94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,चेटति,भेजता है,भेजती है 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,चेटतः,भेजते हैं,भेजती हैं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,चेटन्ति,भेजते हैं,भेजती हैं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,चेटसि,भेजता है/भेजते हो,भेजती है/भेजती हो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,चेटथः,भेजते हैं/भेजते हो,भेजती हैं/भेजती हो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,चेटथ,भेजते हैं/भेजते हो,भेजती हैं/भेजती हो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,चेटामि,भेजता हूँ,भेजती हूँ 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,चेटावः,भेजते हैं,भेजती हैं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,चेटामः,भेजते हैं,भेजती हैं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,चिचेट,भेजा था,भेजा था 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,चिचिटतुः,भेजे थे,भेजे थे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,चिचिटुः,भेजे थे,भेजे थे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,चिचिटिथ,भेजा,भेजा था 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,चिचिटथुः,भेजे थे,भेजे थे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,चिचिट,भेजे थे,भेजे थे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,चिचेट,भेजा था,भेजा था 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,चिचिटिव,भेजे थे,भेजे थे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,चिचिटिम,भेजे थे,भेजे थे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,चेटिता,भेजेगा,भेजेगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,चेटितारौ,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,चेटितारः,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,चेटितासि,भेजेगा/भेजोगे,भेजेगी/भेजोगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,चेटितास्थः,भेजोंगे,भेजोंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,चेटितास्थ,भेजोंगे,भेजोंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,चेटितास्मि,भेजूँगा,भेजूँगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,चेटितास्वः,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,चेटितास्व,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,चेटिष्यति,भेजेंगा,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,चेटिष्यतः,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,चेटिष्यन्ति,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,चेटिष्यसि,भेजेगा/भेजोगे,भेजेगी/भेजोगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,चेटिष्यथः,भेजोगे,भेजोगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,चेटिष्यथ,भेजोगे,भेजोगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,चेटिष्यामि,भेजूँगा,भेजूँगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,चेटिष्यावः,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,चेटिष्यामः,भेजेंगे,भेजेंगी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,चेटतु,भेजे,भेजे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,चेटताम्,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,चेटन्तु,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,चेट,भेज/भेजो,भेज/भेजो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,चेटतम्,भेजो,भेजो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,चेटत,भेजो,भेजो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,चेटानि,भेजूँ,भेजूँ 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,चेटाव,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,चेटाम,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अचेटत्,भेजा था,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अचेटताम्,भेजे थे,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अचेटन्,भेजे थे,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अचेटः,भेजा था,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अचेटतम्,भेजे थे,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अचेटत,भेजे थे,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अचेटम्,भेजा था,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अचेटाव,भेजे थे,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अचेटाम,भेजे थे,भेजी थी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,चेटेत्,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,चेटेताम्,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,चेटेयुः,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,चेटेः,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,चेटेतम्,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,चेटेत,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,चेटेम,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,चेटे,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,चेटेम,भेजना चाहिए,भेजनी चाहिए 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,चेट्यात,भेजे,भेजे 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,चेट्यास्ताम्,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,चेट्यासुः,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,चेट्याः,भेज/भेजो,भेज/भेजो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,चेट्यास्तम्,भेजो,भेजो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,चेट्यास्त,भेजो,भेजो 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,चेट्यासम्,भेजूँ,भेजूँ, 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,चेट्यास्व,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,चेट्यास्म,भेजें,भेजें 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अचेटीत्,भेजा,भेजी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अचेटिष्टाम,भेजें,भेजीं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अचेटिषुः,भेजें,भेजीं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अचेटीः,भेजा,भेजी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अचेटितम,भेजें,भेजीं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अचेटित,भेजें,भेजीं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अचेटिम्,भेजा,भेजी 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अचेटिष्व,भेजें,भेजीं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अचेटिष्म,भेजें,भेजीं 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अचेटिष्यत,भेजा होता,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अचेटिष्यताम,भेजे होते,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अचेटिष्यन्,भेजे होते,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अचेटिष्यः,भेजा होता,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अचेटिष्यतम,भेजे होते,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अचेटिष्यत,भेजे होते,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अचेटिष्यम्,भेजा होता,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अचेटिष्याव,भेजे होते,भेजी होती 94,चिट,परप्रेष्ये,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अचेटिष्याम,भेजे होते,भेजी होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,चित्रयते,चित्र बनाता है,चित्र बनाती है 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,चित्रयति,चित्र बनाता है,चित्र बनाती है 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,चित्रयतः,चित्र बनाते ,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,चित्रयेते,चित्र बनाते हैं,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,चित्रयन्ते,चित्र बनाते हैं,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,चित्रयन्ति,चित्र बनाते हैं,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,चित्रयसि,चित्र बनाता है,चित्र बनाते हो,चित्र बनाती है,चित्र बनाती हो 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,चित्रयसे,चित्र बनाता है,चित्र बनाते हो,चित्र बनाती है,चित्र बनाती हो 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,चित्रयेथे,चित्र बनाते हो,चित्र बनाती हो 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,चित्रयथः,चित्र बनाते हो,चित्र बनाती हो 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,चित्रयथ,चित्र बनाते हो,चित्र बनाती हो 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,चित्रयध्वे,चित्र बनाते हो,चित्र बनाती हो 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,चित्रये,चित्र बनाता हूँ,चित्र बनाती हूँ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,चित्रयामि,चित्र बनाता हूँ,चित्र बनाती हूँ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,चित्रयावः,चित्र बनाते हैं,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,चित्रयावहे,चित्र बनाते हैं,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,चित्रयामहे,चित्र बनाते हैं,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,चित्रयामः,चित्र बनाता है,चित्र बनाती हैं 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,चित्रयाञ्चकार,चित्र बनाता था,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,चित्रयाञ्चक्रे,चित्र बनाता था,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,चित्रयाञ्चक्राते,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,चित्रयाञ्चक्रतुः,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,चित्रयाञ्चक्रुः,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,चित्रयाञ्चक्रिरे,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,चित्रयाञ्चकृषे,चित्र बनाता था,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,चित्रयाञ्चकर्थ,चित्र बनाता था,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,चित्रयाञ्चक्रथुः,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,चित्रयाञ्चक्राथे,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,चित्रयाञ्चकृढ्वे,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,चित्रयाञ्चक्र,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,चित्रयाञ्चकार,चित्र बनाता था,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,चित्रयाञ्चक्रे,चित्र बनाता था,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,चित्रयाञ्चकृवहे,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,चित्रयाञ्चकृव,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,चित्रयाञ्चकृम,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,चित्रयाञ्चकृमहे,चित्र बनाते थे,चित्र बनाती थी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,चित्रयिता,चित्र बनायेगा,चित्र बनायेगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,चित्रयिता,चित्र बनायेगा,चित्र बनायेगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,चित्रयितारौ,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,चित्रयितारौ,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,चित्रयितारः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,चित्रयितारः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,चित्रयितासि,चित्र बनायेगा/चित्र बनाओगे,चित्र बनायेगी/चित्र बनाओगे 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,चित्रयितासे,चित्र बनायेगा/चित्र बनाओगे,चित्र बनायेगी/चित्र बनाओगे 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,चित्रयितासाथे,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,चित्रयितास्थः,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,चित्रयितास्थ,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,चित्रयिताध्वे,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,चित्रयिताहे,चित्र बनाऊँगा,चित्र बनाऊँगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,चित्रयितास्मि,चित्र बनाऊँगा,चित्र बनाऊँगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,चित्रयितास्वः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,चित्रयितास्वहे,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,चित्रयितास्महे,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,चित्रयितास्मः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,चित्रयिष्यति,चित्र बनायेगा,चित्र बनायेगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,चित्रयिष्यते,चित्र बनायेगा,चित्र बनायेगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,चित्रयिष्येते,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,चित्रयिष्यतः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,चित्रयिष्यन्ति,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,चित्रयिष्यन्ते,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,चित्रयिष्यसे,चित्र बनायेगा/चित्र बनाओगे,चित्र बनायेगी/चित्र बनाओगे 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,चित्रयिष्यसि,चित्र बनायेगा/चित्र बनाओगे,चित्र बनायेगी/चित्र बनाओगे 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,चित्रयिष्यथः,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,चित्रयिष्येथे,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,चित्रयिष्यध्वे,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,चित्रयिष्यथ,चित्र बनाओगे,चित्र बनाओगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,चित्रयिष्यामि,चित्र बनाऊँगा,चित्र बनाऊँगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,चित्रयिष्ये,चित्र बनाऊँगा,चित्र बनाऊँगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,चित्रयिष्यावहे,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,चित्रयिष्यावः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,चित्रयिष्यामः,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,चित्रयिष्यामहे,चित्र बनायेंगे,चित्र बनायेंगी 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,चित्रयतु,चित्र बनाये,चित्र बनाये 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,चित्रयताम्,चित्र बनाये,चित्र बनाये 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,चित्रयेताम्,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,चित्रयताम्,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,चित्रयन्तु,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,चित्रयन्ताम्,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,चित्रयस्व,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,चित्रय,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,चित्रयतम्,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,चित्रयेथस्व,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,चित्रयध्वम्,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,चित्रयत,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,चित्रयाणि,चित्र बनाऊँ,चित्र बनाऊँ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,चित्रयै,चित्र बनाऊँ,चित्र बनाऊँ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,चित्रयावहै,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,चित्रयाव,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,चित्रयाम,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,चित्रयामहै,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अचित्रयत,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अचित्रयत्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अचित्रयताम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अचित्रयेताम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अचित्रयन्त,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अचित्रयन्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अचित्रयः,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अचित्रयथाः,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अचित्रयेथाम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अचित्रयतम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अचित्रयत,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अचित्रयध्वम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अचित्रये,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अचित्रयम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अचित्रयाव,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अचित्रयावहि,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अचित्रयामहि,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अचित्रयाम,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,चित्रयेत्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,चित्रयेत,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,चित्रयेयाताम्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,चित्रयेताम्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,चित्रयेयुः,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,चित्रयेरन्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,चित्रयेथाः,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,चित्रयेः,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,चित्रयेतम्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,चित्रयेयाथाम्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,चित्रयेध्वम्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,चित्रयेत,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,चित्रयेयम्,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,चित्रयेय,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,चित्रयेवहि,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,चित्रयेव,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,चित्रयेम,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,चित्रयेमहि,चित्र बनाना चाहिए,चित्र बना चाहिए 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,चित्रयिषीष्ट,चित्र बनाये,चित्र बनाये 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,चित्र्यात्,चित्र बनाये,चित्र बनाये 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,चित्र्यास्ताम्,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,चित्रयिषीयास्ताम्,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,चित्रयिषीरन्,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,चित्र्यासुः,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,चित्र्याः,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,चित्रयिषीष्ठाः,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,चित्रयिषीयास्थाम्,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,चित्र्यास्तम्,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,चित्र्यास्त,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,चित्रयिषीध्वम्,चित्र बनाओ,चित्र बनाओ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,चित्रयिषीय,चित्र बनाऊँ,चित्र बनाऊँ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,चित्र्यासम्,चित्र बनाऊँ,चित्र बनाऊँ 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,चित्र्यास्व,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,चित्रयिषीवहि,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,चित्रयिषीमहि,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,चित्र्यास्म,चित्र बनायें,चित्र बनायें 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अचिचित्रत्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अचिचित्रत,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अचिचित्रेताम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अचिचित्रताम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अचिचित्रन्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अचिचित्रन्त,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अचिचित्रथाः,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अचिचित्रः,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अचिचित्रतम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अचिचित्रेथाम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अचिचित्रध्वम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अचिचित्रत,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अचिचित्रम्,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अचिचित्रे,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अचिचित्रावहि,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अचिचित्राव,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अचिचित्राम,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अचिचित्रामहि,चित्र बनाया,चित्र बनाया 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अचित्रयिष्यत,चित्र बनाता होता,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अचित्रयिष्यत्,चित्र बनाता होता,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अचित्रयिष्यताम्,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अचित्रयिष्येताम्,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अचित्रयिष्यन्त,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अचित्रयिष्यन्,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अचित्रयिष्यः,चित्र बनाता होता,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अचित्रयिष्यथाः,चित्र बनाता होता,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अचित्रयिष्येथाम्,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अचित्रयिष्यतम्,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अचित्रयिष्यत,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अचित्रयिष्यध्वम्,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अचित्रयिष्ये,चित्र बनाता होता,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अचित्रयिष्यम्,चित्र बनाता होता,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अचित्रयिष्याव,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अचित्रयिष्यावहि,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अचित्रयिष्यामहि,चित्र बनाते होते,चित्र बनाती होती 266,चित्र,चित्रीकरणे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अचित्रयिष्याम,चित्र बनाते होते,चित्र बनाती होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,चिन्तयते,स्मरण करता है,स्मरण करती है 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,चिन्तयति,स्मरण करता है,स्मरण करती है 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,चिन्तयतः,स्मरण करते हैं,स्मरण करते हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,चिन्तयेते,स्मरण करते हैं,स्मरण करते हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,चिन्तयन्ते,स्मरण करते हैं,स्मरण करते हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,चिन्तयन्ति,स्मरण करते हैं,स्मरण करते हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,चिन्तयसि,स्मरण करता है,स्मरण करते हो,स्मरण करती है,स्मरण करती हो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,चिन्तयसे,स्मरण करता है,स्मरण करते हो,स्मरण करती है,स्मरण करती हो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,चिन्तयेथे,स्मरण करते हो,स्मरण करती हो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,चिन्तयथः,स्मरण करते हो,स्मरण करती हो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,चिन्तयथ,स्मरण करते हो,स्मरण करती हो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,चिन्तयध्वे,,स्मरण करते हो,स्मरण करती हो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,चिन्तये,स्मरण करता हूँ,स्मरण करती हूँ 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,चिन्तयामि,स्मरण करता हूँ,स्मरण करती हूँ 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,चिन्तयावः,स्मरण करते हैं,स्मरण करती हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,चिन्तयावहे,स्मरण करते हैं,स्मरण करती हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,चिन्तयामहे,,स्मरण करते हैं,स्मरण करती हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,चिन्तयामः,स्मरण करते हैं,स्मरण करती हैं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,चिन्त्याञ्चकार,स्मरण करता था,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,चिन्तयाञ्चक्रे,स्मरण करता था,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,चिन्तयाञ्चक्राते,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,चिन्त्याञ्चक्रतुःस्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,चिन्त्याञ्चक्रुः,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,चिन्तयाञ्चक्रिरे,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,चिन्तयाञ्चकृषे,स्मरण करता था/स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,चिन्त्याञ्चकर्थ,स्मरण करता था,करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,चिन्त्याञ्चक्रथुः,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,चिन्तयाञ्चक्राथे,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,चिन्तयाञ्चकृढ्वे,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,चिन्त्याञ्चक्र,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,चिन्त्याञ्चकार,स्मरण करता था,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,चिन्तयाञ्चक्रेस्मरण करता था,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,चिन्तयाञ्चकृवहे,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,चिन्त्याञ्चकृव,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,चिन्त्याञ्चकृम,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,चिन्तयाञ्चकृमहे,स्मरण