,मूर्छित करोगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मूर्च्छिष्यामि,मूर्छित करूँगा,मूर्छित करूँगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मूर्च्छिष्यावः,मूर्छित करेंगे,मूर्छित करेंगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मूर्च्छिष्यामः,मूर्छित करेंगे,मूर्छित करेंगी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मूर्च्छतु,मूर्छित करे,मूर्छित करे 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मूर्च्छताम्,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मूर्च्छन्तु,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मूर्च्छ,मूर्छित करो,मूर्छित करो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मूर्च्छतम्,मूर्छित करो,मूर्छित करो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मूर्च्छत,मूर्छित करो,मूर्छित करो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मूर्च्छानि,मूर्छित करूँ,मूर्छित करूँ 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मूर्च्छाव,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मूर्च्छाम,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमूर्च्छत्,मूर्छित करता था,मूर्छित करती थी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमूर्च्छताम्,मूर्छित करते थे,मूर्छित करती थीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमूर्च्छन्,मूर्छित करते थे,मूर्छित करती थीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमूर्च्छः,मूर्छित करते थे,मूर्छित करती थी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमूर्च्छतम्,मूर्छित करते थे,मूर्छित करती थीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमूर्च्छत,मूर्छित करते थे,मूर्छित करती थीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमूर्च्छम्,मूर्छित करता था,मूर्छित करती थी 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमूर्च्छाव,मूर्छित करते थे,मूर्छित करती थीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमूर्च्छाम,मूर्छित करते थे,मूर्छित करती थीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मूर्च्छेत्,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मूर्च्छेताम्,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मूर्च्छेयुः,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मूर्च्छेः,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मूर्च्छेतम्,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मूर्च्छेत,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मूर्च्छेयम्,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मूर्च्छेव,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मूर्च्छेम,मूर्छित करना चाहिए,मूर्छित करना चाहिए 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मूर्च्छ्यात्,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मूर्च्छ्यास्ताम्,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मूर्च्छ्यासुः,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मूर्च्छ्याः,मूर्छित करो,मूर्छित करो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मूर्च्छ्यास्तम्,मूर्छित करो,मूर्छित करो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मूर्च्छ्यास्त,मूर्छित करो,मूर्छित करो 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मूर्च्छ्यासम्,मूर्छित करूँ,मूर्छित करूँ 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मूर्च्छ्यास्व,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मूर्च्छ्यास्म,मूर्छित करें,मूर्छित करें 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमूर्च्छीत्,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमूर्च्छिष्टाम्,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमूर्च्छिषुः,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमूर्च्छीः,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमूर्च्छिष्टम्,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमूर्च्छिष्ट,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमूर्च्छिषम्,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमूर्च्छिष्व,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमूर्च्छिष्म,मूर्छित किया,मूर्छित किया 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमूर्च्छिष्यत्,मूर्छित करता,मूर्छित करती 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमूर्च्छिष्यताम्,मूर्छित करते,मूर्छित करतीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमूर्च्छिष्यन्,मूर्छित करते,मूर्छित करतीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमूर्च्छिष्यः,मूर्छित करते,मूर्छित करती 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमूर्च्छिष्यतम्,मूर्छित करते,मूर्छित करतीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमूर्च्छिष्यत,मूर्छित करते,मूर्छित करतीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमूर्च्छिष्यम्,मूर्छित करता,मूर्छित करती 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमूर्च्छिष्याव,मूर्छित करते,मूर्छित करतीं 71,मूर्छा,मोहसमुछ्राययोः,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमूर्च्छिष्याम,मूर्छित करते,मूर्छित करतीं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मूलयति,रोहण करता है,रोहण करती है 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मूलति,प्रतिष्ठित करता है,प्रतिष्ठित करती है 449,मूल,रोहणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मूलयते,रोहण करता है,रोहण करती है 449,मूल,रोहणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मूलयेते,रोहण करते हैं,रोहण करती हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मूलतः,प्रतिष्ठित करते हैं,प्रतिष्ठित करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मूलयतः,रोहण करते हैं,रोहण करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मूलयन्ति,रोहण करते हैं,रोहण करती हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मूलन्ति,प्रतिष्ठित करते हैं,प्रतिष्ठित करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मूलयन्ते,रोहण करते हैं,रोहण करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मूलयसे,रोहण करते हो,रोहण करती हो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मूलसि,प्रतिष्ठित करते हो,प्रतिष्ठित करती हो 449,मूल,रोहणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मूलयसि,रोहण करते हो,रोहण करती हो 449,मूल,रोहणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मूलयथः,रोहण करते हो,रोहण करती हो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मूलथः,प्रतिष्ठित करते हो,प्रतिष्ठित करती हो 449,मूल,रोहणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मूलयेथे,रोहण करते हो,रोहण करती हो 449,मूल,रोहणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मूलयध्वे,रोहण करते हो,रोहण करती हो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मूलथ,प्रतिष्ठित करते हो,प्रतिष्ठित करती हो 449,मूल,रोहणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मूलयथ,रोहण करते हो,रोहण करती हो 449,मूल,रोहणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मूलयामि,रोहण करता हूँ,रोहण करती हूँ 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मूलामि,प्रतिष्ठित करता हूँ,प्रतिष्ठित करती हूँ 449,मूल,रोहणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मूलये,रोहण करता हूँ,रोहण करती हूँ 449,मूल,रोहणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मूलयावहे,रोहण करते हैं,रोहण करती हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मूलावः,प्रतिष्ठित करते हैं,प्रतिष्ठित करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मूलयावः,रोहण करते हैं,रोहण करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मूलयामः,रोहण करते हैं,रोहण करती हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मूलामः,प्रतिष्ठित करते हैं,प्रतिष्ठित करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मूलयामहे,रोहण करते हैं,रोहण करती हैं 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मूलयाञ्चक्रे,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,मुमूल,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मूलयाञ्चकार,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मूलयाञ्चक्रतुः,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,मुमूलतुः,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मूलयाञ्चक्राते,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मूलयाञ्चक्रिरे,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,मुमूवुः,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मूलयाञ्चचक्रुः,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मूलयाञ्चकर्थ,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,मुमूलिथ,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मूलयाञ्चकृषे,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मूलयाञ्चक्राथे,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,मुमूलथुः,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मूलयाञ्चक्रथुः,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मूलयाञ्चक्र,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,मुमूल,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मूलयाञ्चकृढ्वे,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मूलयाञ्चक्रे,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,मुमूल,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मूलयाञ्चकार,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मूलयाञ्चकृव,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,मुमूलिव,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मूलयाञ्चकृवहे,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मूलयाञ्चकृमहे,रोहण किया था,रोहण किया था 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,मुमूलिम,प्रतिष्ठित किया था,प्रतिष्ठित किया था 449,मूल,रोहणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मूलयाञ्चकृम,रोहण किया था,रोहण किया था 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मूलयिता,रोहण करने वाला है,रोहण करने वाली है 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मूलिता,प्रतिष्ठित करने वाला है,प्रतिष्ठित करने वाली है 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मूलयिता,रोहण करने वाला है,रोहण करने वाली है 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मूलयितारौ,रोहण करने वाले हैं,रोहण करने वाली हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मूलितारौ,प्रतिष्ठित करने वाले हैं,प्रतिष्ठित करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मूलयितारौ,रोहण करने वाले हैं,रोहण करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मूलयितारः,रोहण करने वाले हैं,रोहण करने वाली हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मूलितारः,प्रतिष्ठित करने वाले हैं,प्रतिष्ठित करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मूलयितारः,रोहण करने वाले हैं,रोहण करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मूलयितासे,रोहण करने वाले हो,रोहण करने वाली हो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मूलितासि,प्रतिष्ठित करने वाले हो,प्रतिष्ठित करने वाली हो 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मूलयितासि,रोहण