करते थे,स्मरण करती थी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,चिन्तयिता,स्मरण करता होगा ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,चिन्तयिता,स्मरण करते होगा ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,चिन्तयितारौ,स्मरण करते होंगे ,स्मरण करती होगीं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,चिन्तयितारौ,स्मरण करते होगें ,स्मरण करती होगीं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,चिन्तयितारः,स्मरण करते होगें ,स्मरण करती होगीं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,चिन्तयितारः,स्मरण करते होगें ,स्मरण करती होगीं 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,चिन्तयितासि,स्मरण करते होगें/स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,चिन्तयितासे,स्मरण करते होगें/स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,चिन्तयितासाथे,स्मरण करते होंगे ,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,चिन्तयितास्थः,स्मरण करते होंगे ,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,चिन्तयितास्थ,स्मरण करते होंगे ,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,चिन्तयिताध्वे,स्मरण करते होंगे ,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,चिन्तयिताहे,स्मरण करता होगा ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,चिन्तयितास्मि,स्मरण करता होगा ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,चिन्तयितास्वः,स्मरण करते होंगे ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,चिन्तयितास्वहे,स्मरण करते होंगे ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,चिन्तयितास्महे,स्मरण करते होंगे ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,चिन्तयितास्मः,स्मरण करते होंगे ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,चिन्तयिष्यति,स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,चिन्तयिष्यते,स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,चिन्तयिष्येते,स्मरण करते होंगे,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,चिन्तयिष्यतः,स्मरण करते होंगे,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,चिन्तयिष्यन्ति,स्मरण करते होंगे,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,चिन्तयिष्यन्ते,स्मरण करते होंगे,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,चिन्तयिष्यसे,स्मरण करते होगें/स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,चिन्तयिष्यसि,स्मरण करते होगें/स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,चिन्तयिष्यथः,स्मरण करते होगें,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,चिन्तयिष्येथे,स्मरण करते होगें,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,चिन्तयिष्यध्वे,स्मरण करते होगें,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,चिन्तयिष्यथ,स्मरण करते होगें ,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,चिन्तयिष्यामि,स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,चिन्तयिष्ये,स्मरण करता होगा,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,चिन्तयिष्यावहे,स्मरण करते होगें,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,चिन्तयिष्यावः,स्मरण करते होगें ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,चिन्तयिष्यामः,स्मरण करते होगें ,स्मरण करती होगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,चिन्तयिष्यामहे,स्मरण करते होगें,स्मरण करती होंगी 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,चिन्तयतु,स्मरण करे ,स्मरण करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,चिन्तयताम्,स्मरण करें ,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,चिन्तयेताम्,स्मरण करें ,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,चिन्तयताम्,स्मरण करें ,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,चिन्तयन्तु,स्मरण करें ,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,चिन्तयन्ताम्,स्मरण करें ,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,चिन्तयस्व,स्मरण करे/स्मरण करो,स्मरण कर/स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,चिन्तय,स्मरण करे/स्मरण करो,स्मरण कर/स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,चिन्तयतम्,स्मरण करो,स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,चिन्तयेथस्व,स्मरण करो,स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,चिन्तयध्वम्,स्मरण करो,स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,चिन्तयत,स्मरण करो ,स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,चिन्तयानि,स्मरण करूँ ,स्मरण करूँ 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,चिन्तयै,स्मरण करूँ ,स्मरण करूँ 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,चिन्तयावहै,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,चिन्तयाव,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,चिन्तयाम,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,चिन्तयामहै,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अचिन्तयत,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अचिन्तयत्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अचिन्तयताम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अचिन्तयेताम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अचिन्तयन्त,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अचिन्तयन्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अचिन्तयः,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अचिन्तयथाः,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अचिन्तयेथाम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अचिन्तयतम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अचिन्तयत,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अचिन्तयध्वम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अचिन्तये,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अचिन्तयम,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अचिन्तयाव,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अचिन्तयावहि,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अचिन्तयामहि,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अचिन्तयाम,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,चिन्तयेत्,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,चिन्तयेत,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,चिन्तयेयाताम्,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,चिन्तयेताम्,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,चिन्तयेयुः,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,चिन्तयेरन्,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,चिन्तयेथाः,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,चिन्तयेः,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,चिन्तयेतम्,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,चिन्तयेयाथाम्,स्मरण करना चाहिए,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,चिन्तयेध्वम्,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,चिन्तयेत,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,चिन्तयेयम्,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,चिन्तयेय,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,चिन्तयेवहि,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,चिन्तयेव,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,चिन्तयेम,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,चिन्तयेमहि,स्मरण करना चाहिए ,स्मरण करना चाहिए 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,चिन्तयिषीष्ट,स्मरण करे ,स्मरण करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,चिन्त्यात्,स्मरण करे ,स्मरण करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,चिन्त्यास्ताम्,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,चिन्तयिषीयास्ताम्,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,चिन्तयिषीरन्,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,चिन्त्यासुः,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,चिन्त्याः,स्मरण कर/स्मरण करो ,स्मरण कर/स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,चिन्तयिषीष्ठाः,स्मरण कर/स्मरण करो ,स्मरण कर/स्मरण करो 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,चिन्तयिषीयास्थाम्,स्मरण करो/स्मरण करे,स्मरण करो,करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,चिन्त्यास्तम्,स्मरण करो/स्मरण करे,स्मरण करो,करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,चिन्त्यास्त,स्मरण करो/स्मरण करे,स्मरण करो,करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,चिन्तयिषीध्वम्,स्मरण करो/स्मरण करें,स्मरण करो,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,चिन्तयिषीय,स्मरण करूँ,स्मरण करूँ 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,चिन्त्यासम्,स्मरण करूँ,स्मरण करूँ 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,चिन्त्यास्व,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,चिन्तयिषीवहि,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,चिन्तयिषीमहि,स्मरण करें,स्मरण करें 236,चिति,स्मृत्याम्,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,चिन्त्यास्म,स्मरण करें,स्मरण करे 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अचिचिन्तत्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अचिचिन्तत,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अचिचिन्तेताम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अचिचिन्तताम्,स्मरण किय,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अचिचिन्तन्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अचिचिन्तन्त,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अचिचिन्तथाः,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अचिचिन्तः,स्मरण किया ,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अचिचिन्ततम्,स्मरण किया ,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अचिचिन्तेथाम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अचिचिन्तध्वम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अचिचिन्तत,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अचिचिन्तम्,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अचिचिन्तेस्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अचिचिन्तावहिस्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अचिचिन्तावस्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अचिचिन्ताम,स्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अचिचिन्तामहिस्मरण किया,स्मरण किया 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अचिन्तयिष्यत,स्मरण करता होता,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अचिन्तयिष्यत्,स्मरण करता होता,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अचिन्तयिष्यताम्,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अचिन्तयिष्येताम्,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अचिन्तयिष्यन्त,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अचिन्तयिष्यन्,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अचिन्तयिष्यः,स्मरण करता होता,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अचिन्तयिष्यथाः,स्मरण करता होता,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अचिन्तयिष्येथाम्,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अचिन्तयिष्यतम्,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अचिन्तयिष्यत,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अचिन्तयिष्यध्वम्,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अचिन्तयिष्ये,स्मरण करता होता,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अचिन्तयिष्यम्,स्मरण करता होता,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अचिन्तयिष्याव,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अचिन्तयिष्यावहि,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अचिन्तयिष्यामहि,स्मरण करते होते,स्मरण करते होती 236,चिति,स्मृत्याम्,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अचिन्तयिष्याम,स्मरण करते होते,स्मरण करते होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,चेतति,समझता है,समझती है 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,चेततः,समझतेहैं,समझती हैं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,चेतन्ति,समझते हैं,समझती हैं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,चेतसि,समझता है/समझते हो,समझती है/समझती हो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,चेतथः,समझते हो,समझती हो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,चेतथ,समझते हो,समझती हो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,चेतामि,समझता हूँ,समझती हूँ 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,चेतावः,समझते हैं,समझती हैं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,चेतामः,समझते हैं,समझती हैं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,चिचेत,समझता था,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,चिचिततुः,समझते थे ,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,चिचितुः,समझते थे,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,चिचेतिथ,समझता था/समझते थे/समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,चिचितथुः,समझते थे,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,चिचित,समझत थे,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,चिचेत,समझता था,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,चिचितिव,समझते थे,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,चिचितिम,समझते थे,समझती थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,चेतिता,समझेगा,समझेगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,चेतितारौ,समझेगे,समझेगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,चेतितारः,समझेगे,समझेगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,चेतितासि,समझेगा/समझोगे,समझेगी/समझोगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,चेतितास्थः,समझोंगे,समझोंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,चेतितास्थ,समझोंगे,समझोंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,चेतितास्मि,समझूँगा,समझूँगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,चेतितास्वः,समझेंगे,समझेंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,चेतितास्मः,समझेंगे,समझेंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,चेतिष्यति,समझेगा,समझेगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,चेतिष्यतः,समझेंगे,समझेंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,चेतिष्यन्ति,समझंगे,समझेंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,चेतिष्यसि,समझेगा/समझोगे,समझेगी/समझोगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,चेतिष्यथः,समझोंगे,समझोंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,चेतिष्यथ,समझोंगे,समझोंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,चेतिष्यामि,समझूँगा,समझूँगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,चेतिष्यावः,समझेंगे,समझेंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,चेतिष्यामः,समझेंगे,समझेंगी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,चेततु,समझे,समझे 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,चेतताम्,समझें,समझें 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,चेतन्तु,समझें,समझें 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,चेत,समझ/समझो,समझ/समझो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,चेततम्,समझो,समझो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,चेतत,समझो,समझो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,चेतानि,समझूँ,समझूँ 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,चेताव,समझे,समझे 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,चेताम,समझे,समझे 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अचेतत्,समझा था,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अचेतताम्,समझे थे,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अचेतन्,समझे थे,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अचेतः,समझा था,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अचेततम्,समझे थे,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अचेतत,समझे थे,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अचेतम्,समझा था,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अचेताव,समझे थे,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अचेताम,समझे थे,समझी थी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,चेतेत्,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,चेतेताम्,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,चेतेयुः,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,चेतेः,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,चेतेतम्,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,चेतेत,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,चेतेयम्,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,चेतेव,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,चेतेम,समझना चाहिए,समझनी चाहिए 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,चित्यात्,समझे,समझी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,चित्यास्ताम्,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,चित्यासुः,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,चित्याः,समझ/समझो,समझी/समझो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,चित्यास्तम्,समझो,समझी/समझो 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,चित्यास्त,समझों,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,चित्यासम्,समझूँ,समझूँ 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,चित्यास्व,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,चित्यास्म,समझे,समझी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अचेतीत्,समझा,समझी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अचेतिष्टाम्,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अचेतिषुः,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अचेतीः,समझा/समझे,समझी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अचेतिष्टम्,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अचेतिष्ट,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अचेतिषम्,समझा,समझी 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अचेतिष्व,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अचेतिष्म,समझें,समझीं 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अचेतिष्यत्,समझा होता,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अचेतिष्यताम,समझे होते,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अचेतिष्यन्,समझे होते,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अचेतिष्यः,समझा होता,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अचेतिष्यतमम्,समझे होते,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अचेतिष्यत,समझे होते,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अचेतिष्यम्,समझा होता,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अचेतिष्याव,समझे होते,समझी होती 27,चिती,संज्ञाने,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अचेतिष्याम,समझे होते,समझी होती 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,छिनत्ति,काटता है,काटती है 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,छिन्तेकाटता है,काटती है 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,छिन्दातेकाटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,छिन्तः,काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,छिन्दन्ति,काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,छिन्दते काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,छिन्त्सेकाटते हो/काटता है,काटती हो/काटती है 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,छिनत्सि,काटते हो/काटता है,काटती हो/काटती है 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,छिन्त्थः,काटते हो,काटती हो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,छिन्दाथेकाटते हो,काटती हो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,छिन्द्ध्वेकाटते हो,काटती हो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,छिन्त्थ,काटते हो,काटती हो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,छिनद्मि,काटता हूँ,काटती हूँ 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,छिन्दे,काटता हूँ,काटती हूँ 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,छिन्द्वहे,काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,छिन्द्वः,काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,छिन्द्मः,काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,छिन्द्महे,काटते हैं,काटती हैं 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,चिच्छिदे,काटता था,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,चिच्छेद्,काटता था,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,चिच्छिदतुः,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,चिच्छिदाते,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,चिच्छिदिरे,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,चिच्छिदुः,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,चिच्छेदिथ,काटता था/काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,चिच्छिदिषे,काटता था/काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,चिच्छिदाथे,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,चिच्छिदथुः,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,चिच्छिद,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,चिच्छिदिध्वे,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,चिच्छिदे,काटता था,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,चिच्छेद,काटता था,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,चिच्छिदिव,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,चिच्छिदिवहे,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,चिच्छिदिमहे,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,चिच्छिदिम,काटते थे,काटती थी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,छेत्ता,काटेगा,काटेगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,छेत्ता,,काटेगा,काटेगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,छेत्तारौ,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,छेत्तारौ,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,छेत्तारः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,छेत्तारः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,छेत्तासे,काटेगा/काटोगे,काटेगी/काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,छेत्तासि,काटेगा/काटोगे,काटेगी/काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,छेत्तास्थः,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,छेत्तासाथे,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,छेत्ताध्वे,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,छेत्तास्थ,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,छेत्तास्मि,काटूँगा,काटूँगा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,छेत्ताहे,काटूँगा,काटूँगा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,छेत्तास्वहे,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,छेत्तास्वः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,छेत्तास्मः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,छेत्तास्महे,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,छेत्स्यते,काटेगा,काटेगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,छेत्स्यति,काटेगा,काटेगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,छेत्स्यतः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,छेत्स्येते,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,छेत्स्यन्ते,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,छेत्स्यन्ति,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,छेत्स्यसि,काटेगा/काटोगे,काटेगी/काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,छेत्स्यसे,काटेगा/काटोगे,काटेगी/काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,छेत्स्येथे,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,छेत्स्यथः,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,छेत्स्तथ,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,छेत्स्यध्वे,काटोगे,काटोगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,छेत्स्ये,काटूँगा,काटूँगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,छेत्स्यामि,काटूँगा,काटूँगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,छेत्स्यावः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,छेत्स्यावहे,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,छेत्स्यामहे,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,छेत्स्यामः,काटेंगे,काटेंगी 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,छिनत्तु,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,छिन्ताम्,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,छिन्दाताम्,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,छिन्ताम्,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,छिन्दन्तु,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,छिन्द्ताम्,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,छिन्त्स्व,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,छिन्धि,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,छिन्तम्,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,छिन्दाथाम्,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,छिन्दध्वम्,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,छिन्त,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,छिनदानि,काटूँ,काटूँ 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,छिन्दै,काटूँ,काटूँ 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,छिन्दावहै,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,छिनदाव,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,छिनदाम्,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,छिन्दामहै,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अच्छिन्त,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अच्छिनत्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अच्छिन्ताम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अच्छिन्दाताम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अच्छिन्दत,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अच्छिन्दन्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अच्छिनः,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अच्छिन्त्थाः,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अच्छिन्दाथाम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अच्छिन्तम्,काटे थे,काटे थे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अच्छिन्त,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अच्छिन्दध्वम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अच्छिन्दि,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अच्छिनदम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अच्छिन्द्व,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अच्छिन्द्वहि,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अच्छिन्द्महि,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अच्छिन्द्म,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,छिन्द्यात्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,छिन्दीत,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,छिन्दीयाताम्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,छिन्द्याताम्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,छिन्द्युः,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,छिन्दीरन्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,छिन्दीथाः,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,छिन्द्याः,,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,छिन्द्यातम्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,छिन्दीयाथाम्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,छिन्दीध्वम्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,छिन्द्यात,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,छिन्द्याम्,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,छिन्दीय,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,छिन्दीवहि,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,छिन्द्याव,काटने चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,छिन्द्याम,काटने चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,छिन्दीमहि,काटना चाहिए,काटना चाहिए 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,छित्सीष्ट,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,छिद्यात्,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,छिद्यास्ताम्,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,छित्सीयास्ताम्,काटें,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,छित्सीरन्,काटे,काटे 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,छिद्यासुः,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,छिद्याः,काट,काटो,काट,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,छित्सीष्ठाः,काट,काटो,काट,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,छिद्यास्तम्,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,छित्सीयास्थाम्,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,छित्सीध्वम्,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,छिद्यास्त,काटो,काटो 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,छिद्यासम्,काटूँ,काटूँ 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,छित्सीय,काटूँ,काटूँ 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,छित्सीवहि,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,छिद्यास्व,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,छिद्यास्म,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,छित्सीमहि,काटें,काटें 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अच्छित,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अच्छिदत्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अच्छिदताम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अच्छित्साताम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अच्छित्सतव्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अच्छिदन्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अच्छिदः,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अच्छित्थाः,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अच्छित्साथाम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अच्छिदतम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अच्छिदत,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अच्छिध्वम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अच्छित्सि,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अच्छिदम्,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अच्छिदाव,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अच्छित्स्वहि,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अच्छित्स्महि,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अच्छिदाम,काटा,काटा 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अच्छेत्स्यत्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अच्छेत्स्यत,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अच्छेत्स्येताम्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अच्छेत्स्यताम्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अच्छेत्स्यन,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अच्छेत्स्यन्त,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अच्छेत्स्यथाः,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अच्छेत्स्यः,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अच्छेत्स्यतम्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अच्छेत्स्येथाम्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अच्छेत्स्यध्वम्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अच्छेत्स्य,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अच्छेत्स्यम्,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अच्छेत्स्ये,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अच्छेत्स्यावहि,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अच्छेत्स्याव,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अच्छेत्स्याम,काटा होता,काटा होता 209,छिदिर्,द्वैधीकरणे,रुधादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अच्छेत्स्यामहि,काटा होता,काटा होता 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,ज्ञापयते,आज्ञा देता है,आज्ञा देती है 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,ज्ञापयति,आज्ञा देता है,आज्ञा देती है 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जानाति,जानता है,जानती है 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जानीतः,जानतेहैं,जानती हैं 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,ज्ञापयतः,आज्ञा देते हैं,आज्ञा देती है 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,ज्ञापयेते,आज्ञा देते हैं,आज्ञा देती है 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,ज्ञापयन्ते,आज्ञा देते हैं,आज्ञा देती है 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जानन्ति,जानतेहैं,जानती हैं 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,ज्ञापयन्ति,आज्ञा देते हैं,आज्ञा देती है 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जानासि,जानता है/जानते हो,जानती है्/जानती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,ज्ञापयसि,आज्ञा देता है/आज्ञा देते हो,आज्ञा देती है,आज्ञा देती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,ज्ञापयसे,आज्ञा देता है/आज्ञा देते हो,आज्ञा देती है,आज्ञा देती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,ज्ञापयेथे,आज्ञा देते हो,आज्ञा देती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,ज्ञापयथः,आज्ञा देते हो,आज्ञा देती हो 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जानीथः,जानते हो,जानती हो 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जानीथ,जानते हो,जानती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,ज्ञापयथ,आज्ञा देते हो,आज्ञा देती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,ज्ञापयध्वे,आज्ञा देते हो,आज्ञा देती हो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,ज्ञापये,आज्ञा देता हूँ,आज्ञा देती हूँ 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जानामि,जानता हूँ,जानती हूँ 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,ज्ञापयामि,आज्ञा देता हूँ,आज्ञा देती हूँ 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जानीवः,जानते हैं,जानती हैं 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,ज्ञापयावः,आज्ञा देते हैं,आज्ञा देती है 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,ज्ञापयावहे,आज्ञा देते हैं,आज्ञा देती है 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,ज्ञापयामहे,आज्ञा देते हैं,आज्ञा देती है 249,ज्ञा,नियोगे,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,ज्ञापयामः,आज्ञा देते हैं,आज्ञा देती है 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जानीमः,जानत हैं,जानती हैं 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जज्ञौ,जानता था,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,ज्ञापयाञ्चकार,आज्ञा देता था,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,ज्ञापयाञ्चक्रे,आज्ञा देता था,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,ज्ञापयाञ्चक्राते,आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जज्ञतुः,जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,ज्ञापयाञ्चक्रतुः,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,ज्ञापयाञ्चक्रुः,आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जज्ञुः,जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,ज्ञापयाञ्चक्रिरे,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,ज्ञापयाञ्चकृषे,आज्ञा देता था/आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जज्ञिथ,जानता था/जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,ज्ञापयाञ्चकर्थ,आज्ञा देता था/आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जज्ञथुः,जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,ज्ञापयाञ्चक्रथुः,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,ज्ञापयाञ्चक्राथे,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,ज्ञापयाञ्चकृढ्वे,आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जज्ञ,जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,ज्ञापयाञ्चक्र,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,ज्ञापयाञ्चकार,आज्ञा देता था,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जज्ञौ,जानता था,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,ज्ञापयाञ्चक्रे,आज्ञा देता था,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,ज्ञापयाञ्चकृवहे,आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जज्ञिव,जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,ज्ञापयाञ्चकृव,आज्ञा देते थे,आज्ञा देती थी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जज्ञिम,जानते थे,जानती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,ज्ञापयाञ्चकृम,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,ज्ञापयाञ्चकृमहे,आज्ञा देते थे,आज्ञा देती थी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,ज्ञापयिता,आज्ञा देगा,आज्ञा देगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,ज्ञापयिता,आज्ञा देगा,आज्ञा देगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,ज्ञाता,जानेगा,जानेगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,ज्ञापयितारौ,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,ज्ञातारौ,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,ज्ञापयितारौ,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,ज्ञापयितारः,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,ज्ञापयितारः,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,ज्ञातारः,जानेंगे,जानेंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,ज्ञातासि्,जानोगे,जानोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,ज्ञापयितासि,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,ज्ञापयितासे,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,ज्ञापयितासाथे,आज्ञा दोगे,आज्ञा दोगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,ज्ञातास्थ,जानोंगे,जानोंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,ज्ञापयितास्थः,आज्ञा दोगे,आज्ञा दोगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,ज्ञातास्थ्,जानोंगे,जानोंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,ज्ञापयितास्थ,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,ज्ञापयिताध्वे,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,ज्ञापयिताहे,आज्ञा दूँगा,आज्ञा दूँगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,ज्ञातास्म,जानूँगा,जानूँगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,ज्ञापयितास्मि,आज्ञा दूँगा,आज्ञा दूँगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,ज्ञापयितास्वः,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,ज्ञातास्वः,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,ज्ञापयितास्वहे,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,ज्ञापयितास्महे,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,ज्ञातास्मः,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,ज्ञापयितास्मः,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,ज्ञापयिष्यति,आज्ञा देगा,आज्ञा देगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,ज्ञास्यत,जानेगा,जानेगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,ज्ञापयिष्यते,आज्ञा देगा,आज्ञा देगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,ज्ञापयिष्येते,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,ज्ञास्यतः,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,ज्ञापयिष्यतः,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,ज्ञापयिष्यन्ति,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,ज्ञास्यन्ति्,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,ज्ञापयिष्यन्ते,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,ज्ञापयिष्यसे,आज्ञा दोगे,आज्ञा दोगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,ज्ञास्यस,जानोगे,जानोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,ज्ञापयिष्यसि,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,ज्ञापयिष्यथः,आज्ञा दोगे,आज्ञा दोगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,ज्ञास्यथः,जानोंगे,जानोंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,ज्ञापयिष्येथे,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,ज्ञापयिष्यध्वे,आज्ञा दोगे,आज्ञा दूँगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,ज्ञास्यथ्,जानोंगे,जानोंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,ज्ञापयिष्यथ,आज्ञा दोगे,आज्ञा दोगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,ज्ञापयिष्यामि,आज्ञा दूँगा,आज्ञा देगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,ज्ञास्याम,जानूँगा,जानूँगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,ज्ञापयिष्ये,आज्ञा दूँगा,आज्ञा देगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,ज्ञापयिष्यावहे,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,ज्ञास्यावः,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,ज्ञापयिष्यावः,आज्ञा देंगे,आज्ञा देंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,ज्ञापयिष्यामः,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,ज्ञास्यामः,जानेंगे,जानेंगी 249,ज्ञा,नियोगे,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,ज्ञापयिष्यामहे,आज्ञा देंगे,आज्ञा देंगी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जानातु,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,ज्ञापयतु,आज्ञा देवे,आज्ञा देवे 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,ज्ञापयताम्,आज्ञा देवे,आज्ञा देवे 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,ज्ञापयेताम्,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जानीताम्,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,ज्ञापयताम्,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जानन्तु,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,ज्ञापयन्तु,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,ज्ञापयन्ताम्,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,ज्ञापयस्व,आज्ञा दे/आज्ञा देवे,आज्ञा दे/आज्ञा देवे 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,ज्ञापय,आज्ञा दे/आज्ञा देवे,आज्ञा दे/आज्ञा देवे 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जानीहि,जानो,जानो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,ज्ञापयतम्,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जानीतम्,जानो,जानो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,ज्ञापयेथस्व,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,ज्ञापयध्वम्,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जानीत,जानो,जानो 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,ज्ञापयत,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,ज्ञापयानि,आज्ञा दूँ,आज्ञा दूँ 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जानानि,जानूँ,जानूँ 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,ज्ञापयै,आज्ञा दूँ,आज्ञा दूँ 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,ज्ञापयावहै,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,ज्ञापयाव,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जानाव,जानें,जानें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जानाम,जानें,जानें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,ज्ञापयाम,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,ज्ञापयामहै,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अज्ञापयत,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजनात्,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अज्ञापयत्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजानीताम्,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अज्ञापयताम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अज्ञापयेताम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अज्ञापयन्त,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अज्ञापयन्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजानन्,जाना,जाना 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजानाः,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अज्ञापयः,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अज्ञापयथाः,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अज्ञापयेथाम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अज्ञापयतम्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजानीतम्,जाना,जाना 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजानीत,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अज्ञापयत,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अज्ञापयध्वम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अज्ञापये,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अज्ञापयम्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजानाम,जाना,जाना 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजानीव,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अज्ञापयाव,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अज्ञापयावहि,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अज्ञापयामहि,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अज्ञापयाम,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजानीम,जाना,जाना 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जानीयात्,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,ज्ञापयेत्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,ज्ञापयेत,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,ज्ञापयेयाताम्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,ज्ञापयेताम्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जानीयाताम्,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,ज्ञापयेयुः,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जानीयुः,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,ज्ञापयेरन्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,ज्ञापयेथाः,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,ज्ञापयेः,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जानीयाः,जानना चाहिए,जानना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जानीयातम्,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,ज्ञापयेतम्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,ज्ञापयेयाथाम्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,ज्ञापयेध्वम्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जानीयात,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,ज्ञापयेत,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जानीयाम्,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,ज्ञापयेयम्,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,ज्ञापयेय,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,ज्ञापयेवहि,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जानीयाव,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,ज्ञापयेव,आज्ञा देना चाहिए,आज्ञा देना चाहिए 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जानीयाम,जानना चाहिए,जानना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,ज्ञापयेम,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,ज्ञापयेमहि,आज्ञा देना चाहिए,आज्ञा देना चाहिए 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,ज्ञाप्यात्,आज्ञा देवे,आज्ञा देवे 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,ज्ञायात्,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,ज्ञापयिषीष्ट,आज्ञा देवे,आज्ञा देवे 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,ज्ञापयिषीयास्ताम्,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,ज्ञायास्ताम्,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,ज्ञाप्यास्ताम्,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,ज्ञायासुः,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,ज्ञाप्यासुः,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,ज्ञापयिषीरन्,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,ज्ञापयिषीष्ठाः,आज्ञा देवे,आज्ञा देवे 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,ज्ञायाः,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,ज्ञाप्याः,आज्ञा देवे,आज्ञा देवे 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,ज्ञायास्तम्,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,ज्ञाप्यास्तम्,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,ज्ञापयिषीयास्थाम्,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,ज्ञापयिषीध्वम्,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,ज्ञाप्यास्त,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,ज्ञायास्त,जाने,जाने 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,ज्ञायासम्,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,ज्ञाप्यासम्,आज्ञा देवे,आज्ञा देवे 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,ज्ञापयिषीय,आज्ञा देवे,आज्ञा देवे 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,ज्ञापयिषीवहि,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,ज्ञायास्व,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,ज्ञाप्यास्व,आज्ञा देवें,आज्ञा देवें 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,ज्ञायास्म,जाने,जाने 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,ज्ञाप्यास्म,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,ज्ञापयिषीमहि,आज्ञा देवें,आज्ञा देवें 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अजिज्ञापत,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अजिज्ञापत्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अज्ञासीत्,जाना,जाना 