करने वाले हो,रोहण करने वाली हो 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मूलयितास्थः,रोहण करने वाले हो,रोहण करने वाली हो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मूलितास्थः,प्रतिष्ठित करने वाले हो,प्रतिष्ठित करने वाली हो 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मूलयितासाथे,रोहण करने वाले हो,रोहण करने वाली हो 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मूलयिताध्वे,रोहण करने वाले हो,रोहण करने वाली हो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मूलितास्थ,प्रतिष्ठित करने वाले हो,प्रतिष्ठित करने वाली हो 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मूलयितास्थ,रोहण करने वाले हो,रोहण करने वाली हो 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मूलयितास्मि,रोहण करने वाला हूँ,रोहण करने वाली हूँ 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मूलितास्मि,प्रतिष्ठित करने वाला हूँ,प्रतिष्ठित करने वाली हूँ 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मूलयिताहे,रोहण करने वाला हूँ,रोहण करने वाली हूँ 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मूलयितास्वहे,रोहण करने वाले हैं,रोहण करने वाली हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मूलितास्वः,प्रतिष्ठित करने वाले हैं,प्रतिष्ठित करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मूलयितास्वः,रोहण करने वाले हैं,रोहण करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मूलयितास्मः,रोहण करने वाले हैं,रोहण करने वाली हैं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मूलितास्मः,प्रतिष्ठित करने वाले हैं,प्रतिष्ठित करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मूलयितास्महे,रोहण करने वाले हैं,रोहण करने वाली हैं 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मूलयिष्यते,रोहण करेगा,रोहण करेगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मूलिष्यति,प्रतिष्ठित करेगा,प्रतिष्ठित करेगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मूलयिष्यति,रोहण करेगा,रोहण करेगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मूलयिष्येते,रोहण करेंगे,रोहण करेंगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मूलिष्यतः,प्रतिष्ठित करेंगे,प्रतिष्ठित करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मूलयिष्यतः,रोहण करेंगे,रोहण करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मूलयिष्यन्ति,रोहण करेंगे,रोहण करेंगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मूलिष्यन्ति,प्रतिष्ठित करेंगे,प्रतिष्ठित करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मूलयिष्यन्ते,रोहण करेंगे,रोहण करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मूलयिष्यसे,रोहण करोगे,रोहण करोगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मूलिष्यसि,प्रतिष्ठित करोगे,प्रतिष्ठित करोगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मूलयिष्यसि,रोहण करोगे,रोहण करोगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मूलयिष्यथः,रोहण करोगे,रोहण करोगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मूलिष्यथः,प्रतिष्ठित करोगे,प्रतिष्ठित करोगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मूलयिष्येथे,रोहण करोगे,रोहण करोगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मूलयिष्यध्वे,रोहण करोगे,रोहण करोगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मूलिष्यथ,प्रतिष्ठित करोगे,प्रतिष्ठित करोगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मूलयिष्यथ,रोहण करोगे,रोहण करोगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मूलिष्यामि,प्रतिष्ठित करूँगा,प्रतिष्ठित करूँगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मूलयिष्ये,रोहण करूँगा,रोहण करूँगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मूलयिष्यामि,रोहण करूँगा,रोहण करूँगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मूलयिष्यावः,रोहण करेंगे,रोहण करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मूलयिष्यावहे,रोहण करेंगे,रोहण करेंगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मूलिष्यावः,प्रतिष्ठित करेंगे,प्रतिष्ठित करेंगी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मूलिष्यामः,प्रतिष्ठित करेंगे,प्रतिष्ठित करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मूलयिष्यामहे,रोहण करेंगे,रोहण करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मूलयिष्यामः,रोहण करेंगे,रोहण करेंगी 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मूलयताम्,रोहण करे,रोहण करे 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मूलयतु,रोहण करे,रोहण करे 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मूलतु,प्रतिष्ठित करे,प्रतिष्ठित करे 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मूलताम्,प्रतिष्ठित करें,प्रतिष्ठित करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मूलयताम्,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मूलयेताम्,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मूलयन्ताम्,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मूलयन्तु,रोहण करें,रोहण करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मूलन्तु,प्रतिष्ठित करें,प्रतिष्ठित करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मूल,प्रतिष्ठित करो,प्रतिष्ठित करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मूलय,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मूलयस्व,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मूलयेथाम्,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मूलयतम्,रोहण करो,रोहण करो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मूलतम्,प्रतिष्ठित करो,प्रतिष्ठित करो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मूलत,प्रतिष्ठित करो,प्रतिष्ठित करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मूलयत,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मूलयध्वम्,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मूलयै,रोहण करूँ,रोहण करूँ 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मूलयानि,रोहण करूँ,रोहण करूँ 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मूलानि,प्रतिष्ठित करूँ,प्रतिष्ठित करूँ 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मूलाव,प्रतिष्ठित करें,प्रतिष्ठित करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मूलयाव,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मूलयावहै,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मूलयामहै,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मूलयाम,रोहण करें,रोहण करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मूलाम,प्रतिष्ठित करें,प्रतिष्ठित करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमूलत्,प्रतिष्ठित करता था,प्रतिष्ठित करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमूलयत्,रोहण करता था,रोहण करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमूलयत,रोहण करता था,रोहण करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमूलयेताम्,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमूलयताम्,रोहण करते थे,रोहण करती थीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमूलताम्,प्रतिष्ठित करते थे,प्रतिष्ठित करती थीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमूलन्,प्रतिष्ठित करते थे,प्रतिष्ठित करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमूलयन्,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमूलयन्त,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमूलयथाः,रोहण करते थे,रोहण करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमूलयः,रोहण करते थे,रोहण करती थी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमूलः,प्रतिष्ठित करते थे,प्रतिष्ठित करती थी 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमूलतम्,प्रतिष्ठित करते थे,प्रतिष्ठित करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमूलयतम्,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमूलयेथाम्,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमूलयध्वम्,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमूलयत,रोहण करते थे,रोहण करती थीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमूलत,प्रतिष्ठित करते थे,प्रतिष्ठित करती थीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमूलम्,प्रतिष्ठित करता था,प्रतिष्ठित करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमूलयम्,रोहण करता था,रोहण करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमूलये,रोहण करता था,रोहण करती थी 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमूलयावहि,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमूलयाव,रोहण करते थे,रोहण करती थीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमूलाव,प्रतिष्ठित करते थे,प्रतिष्ठित करती थीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमूलाम,प्रतिष्ठित करते थे,प्रतिष्ठित करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमूलयाम,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमूलयामहि,रोहण करते थे,रोहण करती थीं 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मूलयेत,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मूलयेत्,रोहण करना चाहिए,रोहण करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मूलेत्,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मूलेताम्,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मूलयेताम्,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मूलयेयाताम्,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मूलयेरन्,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मूलयेयुः,रोहण करना चाहिए,रोहण करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मूलेयुः,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मूलेः,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मूलयेः,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मूलयेथाः,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मूलयेयाथाम्,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मूलयेतम्,रोहण करना चाहिए,रोहण करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मूलेतम्,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मूलेत,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मूलयेत,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मूलयेध्वम्,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मूलयेय,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मूलयेयम्,रोहण करना चाहिए,रोहण करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मूलेयम्,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मूलेव,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मूलयेव,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मूलयेवहि,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मूलयेमहि,रोहण करना चाहिए,रोहण करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मूलयेम,रोहण करना चाहिए,रोहण करना चाहिए 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मूलेम,प्रतिष्ठित करना चाहिए,प्रतिष्ठित करना चाहिए 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मूलयिषीष्ट,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मूल्यात्,रोहण करें,रोहण करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मूल्यात्,प्रतिष्ठित करें,प्रतिष्ठित करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मूल्यास्ताम्,प्रतिष्ठित करें,प्रतिष्ठित करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मूल्यास्ताम्,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मूलयिषीयास्ताम्,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मूलयिषीरन्,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मूल्यासुः,रोहण करें,रोहण करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मूल्यासुः,प्रतिष्ठित करें,प्रतिष्ठित करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मूल्याः,प्रतिष्ठित करो,प्रतिष्ठित करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मूल्याः,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मूलयिषीष्ठाः,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मूलयिषीयास्थाम्,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मूल्यास्तम्,रोहण करो,रोहण करो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मूल्यास्तम्,प्रतिष्ठित करो,प्रतिष्ठित करो 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मूल्यास्त,प्रतिष्ठित करो,प्रतिष्ठित करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मूल्यास्त,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मूलयिषीध्वम्,रोहण करो,रोहण करो 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मूलयिषीय,रोहण करूँ,रोहण करूँ 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मूल्यासम्,रोहण करूँ,रोहण करूँ 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मूल्यासम्,प्रतिष्ठित करूँ,प्रतिष्ठित करूँ 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मूल्यास्व,प्रतिष्ठित करें,प्रतिष्ठित करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मूल्यास्व,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मूलयिषीवहि,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मूलयिषीमहि,रोहण करें,रोहण करें 449,मूल,रोहणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मूल्यास्म,रोहण करें,रोहण करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मूल्यास्म,प्रतिष्ठित करें,प्रतिष्ठित करें 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमूलीत्,प्रतिष्ठित किया,प्रतिष्ठित किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अमूमुलत्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अमूमुलत,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अमूमुलेताम्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अमूमुलताम्,रोहण किया,रोहण किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमूलिष्टाम्,प्रतिष्ठित किया,प्रतिष्ठित किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमूलिषुः,प्रतिष्ठित किया,प्रतिष्ठित किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अमूमुलन्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अमूमुलन्त,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अमूमुलथाः,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अमूमुलः,रोहण किया,रोहण किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमूलीः,प्रतिष्ठित किया,प्रतिष्ठित किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमूलिष्टम्,प्रतिष्ठित किया,प्रतिष्ठित किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अमूमुलतम्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अमूमुलेथाम्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अमूमुलध्वम्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अमूमुलत,रोहण किया,रोहण किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमूलिष्ट,प्रतिष्ठित किया,प्रतिष्ठित किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमूलिषम्,प्रतिष्ठित किया,प्रतिष्ठित किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अमूमुलम्,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अमूमुले,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अमूमुलावहि,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अमूमुलाव,रोहण किया,रोहण किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमूलिष्व,प्रतिष्ठित किया,प्रतिष्ठित किया 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमूलिष्म,प्रतिष्ठित किया,प्रतिष्ठित किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अमूमुलाम,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अमूमुलामहि,रोहण किया,रोहण किया 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमूलयिष्यत,रोहण करता,रोहण करती 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमूलयिष्यत्,रोहण करता,रोहण करती 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमूलिष्यत्,प्रतिष्ठित करता,प्रतिष्ठित करतीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमूलिष्यताम्,प्रतिष्ठित करते,प्रतिष्ठित करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमूलयिष्यताम्,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमूलयिष्येताम्,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमूलयिष्यन्त,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमूलयिष्यन्,रोहण करते,रोहण करतीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमूलिष्यन्,प्रतिष्ठित करते,प्रतिष्ठित करतीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमूलिष्यः,प्रतिष्ठित करते,प्रतिष्ठित करती 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमूलयिष्यः,रोहण करते,रोहण करती 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमूलयिष्यथाः,रोहण करते,रोहण करती 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमूलयिष्येथाम्,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमूलयिष्यतम्,रोहण करते,रोहण करतीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमूलिष्यतम्,प्रतिष्ठित करते,प्रतिष्ठित करतीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमूलिष्यत,प्रतिष्ठित करते,प्रतिष्ठित करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमूलयिष्यत,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमूलयिष्यध्वम्,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमूलयिष्ये,रोहण करता,रोहण करती 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमूलयिष्यम्,रोहण करता,रोहण करती 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमूलिष्यम्,प्रतिष्ठित करता,प्रतिष्ठित करती 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमूलिष्याव,प्रतिष्ठित करते,प्रतिष्ठित करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमूलयिष्याव,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमूलयिष्यावहि,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमूलयिष्यामहि,रोहण करते,रोहण करतीं 449,मूल,रोहणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमूलयिष्याम,रोहण करते,रोहण करतीं 123,मूल,प्रतिष्ठायाम्,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमूलिष्याम,प्रतिष्ठित करते,प्रतिष्ठित करतीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,मुष्णाति,चोरी करता है,चोरी करती है 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,मुष्णीतः,चोरी करते हैं,चोरी करती हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,मुष्णन्ति ,चोरी करते हैं,चोरी करती हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,मुष्णासि,चोरी करते हो,चोरी करती हो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,मुष्णीथः,चोरी करते हो,चोरी करती हो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,मुष्णीथ,चोरी करते हो,चोरी करती हो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,मुष्णामि,चोरी करता हूँ,चोरी करती हूँ 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,मुष्णीवः,चोरी करते हैं,चोरी करती हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,मुष्णीमः,चोरी करते हैं,चोरी करती हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,मुमोष,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,मुमुषतुः,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,मुमुषुः,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,मुमोषिथ,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,मुमुषथुः,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,मुमुष,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,मुमोष,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,मुमुषिव,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,मुमुषिम,चोरी की थी,चोरी की थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,मोषिता,चोरी करने वाला है,चोरी करने वाली है 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,मोषितारौ,चोरी करने वाले हैं,चोरी करने वाली हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,मोषितारः,चोरी करने वाले हैं,चोरी करने वाली हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,मोषितासि,चोरी करने वाले हो,चोरी करने वाली हो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,मोषितास्थः,चोरी करने वाले हो,चोरी करने वाली हो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,मोषितास्थ,चोरी करने वाले हो,चोरी करने वाली हो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,मोषितास्मि,चोरी करने वाला हूँ,चोरी करने वाली हूँ 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,मोषितास्वः,चोरी करने वाले हैं,चोरी करने वाली हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,मोषितास्मः,चोरी करने वाले हैं,चोरी करने वाली हैं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,मोषिष्यति,चोरी करेगा,चोरी करेगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,मोषिष्यतः,चोरी करेंगे,चोरी करेंगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,मोषिष्यन्ति,चोरी करेंगे,चोरी करेंगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,मोषिष्यसि,चोरी करोगे,चोरी करोगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,मोषिष्यथः,चोरी करोगे,चोरी करोगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,मोषिष्यथ,चोरी करोगे,चोरी करोगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,मोषिष्यामि,चोरी करूँगा,चोरी करूँगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,मोषिष्यावः,चोरी करेंगे,चोरी करेंगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,मोषिष्यामः,चोरी करेंगे,चोरी करेंगी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,मुष्णातु,चोरी करे,चोरी करे 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,मुष्णीताम्,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,मुष्णन्तु,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,मुषाण,चोरी करो,चोरी करो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,मुष्णीतम्,चोरी करो,चोरी करो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,मुष्णीत,चोरी करो,चोरी करो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,मुष्णानि,चोरी करूँ,चोरी करूँ 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,मुष्णाव,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,मुष्णाम,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अमुष्णात्,चोरी करता था,चोरी करती थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अमुष्णीताम्,चोरी करते थे,चोरी करती थीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अमुष्णन्,चोरी