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अज्ञासिष्टाम्,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अजिज्ञापताम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अजिज्ञापेताम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अजिज्ञापन्त,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अज्ञासिषुः,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अजिज्ञापन्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अज्ञासीः,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अजिज्ञापः,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अजिज्ञापथाः,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अजिज्ञापेथाम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अजिज्ञापतम्,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अज्ञासिष्टम्,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अजिज्ञापत,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अज्ञासिष्ट,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अजिज्ञापध्वम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अजिज्ञापे,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अज्ञासिषम्,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अजिज्ञापम्,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अजिज्ञापाव,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अज्ञासिष्व,जाना,जाना 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अजिज्ञापावहि,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अजिज्ञापामहि,आज्ञा दी,आज्ञा दी 249,ज्ञा,नियोगे,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अजिज्ञापाम,आज्ञा दी,आज्ञा दी 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अज्ञासिष्म,जाना,जाना 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अज्ञास्यत्,जाना होता,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अज्ञापयिष्यत्,आज्ञा देता,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अज्ञापयिष्यत,आज्ञा देता,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अज्ञापयिष्येताम्,आज्ञा देते,आज्ञा देती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अज्ञास्यताम्,जाने होते,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अज्ञापयिष्यताम्,आज्ञा देते,आज्ञा देती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अज्ञास्यन्,जाने होते,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अज्ञापयिष्यन्,आज्ञा देते,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अज्ञापयिष्यन्त,आज्ञा देते,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अज्ञापयिष्यथाः,आज्ञा देता,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अज्ञापयिष्यः,आज्ञा देता,आज्ञा देती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अज्ञास्यः,जाना होता,जानी होती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अज्ञास्यतम्,जाने होते,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अज्ञापयिष्यतम्,आज्ञा देते,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अज्ञापयिष्येथाम्,आज्ञा देते,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अज्ञापयिष्यध्वम्,आज्ञा देते,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अज्ञापयिष्यत,आज्ञा देते,आज्ञा देती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अज्ञास्यत,जाने होते,जानी होती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अज्ञास्यम्,जाना होता,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अज्ञापयिष्यम्,आज्ञा देता,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अज्ञापयिष्ये,आज्ञा देता,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अज्ञापयिष्यावहि,आज्ञा देते,आज्ञा देती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अज्ञापयिष्याव,आज्ञा देते,आज्ञा देती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अज्ञास्याव,जाने होते,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अज्ञापयिष्याम,आज्ञा देते,आज्ञा देती 225,ज्ञा,अवबोधने,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अज्ञास्याम,जाने होते,जानी होती 249,ज्ञा,नियोगे,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अज्ञापयिष्यामहि,आज्ञा देते,आज्ञा देती 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,जायते,उत्पन्न होता है,उत्पन्न होती है 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,जायेते,उत्पन्न होते हैं,उत्पन्न होती हैं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,जायन्ते,उत्पन्न होते हैं,उत्पन्न होती हैं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,जायसे,उत्पन्न होते हो,उत्पन्न होती हो 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,जायेथे,उत्पन्न होते हो,उत्पन्न होती हो 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,जायध्वे,उत्पन्न होते हो,उत्पन्न होती हो 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,जाये,उत्पन्न होता हूँ,उत्पन्न होती हूँ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,जायावहे,उत्पन्न होते हैं,उत्पन्न होती हैं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,जायामहे,उत्पन्न होते हैं,उत्पन्न होती हैं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,जज्ञे,उत्पन्न हुआ था,उतपन्न हुई थी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,जज्ञाते,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,जज्ञिरे,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,जज्ञिषे,उत्पन्न हुआ था,उतपन्न हुई थी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,जज्ञाथे,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,जज्ञिध्वे,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,जज्ञे,उत्पन्न हुआ था,उत्पन्न हुई थी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,जज्ञिवहे,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,जज्ञिमहे,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,जनिता,उत्पन्न होगा,उत्पन्न होगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,जनितारौ,उत्पन्न होगें,उत्पन्न होगीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,जनितारः,उत्पन्न होगें,उत्पन्न होगीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,जनितासे,उत्पन्न होगा,उत्पन्न होगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,जनितासाथे,उत्पन्न होओगे,उत्पन्न होओगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,जनिताध्वे,उत्पन्न होओगे,उत्पन्न होओगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,जनिताहे,उत्पन्न होऊँगा,उत्पन्न होऊँगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,जनितास्वहे,उत्पन्न होएंगे,उत्पन्न होएंगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,जनितास्महे,उत्पन्न होएंगे,उत्पन्न होएंगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,जनिष्यते,उत्पन्न होगा,उत्पन्न होगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,जनिष्येते,उत्पन्न होगें,उत्पन्न होगीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,जनिष्यन्ते,उत्पन्न होगें,उत्पन्न होगीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,जनिष्यसे,उत्पन्न होगा,उत्पन्न होगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,जनिष्येथे,उत्पन्न होओगे,उत्पन्न होओगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,जनिष्यध्वे,उत्पन्न होओगे,उत्पन्न होओगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,जनिष्ये,उत्पन्न होऊँगा,उत्पन्न होऊँगी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,जनिष्यावहे,उत्पन्न होगें,उत्पन्न होगें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,जनिष्यामहे,उत्पन्न होगें,उत्पन्न होगें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,जायताम्,उत्पन्न होवे,उत्पन्न होवे 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,जायेताम्,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,जायन्ताम्,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,जायस्व,उत्पन्न हो,उत्पन्न हो 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,जायेथाम्,उत्पन्न होओ,उत्पन्न होओ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,जायध्वम्,उत्पन्न होओ,उत्पन्न होओ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,जायै,उत्पन्न होऊँ,उत्पन्न होऊँ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,जायावहै,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,जायामहै,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,अजायत,उत्पन्न हुआ था,उत्पन्न हुई थी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,अजायेताम्,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,अजायन्त,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,अजायथाः,उत्पन्न हुआ था,उत्पन्न हुई थी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,अजायेथाम्,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,अजायध्वम्,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,अजाये,उत्पन्न हुआ था,उत्पन्न हुई थी 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,अजायावहि,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,अजायामहि,उत्पन्न हुए थे,उत्पन्न हुईं थीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,जायेत,उत्पन्न होवे,उत्पन्न होवे 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जायेयाताम्,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जायेरन्,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,जायेथाः,उत्पन्न हो,उत्पन्न हो 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जायेयाथाम्,उत्पन्न होओ,उत्पन्न होओ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जायेध्वम्,उत्पन्न होओ,उत्पन्न होओ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,जायेय,उत्पन्न होऊँ,उत्पन्न होऊँ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जायेवहि,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जायेमहि,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जनिषीष्ट,उत्पन्न होवे,उत्पन्न होवे 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जनिषीयास्ताम्,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जनिषीरन्,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जनिषीष्ठाः,उत्पन्न हो,उत्पन्न हो 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जनिषीयास्थाम्,उत्पन्न होओ,उत्पन्न होओ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जनिषीध्वम्,उत्पन्न होओ,उत्पन्न होओ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जनिषीय,उत्पन्न होऊँ,उत्पन्न होऊँ 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जनिषीवहि,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जनिषीमहि,उत्पन्न होवें,उत्पन्न होवें 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,अजनिष्ट,उत्पन्न हुआ,उत्पन्न हुई 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,अजनिषाताम्,उत्पन्न हुए,उत्पन्न हुईं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,अजनिषत,उत्पन्न हुए,उत्पन्न हुईं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,अजनिष्ठाः,उत्पन्न हुआ,उत्पन्न हुई 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,अजनिषाथाम्,उत्पन्न हुए,उत्पन्न हुईं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,अजनिध्वम्,उत्पन्न हुए,उत्पन्न हुईं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,अजनिषि,उत्पन्न हुआ,उत्पन्न हुई 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,अजनिष्वहि,उत्पन्न हुए,उत्पन्न हुईं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,अजनिष्महि,उत्पन्न हुए,उत्पन्न हुईं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,अजनिष्यत,उत्पन्न होता,उत्पन्न होती 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,अजनिष्येताम्,उत्पन्न होते,उत्पन्न हो्तीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,अजनिष्यन्त,उत्पन्न होते,उत्पन्न हो्तीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,अजनिष्यथाः,उत्पन्न होता,उत्पन्न होती 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,अजनिष्येथाम्,उत्पन्न होते,उत्पन्न हो्तीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,अजनिष्यध्वम्,उत्पन्न होते,उत्पन्न हो्तीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,अजनिष्ये,उत्पन्न होता,उत्पन्न होती 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,अजनिष्यावहि,उत्पन्न होते,उत्पन्न हो्तीं 376,जनी,प्रादुर्भावे,दिवादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,अजनिष्यामहि,उत्पन्न होते,उत्पन्न हो्तीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जपति,जपता है,जपती है 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जपतः,जपते हैं,जपती हैं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जपन्ति,जपते हैं,जपती हैं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जपसि,जपता है,जपती है 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जपथः,जपते हो,जपती हो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जपथ,जपते हो,जपती हो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जपामि,जपता हूँ,जपती हूँ 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जपावः,जपते हैं,जपती हैं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जपामः,जपते हैं,जपती हैं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जजाप,जपता था,जपती थी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जेपतुः,जपते थे,जपतीं थीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जेपुः,जपते थे,जपतीं थीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जेपिथ,,जपता था,जपती थी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जेपथुः,जपते थे,जपतीं थीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जेप,जपते थे,जपतीं थीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जजाप,जपता था,जपती थी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जेपिव,जपते थे,जपतीं थीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जेपिम,जपते थे,जपतीं थीं 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,जपिता,जपेगा, जपेगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,जपितारौ,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,जपितारः, जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,जपितासि,जपेगा, जपेगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,जपितास्थः,जपोगे, जपोगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,जपितास्थ,जपोगे, जपोगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,जपितास्मि,जपूँगा, जपूँगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,जपितास्वः,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,जपितास्मः,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,जपिष्यति,जपेगा, जपेगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,जपिष्यतः,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,जपिष्यन्ति,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,जपिष्यसि,जपेगा, जपेगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,जपिष्यथः,जपोगे, जपोगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,जपिष्यथ,जपोगे, जपोगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,जपिष्यामि,जपूँगा, जपूँगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,जपिष्यावः,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,जपिष्यामः,जपेंगे, जपेंगी 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जपतु,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जपताम्,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जपन्तु,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जप,जप/जपो,जप/जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जपतम्,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जपत,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जपानि,जपूँ,जपूँ 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जपाव,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जपाम,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजपत्,जपा था, जपा था 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजपताम्,जपे थे, जपीं थे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजपन्,जपे थे, जपीं थे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजपः,जपा था, जपा था 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजपतम्,जपे थे, जपीं थे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजपत,जपे थे, जपीं थे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजपम्,जपा था, जपा था 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजपाव,जपे थे, जपीं थे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजपाम,जपे थे, जपीं थे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जपेत्,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जपेताम्,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जपेयुः,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जपेः,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जपेतम्,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जपेत,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जपेयम्,जपूँ,जपूँ 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जपेव,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जपेम,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जप्यात्,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जप्यास्ताम्,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जप्यासुः,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जप्याः,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जप्यास्तम्,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जप्यास्त,जपो,जपो 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जप्यासम्,जपूँ,जपूँ 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जप्यास्व,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जप्यास्म,जपें,जपें 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अजपीत्,जपा, जपा 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अजपिष्टाम्,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अजपिषुः,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अजपीः,जपा, जपा 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अजपिष्टम्,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अजपिष्ट,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अजपिषम्,जपा, जपा 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अजपिष्व,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अजपिष्म,जपे,जपे 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अजपिष्यत्,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अजपिष्यताम्,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अजपिष्यन्,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अजपिष्यः,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अजपिष्यतम्.जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अजपिष्यत,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अजपिष्यम्,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अजपिष्याव,जपा होता, जपा होता 306,जप,व्यक्तायां वाचि मानसे च,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अजपिष्याम,जपा होता, जपा होता 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जिनाति,जीर्ण होता है, जीर्ण होती है 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जिनीतः,जीर्ण होते हैं, जीर्ण होतीं हैं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जिनन्ति,जीर्ण होते हैं, जीर्ण होतीं हैं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जिनासि,जीर्ण होता है, जीर्ण होती है 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जिनीथः,जीर्ण होते हो, जीर्ण होती हो 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जिनीथ,जीर्ण होते हो, जीर्ण होती हो 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जिनामि,जीर्ण होता हूँ, जीर्ण होती हूँ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जिनीवः,जीर्ण होते हैं, जीर्ण होती हैं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जिनीमः,जीर्ण होते हैं, जीर्ण होती हैं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जिज्यौ,जीर्ण हुआ था, जीर्ण हुई थी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जिज्यतुः,जीर्ण हुये थे, जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जिज्युः,जीर्ण हुये थे, जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जिज्यिथ,जीर्ण हुआ था, जीर्ण हुई थी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जिज्यथुः,जीर्ण हुये थे, जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जिज्य,जीर्ण हुये थे, जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जिज्यौ,जीर्ण हुआ था, जीर्ण हुई थी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जिज्यिव,जीर्ण हुये थे, जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जिज्यिम,जीर्ण हुये थे, जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,ज्याता,जीर्ण होगा,जीर्ण होगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,ज्यातारौ,जीर्ण होंगे, जीर्ण होंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,ज्यातारः,जीर्ण होंगे, जीर्ण होंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,ज्यातासि,जीर्ण होगा,जीर्ण होगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,ज्यातास्थः,जीर्ण होओगे,जीर्ण होओगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,ज्यातास्थ,जीर्ण होओगे,जीर्ण होओगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,ज्यातास्मि,जीर्ण होऊँगा,जीर्ण होऊँगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,ज्यातास्वः,जीर्ण होएंगे,जीर्ण होएंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,ज्यातास्मः,जीर्ण होएंगे,जीर्ण होएंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,ज्यास्यति,जीर्ण होगा,जीर्ण होगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,ज्यास्यतः,जीर्ण होंगे, जीर्ण होंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,ज्यास्यन्ति,जीर्ण होंगे, जीर्ण होंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,ज्यास्यसि,जीर्ण होगा,जीर्ण होगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,ज्यास्यथः,जीर्ण होओगे,जीर्ण होओगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,ज्यास्यथ,जीर्ण होओगे,जीर्ण होओगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,ज्यास्यामि,जीर्ण होऊँगा,जीर्ण होऊँगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,ज्यास्यावः,जीर्ण होंगे, जीर्ण होंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,ज्यास्यामः,जीर्ण होंगे, जीर्ण होंगी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जिनातु,जीर्ण होवे,जीर्ण होवे 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जिनीताम्,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जिनन्तु,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जिनीहि,जीर्ण हो,जीर्ण हो 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जिनीतम्,जीर्ण होओ,जीर्ण होओ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जिनीत,जीर्ण होओ,जीर्ण होओ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जिनानि,जीर्ण होऊँ,जीर्ण होऊँ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जिनाव,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जिनाम,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजिनात्,जीर्ण हुआ था, जीर्ण हुई थी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजिनीताम्,जीर्ण हुये थे,जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजिनन्,जीर्ण हुये थे,जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजिनाः,जीर्ण हुआ था, जीर्ण हुई थी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजिनीतम्,जीर्ण हुये थे,जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजिनीत,जीर्ण हुये थे,जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजिनाम्,जीर्ण हुआ था, जीर्ण हुई थी 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजिनीव,जीर्ण हुये थे,जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजिनीम,जीर्ण हुये थे,जीर्ण हुईं थीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जिनीयात्,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जिनीयाताम्,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जिनीयुः,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जिनीयाः,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जिनीयातम्,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जिनीयात,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जिनीयाम्,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जिनीयाव,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जिनीयाम,जीर्ण होना चाहिये,जीर्ण होना चाहिये 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जीयात्,जीर्ण होवे,जीर्ण होवे 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जीयास्ताम्,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जीयासुः,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जीयाः,जीर्ण हो,जीर्ण हो 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जीयास्तम्,जीर्ण होओ,जीर्ण होओ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जीयास्त,जीर्ण होओ,जीर्ण होओ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जीयासम्,जीर्ण होऊँ,जीर्ण होऊँ 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जीयास्व,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जीयास्म,जीर्ण होवें,जीर्ण होवें 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अज्यासीत्,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अज्यासिष्टाम्,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अज्यासिषुः,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अज्यासीः,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अज्यासिष्टम्,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अज्यासिष्ट,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अज्यासिषम्,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अज्यासिष्व,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अज्यासिष्म,जीर्ण हुये,जीर्ण हुईं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अज्यास्यत्,जीर्ण होता, जीर्ण होती 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अज्यास्यताम्,जीर्ण होते, जीर्ण होतीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अज्यास्यन्,जीर्ण होते, जीर्ण होतीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अज्यास्यः,जीर्ण होता, जीर्ण होती 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अज्यास्यतम्,जीर्ण होते, जीर्ण होतीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अज्यास्यत,जीर्ण होते, जीर्ण होतीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अज्यास्यम्,जीर्ण होता, जीर्ण होती 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अज्यास्याव,जीर्ण होते, जीर्ण होतीं 433,ज्या,वयोहानौ,क्र्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अज्यास्याम,जीर्ण होते, जीर्ण होतीं 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जल्पति,बात करता है,बात करती है 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जल्पतः,बात करते हैं,बात करती हैं 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जल्पन्ति,बात करते हैं,बात करती हैं 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जल्पसि,बात करता है/बात करते हो,बात करती हो/बात करती है 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जल्पथः,बात करते हो,बात करती हो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जल्पथ,बात करते हो,बात करती हो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जल्पामि,बात करता हूँ,बात करती हूँ 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जल्पावः,बात करते हैं,बात करती हैं 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जल्पामः,बात करते हैं,बात करती हैं 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जजल्प,बात करता था,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जजल्पतुः,बात करते थे,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जजल्पुः,बात करते थे,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जजल्पिथ,बात करता था,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जजल्पथुः,बात करते थे,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जजल्प,बात करते थे,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जजल्प,बात करता था,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जजल्पिव,बात करते थे,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जजल्पिम,बात करते थे,बात करती थी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,जल्पिता,बात करेगा,बात करेगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,जल्पितारौ,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,जल्पितारः,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,जल्पितासि,बात करेगा/बात करोगे,बात करेगी/करोगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,जल्पितास्थः,बात करेंगे/बात करोगे,बात करेंगी/करोगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,जल्पितास्थ,बात करेंगे/बात करोगे,बात करेंगी/करोगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,जल्पितास्मि,बात करूँगा,बात करूँगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,जल्पितास्वः,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,जल्पितास्मः,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,जल्पिष्यति,बात करेगा,बात करेगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,जल्पिष्यतः,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,जल्पिष्यन्ति,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,जल्पिष्यसि,बात करेगा/बात करोगे,बात करेगी/करोगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,जल्पिष्यथः,बात करेंगे/बात करोगे,बात करेंगी/करोगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,जल्पिष्यथ,बात करेंगे/बात करोगे,बात करेंगी/करोगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,जल्पिष्यामि,बात करूँगा,बात करूँगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,जल्पिष्यावः,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,जल्पिष्यामः,बात करेंगे,बात करेंगी 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जल्पतु,बात करे,बात करे 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जल्पताम्,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जल्पन्तु,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जल्प,बात करे/बात करो,बात करे/बात करो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जल्पतम्,बात करें/बात करो,बात करें/बात करो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जल्पत,बात करें/बात करो,बात करें/बात करो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जल्पानि,बात करूँ,बात करूँ 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जल्पाव,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जल्पाम,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजल्पत्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजल्पताम्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजल्पन्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजल्पः,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजल्पतम्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजल्पत,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजल्पम्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजल्पाव,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजल्पाम,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जल्पेत्,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जल्पेताम्,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जल्पेयुः,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जल्पेः,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जल्पेतम्,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जल्पेत,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जल्पेयम्,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जल्पेव,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जल्पेम,बात करनी चाहिए,बात करनी चाहिए 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जल्प्यात्,बात करे,बात करे 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जल्प्यास्ताम्,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जल्प्यासुः,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जल्प्याः,बात करे/बात करो,बात करे/बात करो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जल्प्यास्तम्,बात करें/बात करो,बात करें/बात करो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जल्प्यास्त,बात करें/बात करो,बात करें/बात करो 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जल्प्यासम्,बात करूँ,बात करूँ 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जल्प्यास्व,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जल्प्यास्म,बात करें,बात करें 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अजल्पीत्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अजल्पिष्टाम्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अजल्पिषुः,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अजल्पीः,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अजल्पिष्टम्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अजल्पिष्ट,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अजल्पिषम्,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अजल्पिष्व,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अजल्पिष्म,बात की,बात की 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अजल्पिष्यत्,बात करता होता,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अजल्पिष्यताम्,बात करते होते,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अजल्पिष्यन्,बात करते होते,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अजल्पिष्यः,बात करता होता,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अजल्पिष्यतम्,बात करते होते,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अजल्पिष्यत,बात करते होते,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अजल्पिष्यम्,बात करता होता,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अजल्पिष्याव,बात करते होते,बात करती होती 307,जल्प,व्यक्तायां वाचि,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अजल्पिष्याम,बात करते होते,बात करती होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,ज्वलति,जलता है,जलती है 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,ज्वलतः,जलते हैं,जलती हैं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,ज्वलन्ति,जलते हैं,जलती हैं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,ज्वलसि,जलता है/जलते हो,जलती है/जलती हो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,ज्वलथः,जलते हो,जलती हो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,ज्वलथ,जलते हो,जलती हो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,ज्वलामि,जलता हूँ,जलती हूँ 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,ज्वलावः,जलते हैं,जलती हैं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,ज्वलामः,जलते हैं,जलती हैं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जज्वाल,जलता था,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जज्वलतुः,जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जज्वलुः,जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जज्वलिथ,जलता था/जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जज्वलथुः,जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जज्वल,जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जज्वल,जलता था,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जज्वलिव,जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जज्वलिम,जलते थे,जलती थी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,ज्वलिता,जलेगा,जलेगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,ज्वलितारौ,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,ज्वलितारः,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,ज्वलितासि,जलेगा/जलोंगी,जलेंगी/जलोंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,ज्वलितास्थः,जलोंगे,जलोंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,ज्वलितास्थ,जलोंगे,जलोंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,ज्वलितास्मि,जलूँगा,जलूँगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,ज्वलितास्वः,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,ज्वलितास्मः,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,ज्वलिष्यति,जलेगा,जलेगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,ज्वलिष्यतः,जलेंगे,जलेगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,ज्वलिष्यन्ति,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,ज्वलिष्यसि,जलेगा/जलोंगे,जलेंगी/जलोंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,ज्वलिष्यथः,जलोंगे,जलोंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,ज्वलिष्यथ,जलोंगे,जलोंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,ज्वलिष्यामि,जलूँगा,जलूँगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,ज्वलिष्यावः,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,ज्वलिष्यामः,जलेंगे,जलेंगी 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,ज्वलतु,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,ज्वलताम्,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,ज्वलन्तु,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,ज्वल,जल/जलो,जल/जलो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,ज्वलतम्,जलो,जलो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,ज्वलत,जलो,जलो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,ज्वलानि,जलूँ,जलूँ 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,ज्वलाव,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,ज्वलाम,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अज्वलत्,जला,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अज्वलताम्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अज्वलन्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अज्वलः,जला,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अज्वलतम्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अज्वलत,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अज्वलम्,जला,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अज्वलाव,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अज्वलाम,जले,जले 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,ज्वलेत्,जलना चहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,ज्वलेताम्,जलने चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,ज्वलेयुः,जलने चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,ज्वलेः,जलना चहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,ज्वलेतम,जलने चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,ज्वलेत,जलने चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,ज्वलेयम्,जलना चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,ज्वलेव,जलने चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,ज्वलेम,जलने चाहिए,जलनी चाहिए 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,ज्वल्यात्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,ज्वल्यास्ताम्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,ज्वल्यासुः,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,ज्वल्याः,जल,जलो,जली,जलो 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,ज्वल्यास्तम्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,ज्वल्यास्त्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,ज्वल्यासम्,जलूँ,जलूँ 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,ज्वल्यास्व्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,ज्वल्यास्म्,जले,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अज्वालीत्,जला,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अज्वालिष्टाम्,जले,जलीं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अज्वालिषन्,जले,जलीं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अज्वालीः,जला,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अज्वालिष्टम्,जले,जलीं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अज्वालिष्ट,जले,जलीं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अज्वालिषम्,जला,जली 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अज्वालिष्व,जले,जलीं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अज्वालिष्म,जले,जलीं 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अज्वलिष्यत्,जला होता,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अज्वलिष्यताम्,जले होते,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अज्वलिष्यन्,जले होते,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अज्वलिष्यः,जला होता/जले होते,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अज्वलिष्यतम्,जले होते,जली होता 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अज्वलिष्यत्,जले होते,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अज्वलिष्यम्,जला होता,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अज्वलिष्याव,जले होते,जली होती 308,ज्वल,दीप्तौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अज्वलिष्याम,जले होते,जली होती 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जीर्यति,पुराना होता है,पुरानी होती है 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जीर्यतः,पुराने होते हैं,पुरानी होती हैं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जीर्यन्ति,पुराने होते हैं,पुरानी होती हैं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जीर्यसि,पुराना होता है/पुराने होते हो,पुरानी होती है/पुरानी होती हो 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जीर्यथः,पुराने होते हैं/पुराने होते हो,पुरानी होती हैं/पुरानी होती हो 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जीर्यथ,पुराने होते हैं/पुराने होते हो,पुरानी होती हैं/पुरानी होती हो 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जीर्यामि,पुराना होता हूँ,पुरानी होती हुँ 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जीर्यावः,पुराने होतें है,पुरानी होती हैं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जीर्यामः,पुराने होतें है,पुरानी होती हैं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जजार,पुराना होता था,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जजरतुः,पुराने होते थे,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जजरुः,पुराने होते थे,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जजरिथ,पुराना होता था,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जजरथुः,पुराने होते थे,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जजर,पुराने होते थे,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जजार,पुराना होता था,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जजरिव,पुराने होते थे,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जजरिम,पुराने होते थे,पुरानी होती थी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,जरिता,पुराना होगा,पुरानी होगी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,जरितारौ,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,जरितारः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,जरितासि,पुराना होगा,पुरानी होगी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,जरितास्थः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,जरितास्थ,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,जरितास्मि,पुराना होगा,पुरानी होगी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,जरितास्वः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,जरितास्मः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,जरिष्यति,पुराना होगा,पुरानी होगी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,जरिष्यतः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,जरिष्यन्ति,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,जरिष्यसि,पुराना होगा,पुरानी होगी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,जरिष्यथः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,जरिष्यथ,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,जरिष्यामि,पुराना होगा,पुरानी होगी 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,जरिष्यावः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,जरिष्यामः,पुराने होगें,पुरानी होगीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जीर्यतु,पुराने होवे,पुरानी होवे 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जीर्यताम्,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जीर्यन्तु,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जीर्य,पुराना हो/पुराने होवे,पुरानी हो/पुरानी होवे 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जीर्यतम्,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जीर्यत,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जीर्याणि,पुराना होऊँ,पुरानी होऊँ 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जीर्याव,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जीर्याम,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजीर्यत्,पुराना हुआ,पुरानी हुई 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजीर्यताम्,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजीर्यन्,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजीर्यः,पुराना हुआ,पुरानी हुई 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजीर्यतम्,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजीर्यत,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजीर्यम्,पुराना हुआ,पुरानी हुई 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजीर्याव,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजीर्याम,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जीर्येत्,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जीर्येताम्,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जीर्येयुः,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जीर्येः,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जीर्येतम्,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जीर्येत,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जीर्येयम्,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जीर्येव,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जीर्येम,पुराना होना चाहिये ,पुराना होना चाहिये 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जीर्यात्,पुराना होवे ,पुरानी होवे 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जीर्यास्ताम्,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जीर्यासुः,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जीर्याः,पुराने हो,पुरानी हो 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जीर्यास्तम्,पुराने होओ,पुरानी होओ 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जीर्यास्त,पुराने होओ,पुरानी होओ 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जीर्यासम्,पुराना होऊँ,पुरानी होऊँ 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जीर्यास्व,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जीर्यास्म,पुराने होवें,पुरानी होवें 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अजरत्,पुराना हुआ ,पुरानी हुई 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अजरताम्,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अजरन्,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अजरः,पुराना हुआ ,पुरानी हुई 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अजरतम्,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अजरत,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अजरम्,पुराना हुआ ,पुरानी हुई 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अजराव,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अजराम,पुराने हुये,पुरानी हुईं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अजरिष्यत्,पुराना होता,पुरानी होती 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अजरिष्यताम्,पुराने होते,पुरानी होतीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अजरिष्यन्,पुराने होते,पुरानी होतीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अजरिष्यः,पुराना होता,पुरानी होती 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अजरिष्यतम्,पुराने होते,पुरानी होतीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अजरिष्यत,पुराने होते,पुरानी होतीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अजरिष्यम्,पुराना होता,पुरानी होती 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अजरिष्याव,पुराने होते,पुरानी होतीं 378,जृष,वयोहानौ,दिवादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अजरिष्याम,पुराने होते,पुरानी होतीं 234,जसु,ताडने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,जासयते,मारता है,मारती है 234,जसु,ताडने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,जासयति,मारता है,मारती है 234,जसु,ताडने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,जासयतः,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,जासयेते,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,जासयन्ते,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,जासयन्ति,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,जासयसि,मारता है/मारती हो,मारती है,मारती हो 234,जसु,ताडने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,जासयसे,मारता है/मारती हो,मारती है,मारती हो 234,जसु,ताडने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,जासयेथे,मारता हैं/मारती हो,मारती हैं,मारती हो 234,जसु,ताडने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,जासयथः,मारता हैं/मारती हो,मारती हैं,मारती हो 234,जसु,ताडने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,जासयथ,मारता हैं/मारती हो,मारती हैं,मारती हो 234,जसु,ताडने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,जासयध्वे,मारता हैं/मारती हो,मारती हैं,मारती हो 234,जसु,ताडने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,जासये,मारता हूँ,मारती हूँ 