करते थे,चोरी करती थीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अमुष्णाः,चोरी करते थे,चोरी करती थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अमुष्णीतम्,चोरी करते थे,चोरी करती थीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अमुष्णीत,चोरी करते थे,चोरी करती थीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अमुष्णाम्,चोरी करता था,चोरी करती थी 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अमुष्णीव,चोरी करते थे,चोरी करती थीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अमुष्णीम,चोरी करते थे,चोरी करती थीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,मुष्णीयात्,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मुष्णीयाताम्,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मुष्णीयुः,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,मुष्णीयाः,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मुष्णीयातम्,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मुष्णीयात,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,मुष्णीयाम्,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मुष्णीयाव,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मुष्णीयाम,चोरी करनी चाहिए,चोरी करनी चाहिए 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मुष्यात्,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मुष्यास्ताम्,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मुष्यासुः,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मुष्याः,चोरी करो,चोरी करो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मुष्यास्तम्,चोरी करो,चोरी करो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मुष्यास्त,चोरी करो,चोरी करो 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मुष्यासम्,चोरी करूँ,चोरी करूँ 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मुष्यास्व,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मुष्यास्म,चोरी करें,चोरी करें 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अमोषीत्,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अमोषिष्टाम्,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अमोषिषुः,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अमोषीः,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अमोषिष्टम्,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अमोषिष्ट,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अमोषिषम्,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अमोषिष्व,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अमोषिष्म,चोरी की,चोरी की 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अमोषिष्यत्,चोरी करता,चोरी करती 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अमोषिष्यताम्,चोरी करते,चोरी करतीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अमोषिष्यन्,चोरी करते,चोरी करतीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अमोषिष्यः,चोरी करते,चोरी करती 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अमोषिष्यतम्,चोरी करते,चोरी करतीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अमोषिष्यत,चोरी करते,चोरी करतीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अमोषिष्यम्,चोरी करता,चोरी करती 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अमोषिष्याव,चोरी करते,चोरी करतीं 224,मुष,स्तेये,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अमोषिष्याम,चोरी करते,चोरी करतीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मंहते,वृद्धि करता है,वृद्धि करती है 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मंहेते,वृद्धि करते हैं,वृद्धि करती हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मंहन्ते,वृद्धि करते हैं,वृद्धि करती हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मंहसे,वृद्धि करते हो,वृद्धि करती हो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मंहेथे,वृद्धि करते हो,वृद्धि करती हो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मंहध्वे,वृद्धि करते हो,वृद्धि करती हो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मंहे,वृद्धि करता हूँ,वृद्धि करती हूँ 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मंहावहे,वृद्धि करते हैं,वृद्धि करती हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मंहामहे,वृद्धि करते हैं,वृद्धि करती हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,ममंहे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,ममंहाते,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,ममंहिरे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,ममंहिषे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,ममंहाथे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,ममंहिढ्वे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,ममंहे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,ममंहिवहे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,ममंहिमहे,वृद्धि की थी,वृद्धि की थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मंहिता,वृद्धि करने वाला है,वृद्धि करने वाली है 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मंहितारौ,वृद्धि करने वाले हैं,वृद्धि करने वाली हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मंहितारः,वृद्धि करने वाले हैं,वृद्धि करने वाली हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मंहितासे,वृद्धि करने वाले हो,वृद्धि करने वाली हो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मंहितासाथे,वृद्धि करने वाले हो,वृद्धि करने वाली हो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मंहिताध्वे,वृद्धि करने वाले हो,वृद्धि करने वाली हो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मंहिताहे,वृद्धि करने वाला हूँ,वृद्धि करने वाली हूँ 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मंहितास्वहे,वृद्धि करने वाले हैं,वृद्धि करने वाली हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मंहितास्महे,वृद्धि करने वाले हैं,वृद्धि करने वाली हैं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मंहिष्यते,वृद्धि करेगा,वृद्धि करेगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मंहिष्येते,वृद्धि करेंगे,वृद्धि करेंगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मंहिष्यन्ते,वृद्धि करेंगे,वृद्धि करेंगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मंहिष्यसे,वृद्धि करोगे,वृद्धि करोगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मंहिष्येथे,वृद्धि करोगे,वृद्धि करोगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मंहिष्यध्वे,वृद्धि करोगे,वृद्धि करोगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मंहिष्ये,वृद्धि करूँगा,वृद्धि करूँगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मंहिष्यावहे,वृद्धि करेंगे,वृद्धि करेंगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मंहिष्यामहे,वृद्धि करेंगे,वृद्धि करेंगी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मंहताम्,वृद्धि करे,वृद्धि करे 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मंहेताम्,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मंहन्ताम्,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मंहस्व,वृद्धि करो,वृद्धि करो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मंहेथाम्,वृद्धि करो,वृद्धि करो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मंहध्वम्,वृद्धि करो,वृद्धि करो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मंहै,वृद्धि करूँ,वृद्धि करूँ 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मंहावहै,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मंहामहै,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमंहत,वृद्धि करता था,वृद्धि करती थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमंहेताम्,वृद्धि करते थे,वृद्धि करती थीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमंहन्त,वृद्धि करते थे,वृद्धि करती थीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमंहथाः,वृद्धि करते थे,वृद्धि करती थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमंहेथाम्,वृद्धि करते थे,वृद्धि करती थीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमंहध्वम्,वृद्धि करते थे,वृद्धि करती थीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमंहे,वृद्धि करता था,वृद्धि करती थी 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमंहावहि,वृद्धि करते थे,वृद्धि करती थीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमंहामहि,वृद्धि करते थे,वृद्धि करती थीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मंहेत,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मंहेयाताम्,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मंहेरन्,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मंहेथाः,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मंहेयाथाम्,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मंहेध्वम्,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मंहेय,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मंहेवहि,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मंहेमहि,वृद्धि करनी चाहिए,वृद्धि करनी चाहिए 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मंहिषीष्ट,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मंहिषीयास्ताम्,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मंहिषीरन्,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मंहिषीष्ठाः,वृद्धि करो,वृद्धि करो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मंहिषीयास्थाम्,वृद्धि करो,वृद्धि करो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मंहिषीध्वम्,वृद्धि करो,वृद्धि करो 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मंहिषीय,वृद्धि करूँ,वृद्धि करूँ 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मंहिषीवहि,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मंहिषीमहि,वृद्धि करें,वृद्धि करें 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमंहिष्ट,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमंहिषाताम्,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमंहिषत,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमंहिष्ठाः,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमंहिषाथाम्,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमंहिढ्वम्,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमंहिषि,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमंहिष्वहि,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमंहिष्महि,वृद्धि की,वृद्धि की 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमंहिष्यत,वृद्धि करता,वृद्धि करती 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमंहिष्येताम्,वृद्धि करते,वृद्धि करतीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमंहिष्यन्त,वृद्धि करते,वृद्धि करतीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमंहिष्यथाः,वृद्धि करते,वृद्धि करती 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमंहिष्येथाम्,वृद्धि करते,वृद्धि करतीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमंहिष्यध्वम्,वृद्धि करते,वृद्धि करतीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमंहिष्ये,वृद्धि