234,जसु,ताडने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,जासयामि,मारता हूँ,मारती हूँ 234,जसु,ताडने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,जासयावः,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,जासयावहे,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,जासयामहे,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,जासयामः,मारते हैं,मारती हैं 234,जसु,ताडने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,जासयाञ्चकार,मारता था,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,जासयाञ्चक्रे,मारता था,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,जासयाञ्चक्राते,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,जासयाञ्चक्रतुः,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,जासयाञ्चक्रुः,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,जासयाञ्चक्रिरे,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,जासयाञ्चकृषे,मारता था,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,जासयाञ्चकर्थ,मारता था,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,जासयाञ्चक्रथुः,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,जासयाञ्चक्राथे,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,जासयाञ्चकृढ्वे,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,जासयाञ्चक्र,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,जासयाञ्चकार,मारता था,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,जासयाञ्चक्रे,मारता था,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,जासयाञ्चकृवहे,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,जासयाञ्चकृव,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,जासयाञ्चकृम,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,जासयाञ्चकृमहे,मारते थे,मारती थी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,जासयिता,मारेगा,मारेगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,जासयिता,मारेगा,मारेगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,जासयितारौ,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,जासयितारौ,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,जासयितारः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,जासयितारः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,जासयितासि,मारेगा/मारोगे,मारेगी/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,जासयितासे,मारेगा/मारोगे,मारेगी/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,जासयितासाथे,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,जासयितास्थः,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,जासयितास्थ,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,जासयिताध्वे,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,जासयिताहे,मारूँगा,मारूँगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,जासयितास्मि,मारूँगा,मारूँगी 234,जसु,ताडने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,जासयितास्वः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,जासयितास्वहे,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,जासयितास्महे,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,जासयितास्मः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,जासयिष्यति,मारेगा,मारेगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,जासयिष्यते,मारेगा,मारेगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,जासयिष्येते,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,जासयिष्यतः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,जासयिष्यन्ति,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,जासयिष्यन्ते,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,जासयिष्यसे,मारेगा/मारोगे,मारेगी/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,जासयिष्यसि,मारेगा/मारोगे,मारेगी/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,जासयिष्यथः,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,जासयिष्येथे,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,जासयिष्यध्वे,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,जासयिष्यथ,मारेगें/मारोगे,मारेगीं/मारोगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,जासयिष्यामि,मारूँगा,मारूँगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,जासयिष्ये,मारूँगा,मारूँगी 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,जासयिष्यावहे,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,जासयिष्यावः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,जासयिष्यामः,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,जासयिष्यामहे,मारेगें,मारेगीं 234,जसु,ताडने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,जासयतु,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,जासयताम्,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,जासयेताम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,जासयताम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,जासयन्तु,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,जासयन्ताम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,जासयस्व,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,जासय,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,जासयतम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,जासयेथस्व,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,जासयध्वम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,जासयत,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,जासयाणि,मारूँ,मारूँ 234,जसु,ताडने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,जासयै,मारूँ,मारूँ 234,जसु,ताडने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,जासयावहै,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,जासयाव,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,जासयाम,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,जासयामहै,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अजासयत,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अजासयत्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अजासयताम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अजासयेताम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अजासयन्त,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अजासयन्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अजासयः,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अजासयथाः,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अजासयेथाम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अजासयतम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अजासयत,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अजासयध्वम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अजासये,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अजासयम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अजासयाव,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अजासयावहि,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अजासयामहि,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अजासयाम,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,जासयेत्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,जासयेत,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जासयेयाताम्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जासयेताम्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जासयेयुः,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जासयेरन्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,जासयेथाः,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,जासयेः,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जासयेतम्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जासयेयाथाम्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जासयेध्वम्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जासयेत,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,जासयेयम्,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,जासयेय,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जासयेवहि,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जासयेव,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जासयेम,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जासयेमहि,मारना चाहिए,मारना चाहिए 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जास्यात्,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जासयिषीष्ट,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जासयिषीयास्ताम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जास्यास्ताम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जास्यासुः,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जासयिषीरन्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जासयिषीष्ठाः,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जास्याः,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जास्यास्तम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जासयिषीयास्थाम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जासयिषीध्वम्,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जास्यास्त,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जास्यास्म्,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जासयिषीय,मारे,मारे 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जासयिषीवहि,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जास्यास्व,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जास्यास्म,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जासयिषीमहि,मारें,मारें 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अजीजसत,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अजीजसत्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अजीजसताम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अजीजसेताम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अजीजसन्त,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अजीजसतन्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अजीजसः,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अजीजसथाः,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अजीजसेथाम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अजीजसतम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अजीजसत,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अजीजसध्वम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अजीजसे,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अजीजसम्,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अजीजसाव,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अजीजसावहि,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अजीजसामहि,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अजीजसावम,मारा,मारा 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अजासयिष्यत्,मारता होता,मारती होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अजासयिष्यत,मारता होता,मारती होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अजासयिष्येताम्,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अजासयिष्यताम्,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अजासयिष्यन्,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अजासयिष्यन्त,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अजासयिष्यथाः,मारता होता,मारती होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अजासयिष्यः,मारता होता,मारती होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अजासयिष्यतम्,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अजासयिष्येथाम्,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अजासयिष्यध्वम्,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अजासयिष्यत,मारते होते,मारते होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अजासयिष्यम्,मारता होता,मारती होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अजासयिष्ये,मारता होता,मारती होती 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अजासयिष्यावहि,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अजासयिष्याव,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अजासयिष्याम,मारते होते,मारती होतीं 234,जसु,ताडने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अजासयिष्यामहि,मारते होते,मारती होतीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जागर्ति,जागता है,जागती है 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जागृतः,जागते हैं,जागती हैं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जाग्रति,जागते हैं,जागती हैं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जागर्षि,जागता है,जागती है 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जागृथः,जागते हो,जागती हो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जागृथ,जागते हो,जागती हो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जागर्मि,जागता हूँ,जागती हूँ 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जागृवः,जागते हैं,जागती हैं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जागृमः,जागते हैं,जागती हैं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जजागार,जागा था,जागी थी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जजागरतुः,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जजागरुः,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जजागरिथ,जागा था,जागी थी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जजगरथुः,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जजागर,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जजागार,जागा था,जागी थी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जजागरिव,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जजागरिम,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,जागरिता,जागेगा,जागेगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,जागरितारौ,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,जागरितारः,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,जागरितासि,जागेगा,जागेगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,जागरितास्थः,जागोगे,जागोगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,जागरितास्थ,जागोगे,जागोगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,जागरितास्मि,जागूँगा,जागूँगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,जागरितास्वः,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,जागरितास्मः,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,जागरिस्यति,जागेगा,जागेगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,जागरिस्यतः,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,जागरिस्यन्ति,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,जागरिस्यसि,जागेगा,जागेगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,जागरिस्यथः,जागोगे,जागोगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,जागरिस्यथ,जागोगे,जागोगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,जागरिस्यामि,जागूँगा,जागूँगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,जागरिस्यावः,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,जागरिस्यामः,जागेंगे,जागेंगी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जागर्तु,जागे,जागे 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जागृताम्,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जाग्रन्तु,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जागृहि,जागो,जागो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जागृतम्,जागो,जागो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जागृत,जागो,जागो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जागराणि,जागूँ,जागूँ 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जागराव,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जागराम,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजागत्,जागा था,जागी थी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजागृताम्,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजागरुः,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजागः,जागा था,जागी थी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजागृतम्,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजागृत,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजागरम्,जागा था,जागी थी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजागृव,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजागृम,जागे थे,जागी थीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जागृयात्,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जागृयाताम्,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जागृयुः,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जागृयाः,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जागृयातम्,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जागृयात,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जागृयाम्,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जागृयाव,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जागृयाम,जागना चाहिये,जागना चाहिये 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जागर्यात्,जागे,जागे 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जागर्यास्ताम्,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जागर्यासुः,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जागर्याः,जागो,जागो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जागर्यास्तम्,जागो,जागो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जागर्यास्त,जागो,जागो 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जागर्यासम्,जागूँ,जागूँ 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जागर्यास्म,जागें,जागें 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अजागरीत्,जागा,जागी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अजागरिष्टाम्,जागे,जागीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अजागरिषुः,जागे,जागीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अजागरीः,जागा,जागी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अजागरिष्टम्,जागे,जागीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अजागरिष्ट,जागे,जागीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अजागरिषम्,जागा,जागी 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अजागरिष्व,जागे,जागीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अजागरिष्म,जागे,जागीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अजागरिस्यत्,जागता,जागती 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अजागरिस्यताम्,जागते,जागतीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अजागरिस्यन्,जागते,जागतीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अजागरिस्यः,जागता,जागती 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अजागरिस्यतम्,जागते,जागतीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अजागरिस्यत,जागते,जागतीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अजागरिस्यम्,जागता,जागती 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अजागरिस्याव,जागते,जागतीं 357,जागृ,निद्रक्षये,अदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अजागरिस्याम,जागते,जागतीं 131,जि,जये,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जयति,जीतता है,जीतती है 131,जि,जये,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जयतः,जीतते हैं,जीतती हैं 131,जि,जये,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जयन्ति,जीतते हैं,जीतती हैं 131,जि,जये,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जयसि,जीतता है,जीतती है 131,जि,जये,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जयथः,जीतते हो, जीतती हो 131,जि,जये,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जयथ,जीतते हो, जीतती हो 131,जि,जये,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जयामि,जीतता हूँ,जीतती हूँ 131,जि,जये,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जयावः,जीतते हैं,जीतती हैं 131,जि,जये,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जयामः,जीतते हैं,जीतती हैं 131,जि,जये,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जिगाय,जीता था,जीती थी 131,जि,जये,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जिग्यतुः,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जिग्युः,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जिगेथ,जीता था,जीती थी 131,जि,जये,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जिग्यथुः,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जिग्य,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जिगाय,जीता था,जीती थी 131,जि,जये,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जिग्यिव,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जिग्यिम,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,जेता,जीतेगा,जीतेगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,जेतारौ,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,जेतारः,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,जेतासि,जीतेगा,जीतेगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,जेतास्थः,जीतोगे,जीतोगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,जेतास्थ,जीतोगे,जीतोगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,जेतास्मि,जीतूँगा,जीतूँगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,जेतास्वः,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,जेतास्मः,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,जेष्यति,जीतेगा,जीतेगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,जेष्यतः,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,जेष्यन्ति,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,जेष्यसि,जीतेगा,जीतेगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,जेष्यथः,जीतोगे,जीतोगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,जेष्यथ,जीतोगे,जीतोगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,जेष्यामि,जीतूँगा,जीतूँगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,जेष्यावः,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,जेष्यामः,जीतेंगे,जीतेंगी 131,जि,जये,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जयतु,जीतो,जीतो 131,जि,जये,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जयताम्,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जयन्तु,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जय,जीते/जीतो,जीते/जीतो 131,जि,जये,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जयतम्,जीतो,जीतो 131,जि,जये,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जयत,जीतो,जीतो 131,जि,जये,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जयानि,जीतूँ,जीतूँ 131,जि,जये,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जयाव,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जयाम,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजयत्,जीता था,जीती थी 131,जि,जये,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजयताम्,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजयन्,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजयः,जीता था,जीती थी 131,जि,जये,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजयतम्,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजयत,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजयम्,जीता था,जीती थी 131,जि,जये,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजयाव,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजयाम,जीते थे,जीती थीं 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जयेत्,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जयेताम्,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जयेयुः,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जयेः,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जयेतम्,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जयेत,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जयेयम्,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जयेव,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जयेम,जीतना चाहिए,जीतना चाहिए 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जीयात्,जीतो,जीतो 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जीयास्ताम्,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जीयासुः,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जीयाः,जीतो,जीतो 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जीयास्तम्,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जीयास्त,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जीयासम्,जीतूँ,जीतूँ 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जीयास्व,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जीयास्म,जीतें,जीतें 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अजैषीत्,जीता,जीती 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अजैष्टाम्,जीते,जीतीं 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अजैषुः,जीते,जीतीं 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अजैषीः,जीता,जीती 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अजैष्टम्,जीते,जीतीं 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अजैष्ट,जीते,जीतीं 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अजैषम्,जीता,जीती 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अजैष्व,जीते,जीतीं 131,जि,जये,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अजैष्म,जीते,जीतीं 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अजेष्यत्,जीता होता,जीती होती 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अजेष्यताम्,जीते होते,जीती हो्तीं 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अजेष्यन्,जीते होते,जीती हो्तीं 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अजेष्यः,जीता होता,जीती होती 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अजेष्यतम्,जीते होते,जीती हो्तीं 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अजेष्यत,जीते होते,जीती हो्तीं 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अजेष्यम्,जीता होता,जीती होती 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अजेष्याव,जीते होते,जीती हो्तीं 131,जि,जये,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अजेष्याम,जीते होते,जीती हो्तीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,जीवति,प्राण धारण करता है,प्राण धारण करती है, 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,जीवतः,प्राण धारण करते हैं,प्राण धारण करती हैं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,जीवन्ति,प्राण धारण करते हैं,प्राण धारण करती हैं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,जीवसि,प्राण धारण करता है,प्राण धारण करती है, 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,जीवथः,प्राण धारण करते हो,प्राण धारण करती हो, 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,जीवथ,प्राण धारण करते हो,प्राण धारण करती हो, 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,जीवामि,प्राण धारण करता हूँ,प्राण धारण करती हूँ 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,जीवावः,प्राण धारण करते हैं,प्राण धारण करती हैं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,जीवामः,प्राण धारण करते हैं,प्राण धारण करती हैं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,जिजीव,प्राण धारण करता था,प्राण धारण करती थी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,जिजीवतुः,प्राण धारण करते थे,प्राण धारण करती थीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,जिजीवुः,प्राण धारण करते थे,प्राण धारण करती थीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,जिजीविथ,प्राण धारण करता था,प्राण धारण करती थी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,जिजीवथुः,प्राण धारण करते थे,प्राण धारण करती थीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,जिजीव,प्राण धारण करते थे,प्राण धारण करती थीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,जिजीव,प्राण धारण करता था,प्राण धारण करती थी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,जिजीविव,प्राण धारण करते थे,प्राण धारण करती थीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,जिजीविम,प्राण धारण करते थे,प्राण धारण करती थीं 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,जीविता,प्राण धारण करेगा,प्राण धारण करेगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,जीवितारौ,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,जीवितारः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,जीवितासि,प्राण धारण करेगा/करोगे,प्राण धारण करेगी/करोगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,जीवितास्थः,प्राण धारण करोगे,प्राण धारण करोगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,जीवितास्थ,प्राण धारण करोगे,प्राण धारण करोगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,जीवितास्मि,प्राण धारण करूँगा,प्राण धारण करूँगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,जीवितास्वः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,जीवितास्मः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,जीविष्यति,प्राण धारण करेगा,प्राण धारण करेगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,जीविष्यतः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,जीविष्यन्ति,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,जीविष्यसि,प्राण धारण करेगा,प्राण धारण करेगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,जीविष्यथः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,जीविष्यथ,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,जीविष्यामि,प्राण धारण करूँगा,प्राण धारण करूँगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,जीविष्यावः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,जीविष्यामः,प्राण धारण करेंगे,प्राण धारण करेंगी 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,जीवतु,प्राण धारण करो,प्राण धारण करो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,जीवताम्,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,जीवन्तु,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,जीव,प्राण धारण कर,प्राण धारण कर 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,जीवतम्,प्राण धारण करो,प्राण धारण करो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,जीवत,प्राण धारण करो,प्राण धारण करो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,जीवानि,प्राण धारण करूँप्राण धारण करूँ 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,जीवाव,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,जीवाम,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अजीवत्,प्राण धारण किया था,प्राण धारण किया था 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अजीवताम्,प्राण धारण किये थे,प्राण धारण किये थे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अजीवन्,प्राण धारण किये थे,प्राण धारण किये थे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अजीवः,प्राण धारण किया था,प्राण धारण किया था 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अजीवतम्,प्राण धारण किये थे,प्राण धारण किये थे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अजीवत,प्राण धारण किये थे,प्राण धारण किये थे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अजीवम्,प्राण धारण किया था,प्राण धारण किया था 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अजीवाव,प्राण धारण किये थे,प्राण धारण किये थे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अजीवाम,प्राण धारण किये थे,प्राण धारण किये थे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,जीवेत्,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,जीवेताम्,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,जीवेयुः,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,जीवेः,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,जीवेतम्,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,जीवेत,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,जीवेयम्,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,जीवेव,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,जीवेम,प्राण धारण करना चाहिए ,प्राण धारण करना चाहिए 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,जीव्यात्,प्राण धारण करे,प्राण धारण करे 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,जीव्यास्ताम्,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,जीव्यासुः,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,जीव्याः,प्राण धारण करे/करो,प्राण धारण करे/करो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,जीव्यास्तम्,प्राण धारण करो,प्राण धारण करो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,जीव्यास्त,प्राण धारण करो,प्राण धारण करो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,जीव्यासम्,प्राण धारण करूँ,प्राण धारण करूँ 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,जीव्यास्व,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,जीव्यास्म,प्राण धारण करें,प्राण धारण करें 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अजीवीत्,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अजीविष्टाम्,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अजीविषुः,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अजीवीः,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अजीविष्टम्,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अजीविष्ट,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अजीविषम्,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अजीविष्व,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अजीविष्म,प्राण धारण किया,प्राण धारण किया 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अजीविष्यत्,प्राण धारण करता तो,प्राण धारण करती तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अजीविष्यताम्,प्राण धारण करते तो,प्राण धारण करतीं तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अजीविष्यन्,प्राण धारण करते तो,प्राण धारण करतीं तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अजीविष्यः,प्राण धारण करता तो,प्राण धारण करती तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अजीविष्यतम्,प्राण धारण करते तो,प्राण धारण करतीं तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अजीविष्यत,प्राण धारण करते तो,प्राण धारण करतीं तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अजीविष्यम्,प्राण धारण करता तो,प्राण धारण करती तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अजीविष्याव,प्राण धारण करते तो,प्राण धारण करतीं तो 132,जीव,प्राणधारणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अजीविष्याम,प्राण धारण करते तो,प्राण धारण करतीं तो 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,प्रथम-पुरुष,एकवचन,इन्धे,प्रज्वलित होता है, प्रज्वलित होती है 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,प्रथम-पुरुष,द्विवचन,इन्धाते,प्रज्वलित होते हैं, प्रज्वलित होती हैं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,प्रथम-पुरुष,बहुवचन,इन्धते,प्रज्वलित होते हैं, प्रज्वलित होती हैं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,मध्यम-पुरुष,एकवचन,इन्त्से,प्रज्वलित होता है, प्रज्वलित होती है 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,मध्यम-पुरुष,द्विवचन,इन्धाथे,प्रज्वलित होते हो, प्रज्वलित होती हो 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,मध्यम-पुरुष,बहुवचन,इन्ध्वे,प्रज्वलित होते हो, प्रज्वलित होती हो 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,उत्तम-पुरुष,एकवचन,इन्धे,प्रज्वलित होता हूँ, प्रज्वलित होती हूँ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,उत्तम-पुरुष,द्विवचन,इन्ध्वहे,प्रज्वलित होते हैं, प्रज्वलित होती हैं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लट्,उत्तम-पुरुष,बहुवचन,इन्ध्महे,प्रज्वलित होते हैं, प्रज्वलित होती हैं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,प्रथम-पुरुष,एकवचन,इन्धाञ्चक्रे,प्रज्वलित हुआ था, प्रज्वलित हुई थी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,प्रथम-पुरुष,द्विवचन,इन्धाञ्चक्राते,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,प्रथम-पुरुष,बहुवचन,इन्धाञ्चक्रिरे,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,मध्यम-पुरुष,एकवचन,इन्धाञ्चकृषे,प्रज्वलित हुआ था, प्रज्वलित हुई थी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,मध्यम-पुरुष,द्विवचन,इन्धाञ्चक्राथे,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,मध्यम-पुरुष,बहुवचन,इन्धाञ्चकृध्वे,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,उत्तम-पुरुष,एकवचन,इन्धाञ्चक्रे,प्रज्वलित हुआ था, प्रज्वलित हुई थी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,उत्तम-पुरुष,द्विवचन,इन्धाञ्चकृवहे,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लिट्,उत्तम-पुरुष,बहुवचन,इन्धाञ्चकृमहे,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,प्रथम-पुरुष,एकवचन,इन्धिता,प्रज्वलित होगा, प्रज्वलित होगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,प्रथम-पुरुष,द्विवचन,इन्धितारौ,प्रज्वलित होगें, प्रज्वलित होगीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,प्रथम-पुरुष,बहुवचन,इन्धितारः,प्रज्वलित होगें, प्रज्वलित होगीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,मध्यम-पुरुष,एकवचन,इन्धितासे,प्रज्वलित होगा, प्रज्वलित होगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,मध्यम-पुरुष,द्विवचन,इन्धितासाथे,प्रज्वलित होओगे, प्रज्वलित होओगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,मध्यम-पुरुष,बहुवचन,इन्धिताध्वे,प्रज्वलित होओगे, प्रज्वलित होओगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,उत्तम-पुरुष,एकवचन,इन्धिताहे,प्रज्वलित होऊँगा, प्रज्वलित होऊँगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,उत्तम-पुरुष,द्विवचन,इन्धितास्वहे,प्रज्वलित होएंगे, प्रज्वलित होएंगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुट्,उत्तम-पुरुष,बहुवचन,इन्धितास्महे,प्रज्वलित होएंगे, प्रज्वलित होएंगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,प्रथम-पुरुष,एकवचन,इन्धिष्यते,प्रज्वलित होगा, प्रज्वलित होगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,प्रथम-पुरुष,द्विवचन,इन्धिष्येते,प्रज्वलित होगें, प्रज्वलित होगीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,प्रथम-पुरुष,बहुवचन,इन्धिष्यन्ते,प्रज्वलित होगें, प्रज्वलित होगीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,मध्यम-पुरुष,एकवचन,इन्धिष्यसे,प्रज्वलित होगा, प्रज्वलित होगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,मध्यम-पुरुष,द्विवचन,इन्धिष्येथे,प्रज्वलित होओगे, प्रज्वलित होओगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,मध्यम-पुरुष,बहुवचन,इन्धिष्यध्वे,प्रज्वलित होओगे, प्रज्वलित होओगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,उत्तम-पुरुष,एकवचन,इन्धिष्ये,प्रज्वलित होऊँगा, प्रज्वलित होऊँगी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,उत्तम-पुरुष,द्विवचन,इन्धिष्यावहे,प्रज्वलित होगें, प्रज्वलित होगीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ऌट्,उत्तम-पुरुष,बहुवचन,इन्धिष्यामहे,प्रज्वलित होगें, प्रज्वलित होगीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,प्रथम-पुरुष,एकवचन,इन्धाम्,प्रज्वलित होवे, प्रज्वलित होवे 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,प्रथम-पुरुष,द्विवचन,इन्धाताम्,प्रज्वलित होवें, प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,प्रथम-पुरुष,बहुवचन,इन्धताम्,प्रज्वलित होवें, प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,मध्यम-पुरुष,एकवचन,इन्त्स्व,प्रज्वलित हो, प्रज्वलित हो 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,मध्यम-पुरुष,द्विवचन,इन्धाथाम्,प्रज्वलित होओ, प्रज्वलित होओ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,मध्यम-पुरुष,बहुवचन,इन्ध्वम्,प्रज्वलित होओ, प्रज्वलित होओ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,उत्तम-पुरुष,एकवचन,इनधै,प्रज्वलित होऊँ, प्रज्वलित होऊँ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,उत्तम-पुरुष,द्विवचन,इन्धावहै,प्रज्वलित होवें, प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लोट्,उत्तम-पुरुष,बहुवचन,इन्धामहै,प्रज्वलित होवें, प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,प्रथम-पुरुष,एकवचन,ऐन्ध,प्रज्वलित हुआ था, प्रज्वलित हुई थी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,प्रथम-पुरुष,द्विवचन,ऐन्धाताम्,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,प्रथम-पुरुष,बहुवचन,ऐन्धत,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,मध्यम-पुरुष,एकवचन,ऐन्धाः,प्रज्वलित हुआ था, प्रज्वलित हुई थी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,मध्यम-पुरुष,द्विवचन,ऐन्धाथाम्,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,मध्यम-पुरुष,बहुवचन,ऐन्ध्वम्,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,उत्तम-पुरुष,एकवचन,ऐन्धि,प्रज्वलित हुआ था, प्रज्वलित हुई थी 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,उत्तम-पुरुष,द्विवचन,ऐन्ध्वहि,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लङ्,उत्तम-पुरुष,बहुवचन,ऐन्ध्महि,प्रज्वलित हुये थे प्रज्वलित हुईं थीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,एकवचन,इन्धीत,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,द्विवचन,इन्धीयाताम्,प्रज्वलित होने चाहिए,प्रज्वलित होनीं चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,प्रथम-पुरुष,बहुवचन,इन्धीरन्,प्रज्वलित होने चाहिए,प्रज्वलित होनीं चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,एकवचन,इन्धीथाः,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,द्विवचन,इन्धीयाथाम्,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,मध्यम-पुरुष,बहुवचन,इन्धीध्वम्,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,एकवचन,इन्धीय,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,द्विवचन,इन्धीवहि,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,विधिलिङ्,उत्तम-पुरुष,बहुवचन,इन्धीमहि,प्रज्वलित होना चाहिए,प्रज्वलित होनी चाहिए 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,इन्धिषीष्ट,प्रज्वलित होवे,प्रज्वलित होवे 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,इन्धिषीयास्ताम्,प्रज्वलित होवें,प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,इन्धिषीरन्,प्रज्वलित होवें,प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,इन्धिषीष्ठाः,प्रज्वलित हो,प्रज्वलित हो 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,इन्धिषीयास्थाम्,प्रज्वलित होओ,प्रज्वलित होओ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,इन्धिषीध्वम्,प्रज्वलित होओ,प्रज्वलित होओ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,इन्धिषीय,प्रज्वलित होऊँ,प्रज्वलित होऊँ 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,इन्धिषीवहि,प्रज्वलित होवें,प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,इन्धिषीमहि,प्रज्वलित होवें,प्रज्वलित होवें 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,प्रथम-पुरुष,एकवचन,ऐन्धिष्ट,प्रज्वलित हुआ , प्रज्वलित हुई 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,प्रथम-पुरुष,द्विवचन,ऐन्धिषाताम्,प्रज्वलित हुये, प्रज्वलित हुईं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,प्रथम-पुरुष,बहुवचन,ऐन्धिषत,प्रज्वलित हुये, प्रज्वलित हुईं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,मध्यम-पुरुष,एकवचन,ऐन्धिष्ठाः,प्रज्वलित हुआ , प्रज्वलित हुई 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,मध्यम-पुरुष,द्विवचन,ऐन्धिषाथाम्,प्रज्वलित हुये, प्रज्वलित हुईं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,मध्यम-पुरुष,बहुवचन,ऐन्धिढ्वम्,प्रज्वलित हुये, प्रज्वलित हुईं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,उत्तम-पुरुष,एकवचन,ऐन्धिषि,प्रज्वलित हुआ , प्रज्वलित हुई 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,उत्तम-पुरुष,द्विवचन,ऐन्धिष्वहि,प्रज्वलित हुये, प्रज्वलित हुईं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,लुङ्,उत्तम-पुरुष,बहुवचन,ऐन्धिष्महि,प्रज्वलित हुये, प्रज्वलित हुईं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,एकवचन,ऐन्धिष्यत,प्रज्वलित होता, प्रज्वलित होती 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,द्विवचन,ऐन्धिष्येताम्,प्रज्वलित होते, प्रज्वलित हो्तीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,प्रथम-पुरुष,बहुवचन,ऐन्धिष्यन्त,प्रज्वलित होते, प्रज्वलित हो्तीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,एकवचन,ऐन्धिष्यथाः,प्रज्वलित होता, प्रज्वलित होती 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,द्विवचन,ऐन्धिष्येथाम्,प्रज्वलित होते, प्रज्वलित हो्तीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,मध्यम-पुरुष,बहुवचन,ऐन्धिष्यध्वम्,प्रज्वलित होते, प्रज्वलित हो्तीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,एकवचन,ऐन्धिष्ये,प्रज्वलित होता, प्रज्वलित होती 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,द्विवचन,ऐन्धिष्यावहि,प्रज्वलित होते, प्रज्वलित हो्तीं 423,ञिइन्धि,दीप्तौ,रुधादिगण,आत्मने,ॡङ्,उत्तम-पुरुष,बहुवचन,ऐन्धिष्यामहि,प्रज्वलित होते, प्रज्वलित हो्तीं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,फलति,फलित होता है,फलित होती है 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,फलतः,फलित होते हैं,फलित होती हैं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,फलन्ति,फलित होते हैं,फलित होती हैं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,फलसि,फलित होते है,फलित होती है,फलित होती हो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,फलथः,फलित होते हो,फलित होती हो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,फलथ,फलित होते हो,फलित होती हो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,फलामि,फलित होता हूँ,फलित होती हूँ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,फलावः,फलित होते हैं,फलित होती हैं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,फलामः,फलित होते हैं,फलित होती हैं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,पफाल,फलित हुआ था, फलित हुई थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,फेलतुः,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,फेवुः,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,फेलिथ,फलित हुआ था, फलित हुई थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,फेलथुः,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,पफाल,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,पफल,फलित हुआ था, फलित हुई थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,फेलिव,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,फेलिम,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,फलिता,फलित होगा, फलित होगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,फलितारौ,फलित होंगे, फलित होंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,फलितारः,फलित होंगे, फलित होंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,फलितासि,फलित होगा, फलित होगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,फलितास्थः,फलित होओगे,फलित होओगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,फलितास्थ,फलित होओगे,फलित होओगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,फलितास्मि,फलित होऊँगा, फलित होऊँगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,फलितास्वः,फलित होएंगे, फलित होएंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,फलितास्मः,फलित होएंगे, फलित होएंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,फलिष्यति,फलित होगा, फलित होगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,फलिष्यतः,फलित होंगे, फलित होंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,फलिष्यन्ति,फलित होंगे, फलित होंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,फलिष्यसि,फलित होगा, फलित होगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,फलिष्यथः,फलित होओगे,फलित होओगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,फलिष्यथ,फलित होओगे,फलित होओगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,फलिष्यामि,फलित होऊँगा, फलित होऊँगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,फलिष्यावः,फलित होंगे, फलित होंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,फलिष्यामः,फलित होंगे, फलित होंगी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,फलतु,फलित होवे,फलित होवे 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,फलताम्,फलित होवें,फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,फलन्तु,फलित होवें,फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,फल,फलित हो,फलित हो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,फलतम्,फलित होओ,फलित होओ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,फलत,फलित होओ,फलित होओ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,फलानि,फलित होऊँ,फलित होऊँ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,फलाव,फलित होवें,फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,फलाम,फलित होवें,फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अफलत्,फलित हुआ था,फलित हुआ थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अफलताम्,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अफलन्,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अफलः,फलित हुआ था,फलित हुआ थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अफलतम्,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अफलत,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अफलम्,फलित हुआ था,फलित हुआ थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अफलाव,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अफलाम,फलित हुए थे, फलित हुईं थी 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,फलेत्,फले,फले 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,फलेताम्,फलें,फलें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,फलेयुः,फलें,फलें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,फलेः,फले/फलो,फले/फलो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,फलेतम्,फलो,फलो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,फलेत,फलो,फलो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,फलेयम्,फलूँ,फलूँ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,फलेव,फलें,फलें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,फलेम,फलें,फलें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,फल्यात्,फलित