करता,वृद्धि करती 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमंहिष्यावहि,वृद्धि करते,वृद्धि करतीं 150,महि,वृद्धौ,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमंहिष्यामहि,वृद्धि करते,वृद्धि करतीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मिमीते,सम्मान करता है,सम्मान करती है 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मिमाते,सम्मान करते हैं,सम्मान करती हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मिमते,सम्मान करते हैं,सम्मान करती हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मिमीषे,सम्मान करते हो,सम्मान करती हो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मिमाथे,सम्मान करते हो,सम्मान करती हो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मिमीध्वे,सम्मान करते हो,सम्मान करती हो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मिमे,सम्मान करता हूँ,सम्मान करती हूँ 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मिमीवहे,सम्मान करते हैं,सम्मान करती हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मिमीमहे,सम्मान करते हैं,सम्मान करती हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,ममे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,ममाते,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,ममिरे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,ममिषे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,ममाथे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,ममिध्वे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,ममे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,ममिवहे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,ममिमहे,सम्मान किया था,सम्मान किया था 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,माता,सम्मान करने वाला है,सम्मान करने वाली है 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मातारौ,सम्मान करने वाले हैं,सम्मान करने वाली हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मातारः,सम्मान करने वाले हैं,सम्मान करने वाली हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मातासे,सम्मान करने वाले हो,सम्मान करने वाली हो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मातासाथे,सम्मान करने वाले हो,सम्मान करने वाली हो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,माताध्वे,सम्मान करने वाले हो,सम्मान करने वाली हो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,माताहे,सम्मान करने वाला हूँ,सम्मान करने वाली हूँ 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मातास्वहे,सम्मान करने वाले हैं,सम्मान करने वाली हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मातास्महे,सम्मान करने वाले हैं,सम्मान करने वाली हैं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मास्यते,सम्मान करेगा,सम्मान करेगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मास्येते,सम्मान करेंगे,सम्मान करेंगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मास्यन्ते,सम्मान करेंगे,सम्मान करेंगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मास्यसे,सम्मान करोगे,सम्मान करोगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मास्येथे,सम्मान करोगे,सम्मान करोगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मास्यध्वे,सम्मान करोगे,सम्मान करोगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मास्ये,सम्मान करूँगा,सम्मान करूँगी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मास्यावहे,सम्मान करेंगे,सम्मान करेंगे 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मास्यामहे,सम्मान करेंगे,सम्मान करेंगे 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मिमीताम्,सम्मान करे,सम्मान करे 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मिमाताम्,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मिमताम्,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मिमीष्व,सम्मान करो,सम्मान करो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मिमाथाम्,सम्मान करो,सम्मान करो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मिमीध्वम्,सम्मान करो,सम्मान करो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मिमै,सम्मान करूँ,सम्मान करूँ 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मिमावहै,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मिमामहै,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमिमीत,सम्मान करता था,सम्मान करती थी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमिमाताम्,सम्मान करते थे,सम्मान करती थीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमिमत,सम्मान करते थे,सम्मान करती थीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमिमीथाः,सम्मान करते थे,सम्मान करती थी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमिमाथाम्,सम्मान करते थे,सम्मान करती थीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमिमीध्वम्,सम्मान करते थे,सम्मान करती थीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमिमि,सम्मान करता था,सम्मान करती थी 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमिमीवहि,सम्मान करते थे,सम्मान करती थीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमिमीमहि,सम्मान करते थे,सम्मान करती थीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मिमीत,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मिमीयाताम्,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मिमीरन्,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मिमीथाः,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मिमीयाथाम्,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मिमीध्वम्,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मिमीय,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मिमीवहि,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मिमीमहि,सम्मान करना चाहिए,सम्मान करना चाहिए 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मासीष्ट,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मासीयास्ताम्,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मासीरन्,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मासीष्ठाः,सम्मान करो,सम्मान करो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मासीयास्थाम्,सम्मान करो,सम्मान करो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मासीध्वम्,सम्मान करो,सम्मान करो 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मसीय,सम्मान करूँ,सम्मान करूँ 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मासीवहि,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मासीमहि,सम्मान करें,सम्मान करें 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमास्त,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमासाताम्,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमासत,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमास्थः,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमासाथाम्,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमाध्वम्,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमासि,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमास्वहि,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमास्महि,सम्मान किया,सम्मान किया 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमास्यत,सम्मान करता,सम्मान करती 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमास्येताम्,सम्मान करते,सम्मान करतीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमास्यन्त,सम्मान करते,सम्मान करतीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमास्यथाः,सम्मान करते,सम्मान करती 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमास्येथाम्,सम्मान करते,सम्मान करतीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमास्यध्वम्,सम्मान करते,सम्मान करतीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमास्ये,सम्मान करता,सम्मान करती 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमास्यावहि,सम्मान करते,सम्मान करतीं 365,माङ्,माने,जुहोत्यादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमास्यमहि,सम्मान करते,सम्मान करतीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,मीमांसते,पूजा करता है,पूजा करती है 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,मीमांसेते,पूजा करते हैं,पूजा करती हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,मीमांसन्ते,पूजा करते हैं,पूजा करती हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,मीमांससे,पूजा करते हो,पूजा करती हो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,मीमांसेथे,पूजा करते हो,पूजा करती हो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,मीमांसध्वे,पूजा करते हो,पूजा करती हो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,मीमांसे,पूजा करता हूँ,पूजा करती हूँ 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,मीमांसावहे,पूजा करते हैं,पूजा करती हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,मीमांसामहे,पूजा करते हैं,पूजा करती हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,मीमांसाञ्चक्रे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,मीमांसाञ्चक्राते,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,मीमांसाञ्चक्रिरे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,मीमांसाञ्चकृषे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,मीमांसाञ्चक्राथे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,मीमांसाञ्चकृध्वे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,मीमांसाञ्चक्रे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,मीमांसाञ्चकृवहे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,मीमांसाञ्चकृमहे,पूजा की थी,पूजा की थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,मीमांसिता,पूजा करने वाला है,पूजा करने वाली है 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,मीमांसितारौ,पूजा करने वाले हैं,पूजा करने वाली हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,मीमांसितारः,पूजा करने वाले हैं,पूजा करने वाली हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,मीमांसितासे,पूजा करने वाले हो,पूजा करने वाली हो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,मीमांसितासाथे,पूजा करने वाले हो,पूजा करने वाली हो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,मीमांसिताध्वे,पूजा करने वाले हो,पूजा करने वाली हो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,मीमांसिताहे,पूजा करने वाला हूँ,पूजा करने वाली हूँ 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,मीमांसितास्वहे,पूजा करने वाले हैं,पूजा करने वाली हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,मीमांसितास्महे,पूजा करने वाले हैं,पूजा करने वाली हैं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,मीमांसिष्यते,पूजा करेगा,पूजा करेगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,मीमांसिष्येते,पूजा करेंगे,पूजा करेंगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,मीमांसिष्यन्ते,पूजा करेंगे,पूजा करेंगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,मीमांसिष्यसे,पूजा करोगे,पूजा करोगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,मीमांसिष्येथे,पूजा करोगे,पूजा करोगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,मीमांसिष्यध्वे,पूजा करोगे,पूजा करोगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,मीमांसिष्ये,पूजा करूँगा,पूजा करूँगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,मीमांसिष्यावहे,पूजा करेंगे,पूजा करेंगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,मीमांसिष्यामहे,पूजा करेंगे,पूजा करेंगी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,मीमांसताम्,पूजा करे,पूजा करे 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,मीमांसेताम्,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,मीमांसन्ताम्,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,मीमांसस्व,पूजा करो,पूजा करो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,मीमांसेथाम्,पूजा करो,पूजा करो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,मीमांसध्वम्,पूजा करो,पूजा करो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,मीमांसै,पूजा करूँ,पूजा करूँ 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,मीमांसावहै,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,मीमांसामहै,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अमीमांसत,पूजा करता था,पूजा करती थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अमीमांसेताम्,पूजा करते थे,पूजा करती थीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अमीमांसन्त,पूजा करते थे,पूजा करती थीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अमीमांसथाः,पूजा करते थे,पूजा करती थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अमीमांसेथाम्,पूजा करते थे,पूजा करती थीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अमीमांसध्वम्,पूजा करते थे,पूजा करती थीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अमीमांसे,पूजा करता था,पूजा करती थी 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अमीमांसावहि,पूजा करते थे,पूजा करती थीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अमीमांसामहि,पूजा करते थे,पूजा करती थीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,मीमांसेत,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मीमांसेयाताम्,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मीमांसेरन्,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,मीमांसेथाः,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मीमांसेयाथाम्,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मीमांसेध्वम्,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,मीमांसेय,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मीमांसेवहि,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मीमांसेमहि,पूजा करनी चाहिए,पूजा करनी चाहिए 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मीमांसिषीष्ट,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मीमांसिषीयास्ताम्,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मीमांसिषीरन्,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मीमांसिषीष्ठाः,पूजा करो,पूजा करो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मीमांसिषीयास्थाम्,पूजा करो,पूजा करो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मीमांसिषीध्वम्,पूजा करो,पूजा करो 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मीमांसिषीय,पूजा करूँ,पूजा करूँ 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मीमांसिषीवहि,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मीमांसिषीमहि,पूजा करें,पूजा करें 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अमीमांसिष्ट,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अमीमांसिषाताम्,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अमीमांसिषत,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अमीमांसिष्ठाः,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अमीमांसिषाथाम्,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अमीमांसिध्वम्,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अमीमांसिषि,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अमीमांसिष्वहि,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अमीमांसिष्महि,पूजा की,पूजा की 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अमीमांसिष्यत,पूजा करता,पूजा करती 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अमीमांसिष्येताम्,पूजा करते,पूजा करतीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अमीमांसिष्यन्त,पूजा करते,पूजा करतीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अमीमांसिष्यथाः,पूजा करते,पूजा करती 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अमीमांसिष्येथाम्,पूजा करते,पूजा करतीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अमीमांसिष्यध्वम्,पूजा करते,पूजा करतीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अमीमांसिष्ये,पूजा करता,पूजा करती 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अमीमांसिष्यावहि,पूजा करते,पूजा करतीं 324,मान,पूजायाम्,भ्वादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अमीमांसिष्यामहि,पूजा करते,पूजा करतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मार्गयते,खोजता है,खोजती है 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मार्गयति खोजता है,खोजती है 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मार्गयतः,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मार्गयेते,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मार्गयन्ते,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मार्गयन्ति,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मार्गयसि,खोजते हो,खोजती हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मार्गयसे,खोजते हो,खोजती हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मार्गयेथे,खोजते हो,खोजती हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मार्गयथः,खोजते हो,खोजती हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मार्गयथ,खोजते हो,खोजती हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मार्गयध्वे,खोजते हो,खोजती हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मार्गये,खोजता हूँ,खोजती हूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मार्गयामि,खोजता हूँ,खोजती हूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मार्गयावः,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मार्गयावहे,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मार्गयामहे,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मार्गयामः,खोजते हैं,खोजती हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मार्गयाञ्चकार,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मार्गयाञ्चक्रे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मार्गयाञ्चक्राते,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मार्गयाञ्चक्रतुः,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मार्गयाञ्चक्रुः,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मार्गयाञ्चक्रिरे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मार्गयाञ्चकृषे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मार्गयाञ्चकर्थ,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मार्गयाञ्चक्रथुः,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मार्गयाञ्चक्राथे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मार्गयाञ्चकृढ्वे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मार्गयाञ्चक्र,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मार्गयाञ्चकार,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मार्गयाञ्चक्रे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मार्गयाञ्चकृवहे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मार्गयाञ्चकृव,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मार्गयाञ्चकृम,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मार्गयाञ्चकृमहे,खोजा था,खोजा था 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मार्गयिता,खोजने वाला है,खोजने वाली है 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मार्गयिता,खोजने वाला है,खोजने वाली है 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मार्गयितारौ,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मार्गयितारौ,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मार्गयितारः,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मार्गयितारः,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मार्गयितासि,खोजने वाले हो,खोजने वाली हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मार्गयितासे,खोजने वाले हो,खोजने वाली हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मार्गयितासाथे,खोजने वाले हो,खोजने वाली हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मार्गयितास्थः,खोजने वाले हो,खोजने वाली हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मार्गयितास्थ,खोजने वाले हो,खोजने वाली हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मार्गयिताध्वे,खोजने वाले हो,खोजने वाली हो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मार्गयिताहे,खोजने वाला हूँ,खोजने वाली हूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मार्गयितास्मि,खोजने वाला हूँ,खोजने वाली हूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मार्गयितास्वः,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मार्गयितास्वहे,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मार्गयितास्महे,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मार्गयितास्मः,खोजने वाले हैं,खोजने वाली हैं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मार्गयिष्यति,खोजेगा,खोजेगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मार्गयिष्यते खोजेगा,खोजेगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मार्गयिष्येते,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मार्गयिष्यतः,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मार्गयिष्यन्ति,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मार्गयिष्यन्ते,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मार्गयिष्यसे,खोजोगे,खोजोगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मार्गयिष्यसि,खोजोगे,खोजोगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मार्गयिष्यथः,खोजोगे,खोजोगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मार्गयिष्येथे,खोजोगे,खोजोगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मार्गयिष्यध्वे,खोजोगे,खोजोगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मार्गयिष्यथ,खोजोगे,खोजोगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मार्गयिष्यामि,खोजूँगा,खोजूँगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मार्गयिष्ये,खोजूँगा,खोजूँगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मार्गयिष्यावहे,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मार्गयिष्यावः,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मार्गयिष्यामः,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मार्गयिष्यामहे,खोजेंगे,खोजेंगी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मार्गयतु,खोजे,खोजे 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मार्गयताम्,खोजे,खोजे 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मार्गयेताम्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मार्गयताम्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मार्गयन्तु,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मार्गयन्ताम्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मार्गयस्व,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मार्गय,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मार्गयतम्,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मार्गयेथस्व,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मार्गयध्वम्,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मार्गयत,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मार्गयानि,खोजूँ,खोजूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मार्गयै,खोजूँ,खोजूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मार्गयावहै,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मार्गयाव,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मार्गयाम,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मार्गयामहै,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमार्गयत,खोजता था,खोजती थी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमार्गयत्,खोजता था,खोजती थी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमार्गयताम्,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमार्गयेताम्,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमार्गयन्त,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमार्गयन्,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमार्गयः,खोजते थे,खोजती थी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमार्गयथाः,खोजते थे,खोजती थी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमार्गयेथाम्,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमार्गयतम्,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमार्गयत,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमार्गयध्वम्,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमार्गये,खोजता था,खोजती थी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमार्गयम्,खोजता था,खोजती थी 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमार्गयाव,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमार्गयावहि,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमार्गयामहि,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमार्गयाम,खोजते थे,खोजती थीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मार्गयेत्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मार्गयेत,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मार्गयेयाताम्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मार्गयेताम्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मार्गयेयुः,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मार्गयेरन्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मार्गयेथाः,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मार्गयेः,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मार्गयेतम्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मार्गयेयाथाम्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मार्गयेध्वम्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मार्गयेत,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मार्गयेयम्,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मार्गयेय,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मार्गयेवहि,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मार्गयेव,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मार्गयेम,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मार्गयेमहि,खोजना चाहिए,खोजना चाहिए 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मार्गयिषीष्ट,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मार्ग्यात्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मार्ग्यास्ताम्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मार्गयिषीयास्ताम्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मार्गयिषीरन्,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मार्ग्यासुः,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मार्ग्याः,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मार्गयिषीष्ठाः,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मार्गयिषीयास्थाम्,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मार्ग्यास्तम्,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मार्ग्यास्त,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मार्गयिषीध्वम्,खोजो,खोजो 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मार्गयिषीय,खोजूँ,खोजूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मार्ग्यासम्,खोजूँ,खोजूँ 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मार्ग्यास्व,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मार्गयिषीवहि,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मार्गयिषीमहि,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मार्ग्यास्म,खोजें,खोजें 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अममार्गत्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अममार्गत,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अममार्गेताम्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अममार्गताम्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अममार्गन्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अममार्गन्त,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अममार्गथाः,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अममार्गः,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अममार्गतम्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अममार्गेथाम्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अममार्गध्वम्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अममार्गत,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अममार्गम्,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अममार्गे,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अममार्गावहि,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अममार्गाव,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अममार्गाम,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अममार्गामहि,खोजा,खोजा 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमार्गयिष्यत,खोजता,खोजती 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमार्गयिष्यत्,खोजता,खोजती 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमार्गयिष्यताम्,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमार्गयिष्येताम्,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमार्गयिष्यन्त,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमार्गयिष्यन्,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमार्गयिष्यः,खोजते,खोजती 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमार्गयिष्यथाः,खोजते,खोजती 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमार्गयिष्येथाम्,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमार्गयिष्यतम्,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमार्गयिष्यत,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमार्गयिष्यध्वम्,खोजते,खोजती 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमार्गयिष्ये,खोजता,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमार्गयिष्यम्,खोजता,खोजती 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमार्गयिष्याव,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमार्गयिष्यावहि,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमार्गयिष्यामहि,खोजते,खोजतीं 280,मार्ग,अन्वेषणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमार्गयिष्याम,खोजते,खोजतीं 406,मिल,संगमे,तुदादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मिलते,मिलता है,मिलती है 406,मिल,संगमे,तुदादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,मिलति,मिलता है,मिलती है 406,मिल,संगमे,तुदादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मिलतः,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,मिलेते,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मिलन्ते,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,मिलन्ति,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मिलसि,मिलते हो,मिलती हो 406,मिल,संगमे,तुदादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,मिलसे,मिलते हो,मिलती हो 406,मिल,संगमे,तुदादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मिलेथे,मिलते हो,मिलती हो 406,मिल,संगमे,तुदादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,मिलथः,मिलते हो,मिलती हो 406,मिल,संगमे,तुदादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मिलथ,मिलते हो,मिलती हो 406,मिल,संगमे,तुदादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,मिलध्वे,मिलते हो,मिलती हो 406,मिल,संगमे,तुदादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मिले,मिलता हूँ,मिलती हूँ 406,मिल,संगमे,तुदादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,मिलामि,मिलता हूँ,मिलती हूँ 406,मिल,संगमे,तुदादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मिलावः,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,मिलावहे,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मिलामहे,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,मिलामः,मिलते हैं,मिलती हैं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मिमेल,मिला था,मिली थी 406,मिल,संगमे,तुदादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,मिमिले,मिला था,मिली थी 406,मिल,संगमे,तुदादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मिमिलाते,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,मिमिलतुः,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मिमिलुः,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,मिमिलिरे,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मिमिलिषे,मिला था,मिली थी 406,मिल,संगमे,तुदादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,मिमेलिथ,मिला था,मिली थी 406,मिल,संगमे,तुदादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मिमिलथुः,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,मिमिलाथे,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मिमिलिध्वे,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,मिमिल,मिले थे,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मिमेल,मिला था,मिली थी 406,मिल,संगमे,तुदादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,मिमिले,मिला था,मिली थी 406,मिल,संगमे,तुदादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मिमिलिवहे,मिले था,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,मिमिलिव,मिले था,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मिमिलिम,मिले था,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,मिमिलिमहे,मिले था,मिली थीं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मेलिता,मिलने वाला है,मिलने वाली है 406,मिल,संगमे,तुदादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,मेलिता,मिलने वाला है,मिलने वाली है 406,मिल,संगमे,तुदादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मेलितारौ,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,मेलितारौ,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मेलितारः,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,मेलितारः,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मेलितासि,मिलने वाले हो,मिलने वाली हो 406,मिल,संगमे,तुदादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,मेलितासे,मिलने वाले हो,मिलने वाली हो 406,मिल,संगमे,तुदादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मेलितासाथे,मिलने वाले हो,मिलने वाली हो 406,मिल,संगमे,तुदादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,मेलितास्थः,मिलने वाले हो,मिलने वाली हो 406,मिल,संगमे,तुदादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मेलितास्थ,मिलने वाले हो,मिलने वाली हो 406,मिल,संगमे,तुदादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,मेलिताध्वे,मिलने वाले हो,मिलने वाली हो 406,मिल,संगमे,तुदादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मेलिताहे,मिलने वाला हूँ,मिलने वाली हूँ 406,मिल,संगमे,तुदादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,मेलितास्मि,मिलने वाला हूँ,मिलने वाली हूँ 406,मिल,संगमे,तुदादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मेलितास्वः,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,मेलितास्वहे,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मेलितास्महे,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,मेलितास्मः,मिलने वाले हैं,मिलने वाली हैं 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मेलिष्यति,मिलेगा,मिलेगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,मेलिष्यते,मिलेगा,मिलेगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मेलिष्येते,मिलेंगे,मिलेंगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,मेलिष्यतः,मिलेंगे,मिलेंगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मेलिष्यन्ति,मिलेंगे,मिलेंगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,मेलिष्यन्ते,मिलेंगे,मिलेंगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मेलिष्यसे,मिलोगे,मिलोगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,मेलिष्यसि,मिलोगे,मिलोगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मेलिष्यथः,मिलोगे,मिलोगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,मेलिष्येथे,मिलोगे,मिलोगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मेलिष्यध्वे,मिलोगे,मिलोगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,मेलिष्यथ,मिलोगे,मिलोगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मेलिष्यामि,मिलूँगा,मिलूँगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,मेलिष्ये,मिलूँगा,मिलूँगी 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मेलिष्यावहे,मिलेंगे,मिलेंगे 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,मेलिष्यावः,मिलेंगे,मिलेंगे 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मेलिष्यामः,मिलेंगे,मिलेंगे 406,मिल,संगमे,तुदादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,मेलिष्यामहे,मिलेंगे,मिलेंगे 406,मिल,संगमे,तुदादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मिलताम्,मिले,मिले 406,मिल,संगमे,तुदादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,मिलतु,मिले,मिले 406,मिल,संगमे,तुदादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मिलताम्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,मिलेताम्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मिलन्ताम्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,मिलन्तु,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मिल,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,मिलस्व,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मिलेथाम्,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,मिलतम्,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मिलत,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,मिलध्वम्,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मिलै,मिलूँ,मिलूँ 406,मिल,संगमे,तुदादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,मिलानि,मिलूँ,मिलूँ 406,मिल,संगमे,तुदादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मिलाव,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,मिलावहै,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मिलामहै,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,मिलाम,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमिलत्,मिलता था,मिलती थी 406,मिल,संगमे,तुदादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अमिलत,मिलता था,मिलती थी 406,मिल,संगमे,तुदादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमिलेताम्,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अमिलताम्,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमिलन्,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अमिलन्त,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमिलथाः,मिलते थे,मिलती थी 406,मिल,संगमे,तुदादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अमिलः,मिलते थे,मिलती थी 406,मिल,संगमे,तुदादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमिलतम्,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अमिलेथाम्,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमिलध्वम्,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अमिलत,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमिलम्,मिलता था,मिलती थी 406,मिल,संगमे,तुदादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अमिले,मिलता था,मिलती थी 406,मिल,संगमे,तुदादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमिलावहि,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अमिलाव,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमिलाम,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अमिलामहि,मिलते थे,मिलती थीं 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मिलेत,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,मिलेत्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मिलेताम्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,मिलेयाताम्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मिलेरन्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,मिलेयुः,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मिलेः,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,मिलेथाः,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मिलेयाथाम्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,मिलेतम्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मिलेत,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,मिलेध्वम्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मिलेय,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,मिलेयम्,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मिलेव,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,मिलेवहि,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मिलेमहि,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,मिलेम,मिलना चाहिए,मिलना चाहिए 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मेलिषीष्ट,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,मिल्यात्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मिल्यास्ताम्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,मेलिषीयास्ताम्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मेलिषीरन्,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,मिल्यासुः,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मिल्याः,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,मेलिषीष्ठाः,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मेलिषीयास्थाम्,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,मिल्यास्तम्,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मिल्यास्त,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,मेलिषीध्वम्,मिलो,मिलो 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मेलिषीय,मिलूँ,मिलूँ 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,मिल्यासम्,मिलूँ,मिलूँ 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मिल्यास्व,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,मेलिषीवहि,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मेलिषीमहि,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,मिल्यास्म,मिलें,मिलें 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अमेलीत्,मिला,मिली 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अमेलिष्ट,मिला,मिली 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अमेलिषाताम्,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अमेलिष्टाम्,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अमेलिषुः,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अमेलिषत,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अमेलिष्ठाः,मिला,मिली 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अमेलीः,मिला,मिली 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अमेलिष्टम्,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अमेलिषाथाम्,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अमेलिध्वम्,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अमेलिष्ट,मिले,मिले 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अमेलिषम्,मिला,मिली 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अमेलिषि,मिला,मिली 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अमेलिष्वहि,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अमेलिष्व,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अमेलिष्म,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अमेलिष्महि,मिले,मिलीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमेलिष्यत,मिलता,मिलती 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अमेलिष्यत्,मिलता,मिलती 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमेलिष्यताम्,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अमेलिष्येताम्,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमेलिष्यन्त,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अमेलिष्यन्,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमेलिष्यः,मिलते,मिलती 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अमेलिष्यथाः,मिलते,मिलती 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमेलिष्येथाम्,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अमेलिष्यतम्,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमेलिष्यत,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अमेलिष्यध्वम्,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमेलिष्ये,मिलता,मिलती 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अमेलिष्यम्,मिलता,मिलती 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमेलिष्याव,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अमेलिष्यावहि,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमेलिष्यामहि,मिलते,मिलतीं 406,मिल,संगमे,तुदादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अमेलिष्याम,मिलते,मिलतीं