होवे, फलित होवे 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,फल्यास्ताम्,फलित होवें, फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,फल्यासुः,फलित होवें, फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,फल्याः,फलित हो, फलित हो 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,फल्यास्तम्,फलित होओ, फलित होओ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,फल्यास्त,फलित होओ, फलित होओ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,फल्यासम्,फलित होऊँ, फलित होऊँ 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,फल्यास्व,फलित होवें, फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,फल्यास्म,फलित होवें, फलित होवें 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अफालीत्,फलित हुआ, फलित हुई 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अफालिष्टाम्,फलित हुए, फलित हुईं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अफालिषुः,फलित हुए, फलित हुईं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अफालीः,फलित हुआ, फलित हुई 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अफालिष्टम्,फलित हुए, फलित हुईं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अफालिष्ट,फलित हुए, फलित हुईं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अफालिषम्,फलित हुआ, फलित हुई 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अफालिष्व,फलित हुए, फलित हुईं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अफालिष्म,फलित हुए, फलित हुईं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अफलिष्यत्,फलित होता, फलित होती 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अफलिष्यताम्,फलित होते, फलित हो्तीं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अफलिष्यन्,फलित होते, फलित हो्तीं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अफलिष्यः,फलित होता, फलित होती 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अफलिष्यतम्,फलित होते, फलित हो्तीं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अफलिष्यत,फलित होते, फलित हो्तीं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अफलिष्यम्,फलित होता, फलित होती 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अफलिष्याव,फलित होते, फलित हो्तीं 120,ञिफला,विशरणे,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अफलिष्याम,फलित होते, फलित हो्तीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,बिभेति,भयभीत होता है,भयभीत होती है 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,बिभितः,भयभीत होतें है,भयभीत होतीं है, 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,बिभ्यति,भयभीत होतें है,भयभीत होतीं है, 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,बिभेषि,भयभीत होता है,भयभीत होती है 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,बिभिथः,भयभीत होते हो,भयभीत होती हो 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,बिभिथ,भयभीत होते हो,भयभीत होती हो 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,बिभेमि,भयभीत होता हूँ,भयभीत होती हूँ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,बिभिवः,भयभीत होते हैं, भयभीत होती हैं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,बिभिमः,भयभीत होते हैं, भयभीत होती हैं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,बिभाय,भयभीत हुआ था, भयभीत हुई थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,बिभ्यतुः,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,बिभ्युः,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,बिभयिथ,भयभीत हुआ था, भयभीत हुई थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,बिभ्यथुः,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,बिभ्य,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,बिभाय,भयभीत हुआ था, भयभीत हुई थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,बिभ्यिव,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,बिभ्यिम,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,भेता,भयभीत होगा, भयभीत होगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,भेतारौ,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,भेतारः,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,भेतासि,भयभीत होगा, भयभीत होगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,भेतास्थः,भयभीत होओगे, भयभीत होओगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,भेतास्थ,भयभीत होओगे, भयभीत होओगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,भेतास्मि,भयभीत होऊँगा, भयभीत होऊँगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,भेतास्वः,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,भेतास्मः,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,भेष्यति,भयभीत होगा, भयभीत होगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,भेष्यतः,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,भेष्यन्ति,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,भेष्यसि,भयभीत होगा, भयभीत होगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,भेष्यथः,भयभीत होओगे, भयभीत होओगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,भेष्यथ,भयभीत होओगे, भयभीत होओगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,भेष्यामि,भयभीत होऊँगा, भयभीत होऊँगी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,भेष्यावः,भयभीत होगें, भयभीत होगीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,भेष्यामःभयभीत होगें, भयभीत होगीं, 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,बिभेतु,भयभीत होवे, भयभीत होवे 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,बिभिताम्,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,बिभ्यतु,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,बिभिहि,भयभीत हो, भयभीत हो 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,बिभितम्, भयभीत होओ, भयभीत होओ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,बिभित,भयभीत होओ, भयभीत होओ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,बिभयानि,भयभीत होऊँ, भयभीत होऊँ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,बिभयाव,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,बिभयाम,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अबिभेत्,भयभीत हुआ था, भयभीत हुई थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अबिभीताम्,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अबिभयुः,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अबिभेः,भयभीत हुआ था, भयभीत हुई थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अबिभितम्,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अबिभित,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अबिभयम्,भयभीत हुआ था, भयभीत हुई थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अबिभीव,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अबिभीम,भयभीत हुए थे, भयभीत हुईं थी 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,बिभियात्,भयभीत होवे, भयभीत होवे 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,बिभियाताम्,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,बिभियुः,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,बिभियाः,भयभीत हो, भयभीत हो 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,बिभियातम्,भयभीत होओ, भयभीत होओ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,बिभियात,भयभीत होओ, भयभीत होओ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,बिभियाम्,भयभीत होऊँ, भयभीत होऊँ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,बिभियाव,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,बिभियाम,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,भीयात्,भयभीत होवे, भयभीत होवे 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,भीयास्ताम्,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,भीयासुः,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,भीयाः,भयभीत हो, भयभीत हो 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,भीयास्तम्,भयभीत होओ, भयभीत होओ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,भीयास्त,भयभीत होओ, भयभीत होओ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,भीयासम्,भयभीत होऊँ, भयभीत होऊँ 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,भीयास्व,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,भीयास्म,भयभीत होवें, भयभीत होवें 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अभैषीत्,भयभीत हुआ, भयभीत हुई 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अभैष्टाम्,भयभीत हुए, भयभीत हुईं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अभैषुः,भयभीत हुए, भयभीत हुईं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अभैषीः,भयभीत हुआ, भयभीत हुई 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अभैष्टम्,भयभीत हुआ, भयभीत हुईं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अभैष्ट,भयभीत हुआ, भयभीत हुईं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अभैषम्,भयभीत हुआ, भयभीत हुई 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अभैष्व,भयभीत हुए, भयभीत हुईं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अभैष्म,भयभीत हुए, भयभीत हुईं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अभेष्यत्,भयभीत होता,भयभीत होती 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अभेष्यताम्,भयभीत होते,भयभीत हो्तीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अभेष्यन्,भयभीत होते,भयभीत हो्तीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अभेष्यः,भयभीत होता,भयभीत होती 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अभेष्यतम्,भयभीत होते,भयभीत हो्तीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अभेष्यत,भयभीत होते,भयभीत हो्तीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अभेष्यम्भयभीत होता,भयभीत होती 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अभेष्याव,भयभीत होते,भयभीत हो्तीं 200,ञिभी,भये,जुहोत्यादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अभेष्याम,भयभीत होते,भयभीत हो्तीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,स्वपिति,शयन करता है,शयन करती है 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,स्वपितः,शयन करते हैं, शयन करती हैं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,स्वपन्ति,शयन करते हैं, शयन करती हैं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,स्वपिषि,शयन करता है,शयन करती है 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,स्वपिथः,शयन करते हो, शयन करती हो 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,स्वपिथ,शयन करते हो, शयन करती हो 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,स्वपिमि,शयन करता हूँ,शयन करती हूँ 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,स्वपिवः,शयन करते हैं, शयन करती हैं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,स्वपिमः,शयन करते हैं, शयन करती हैं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,सुष्वाप,शयन करता था,शयन करती थी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,सुषुपतुः,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,सुशुषुः,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,सुष्वपिथ,शयन करता था,शयन करती थी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,सुषुपथुः,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,सुषुप,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,सुष्वाप,शयन करता था,शयन करती थी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,सुषुपिव,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,सुषुपिम,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,स्वप्ता,शयन करेगा, शयन करेगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,स्वप्तारौ,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,स्वप्तारः,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,स्वप्तासि,शयन करेगा, शयन करेगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,स्वपतास्थः,शयन करोगे, शयन करोगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,स्वप्तास्थ,शयन करोगे, शयन करोगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,स्वपतास्मि,शयन करूँगा, शयन करूँगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,स्वपतास्वः,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,स्वतास्मः,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,स्वप्स्यति,शयन करेगा, शयन करेगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,स्वप्स्यतः,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,स्वपस्यन्ति,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,स्वप्स्यसि,शयन करेगा, शयन करेगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,स्वपस्यथः,शयन करोगे, शयन करोगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,स्वप्स्यथ,शयन करोगे, शयन करोगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,स्वप्स्यामि,शयन करूँगा, शयन करूँगी 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,स्वप्स्यावः,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,स्वप्स्यामः,शयन करेगें, शयन करेगीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,स्वपितु,शयन करो, शयन करो 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,स्वपिताम्,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,स्वपन्तु,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,स्वपिहि,शयन करो, शयन करो 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,स्वपितम्,शयन करो, शयन करो 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,स्वपित,शयन करो, शयन करो 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,स्वपानि,शयन करूँ, शयन करूँ 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,स्वपाव,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,स्वपाम,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अस्वपीत्,शयन करता था,शयन करती थी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अस्वपिताम्,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अस्वपन्,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अस्वपीः,शयन करता था,शयन करती थी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अस्वपितम्,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अस्वपित,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अस्वपम्,शयन करता था,शयन करती थी 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अस्वपिव,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अस्वपिम,शयन करते थे, शयन करती थीं 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,स्वप्यात्,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,स्वप्याताम्,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,स्वप्युः,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,स्वप्याः,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,स्वप्यातम्,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,स्वप्यात,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,स्वप्याम्,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,स्वप्याव,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,स्वप्याम,शयन करना चाहिए,शयन करना चाहिए 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,सुप्यात्,शयन करे, शयन करे 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,सुप्यास्ताम्,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,सुप्यासुः,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,सुप्याः,शयन करे, शयन करे 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,सुप्यास्तम्,शयन करो, शयन करो 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,सुप्यास्त,शयन करो, शयन करो 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,सुप्यासम्,शयन करूँ, शयन करूँ 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,सुप्यास्व,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,सुप्यास्म,शयन करें, शयन करें 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अस्वाप्सीत्,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अस्वाप्ताम्,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अस्वाप्सुः,शयन किये,शयन किये 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अस्वाप्सीः,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अस्वाप्तम्,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अस्वाप्त,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अस्वाप्सम्,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अस्वाप्स्व,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अस्वाप्स्म,शयन किया,शयन किया 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अस्वप्स्यत्,शयन करता तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अस्वप्स्यताम्,शयन करते तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अस्वप्स्यन्,शयन करते तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अस्वप्स्यः,शयन करता तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अस्वप्स्यतम्,शयन करता तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अस्वप्स्यत,शयन करते तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अस्वप्स्यम्,शयन करता तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अस्वप्स्याव,शयन करते तो,शयन करती तो 352,ञिष्वप्,शये,अदादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अस्वप्स्याम,शयन करते तो,शयन करती तो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,टङ्कयते,चिह्न,लगाता है,चिह्न लगाती है 445,टकि,बन्धने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,एकवचन,टङ्कयति,चिह्न,लगाता है,चिह्न लगाती है 445,टकि,बन्धने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,टङ्कयतः,चिह्न,लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,द्विवचन,टङ्कयेते,चिह्न,लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,टङ्कयन्ते,चिह्न लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,प्रथम-पुरुष,बहुवचन,टङ्कयन्ति,चिह्न लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,टङ्कयसि,चिह्न लगाते हो,चिह्न लगाती हो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,एकवचन,टङ्कयसे,चिह्न लगाते हो,चिह्न लगाती हो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,टङ्कयेथे,चिह्न लगाते हो,चिह्न लगाती हो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,द्विवचन,टङ्कयथःचिह्न लगाते हो,चिह्न लगाती हो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,टङ्कयथ,चिह्न लगाते हो,चिह्न लगाती हो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,मध्यम-पुरुष,बहुवचन,टङ्कयध्वे,चिह्न लगाते हो,चिह्न लगाती हो 445,टकि,बन्धने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,टङ्कये,चिह्न लगाता हूँ,चिह्न लगाती हूँ 445,टकि,बन्धने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,एकवचन,टङ्कयामि,चिह्न लगाता हूँ,चिह्न लगाती हूँ 445,टकि,बन्धने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,टङ्कयावः,चिह्न लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,द्विवचन,टङ्कयावहे,चिह्न लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,टङ्कयामहे,चिह्न लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लट्,उत्तम-पुरुष,बहुवचन,टङ्कयामः,चिह्न लगाते हैं,चिह्न लगाती हैं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,टङ्कयाञ्चकार,चिह्न लगाता था,चिह्न लगाती थी 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,एकवचन,टङ्कयाञ्चक्रे,चिह्न लगाता था,चिह्न लगाती थी 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,टङ्कयाञ्चक्राते,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,द्विवचन,टङ्कयाञ्चक्रतुः,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,टङ्कयाञ्चचक्रुः,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,प्रथम-पुरुष,बहुवचन,टङ्कयाञ्चक्रिरे,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,टङ्कयाञ्चकृषे,चिह्न लगाता था,चिह्न लगाती थी 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,एकवचन,टङ्कयाञ्चकर्थ,चिह्न लगाता था,चिह्न लगाती थी 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,टङ्कयाञ्चक्रथुः,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,द्विवचन,टङ्कयाञ्चक्राथे,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,टङ्कयाञ्चकृढ्वे,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,मध्यम-पुरुष,बहुवचन,टङ्कयाञ्चक्र,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,टङ्कयाञ्चकार,चिह्न लगाता था,चिह्न लगाती थी 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,एकवचन,टङ्कयाञ्चक्रे,चिह्न लगाता था,चिह्न लगाती थी 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,टङ्कयाञ्चकृवहे,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,द्विवचन,टङ्कयाञ्चकृव,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,टङ्कयाञ्चकृम,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लिट्,उत्तम-पुरुष,बहुवचन,टङ्कयाञ्चकृमहे,चिह्न लगाते थे,चिह्न लगाती थीं 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,टङ्कयिता,चिह्न लगायेगा,चिह्न लगायेगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,एकवचन,टङ्कयिता,चिह्न लगायेगा,चिह्न लगायेगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,टङ्कयितारौ,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,द्विवचन,टङ्कयितारौ,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,टङ्कयितारः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,प्रथम-पुरुष,बहुवचन,टङ्कयितारः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,टङ्कयितासि,चिह्न लगायेगा/चिह्न लगाओगे,चिह्न लागायेगी/चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,एकवचन,टङ्कयितासे,चिह्न लगायेगा/चिह्न लगाओगे,चिह्न लागायेगी/चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,टङ्कयितासाथे,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,द्विवचन,टङ्कयितास्थः,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,टङ्कयितास्थ,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,मध्यम-पुरुष,बहुवचन,टङ्कयिताध्वे,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,टङ्कयिताहे,चिह्न लगाऊँगा,चिह्न लगाऊँगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,एकवचन,टङ्कयितास्मि,चिह्न लगाऊँगा,चिह्न लगाऊँगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,टङ्कयितास्वः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,द्विवचन,टङ्कयितास्वहे,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,टङ्कयितास्महे,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लुट्,उत्तम-पुरुष,बहुवचन,टङ्कयितास्मः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,टङ्कयिष्यति,चिह्न लगायेगा,चिह्न लगायेगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,एकवचन,टङ्कयिष्यते,चिह्न लगायेगा,चिह्न लगायेगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,टङ्कयिष्येते,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,द्विवचन,टङ्कयिष्यतः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,टङ्कयिष्यन्ति,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,प्रथम-पुरुष,बहुवचन,टङ्कयिष्यन्ते,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,टङ्कयिष्यसे,चिह्न लगायेगा/चिह्न लगाओगे,चिह्न लागायेगी/चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,एकवचन,टङ्कयिष्यसि,चिह्न लगायेगा/चिह्न लगाओगे,चिह्न लागायेगी/चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,टङ्कयिष्यथः,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,द्विवचन,टङ्कयिष्येथे,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,टङ्कयिष्यध्वे,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,मध्यम-पुरुष,बहुवचन,टङ्कयिष्यथ,चिह्न लगाओगे,चिह्न लगाओगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,टङ्कयिष्ये,चिह्न लगाऊँगा,चिह्न लगाऊँगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,एकवचन,टङ्कयिष्यामि,चिह्न लगाऊँगा,चिह्न लगाऊँगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,टङ्कयिष्यावः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,द्विवचन,टङ्कयिष्यावहे,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,टङ्कयिष्यामहे,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,ऌट्,उत्तम-पुरुष,बहुवचन,टङ्कयिष्यामः,चिह्न लगायेंगे,चिह्न लगायेंगी 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,टङ्कयताम्,चिह्न लगाये,चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,एकवचन,टङ्कयतु,चिह्न लगाये,चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,टङ्कयताम्,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,द्विवचन,टङ्कयेताम्,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,टङ्कयन्ताम्,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,प्रथम-पुरुष,बहुवचन,टङ्कयन्तु,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,टङ्कय,चिह्न लगाओ /चिह्न लगाये,चिह्न लगाओ/चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,एकवचन,टङ्कयस्व,चिह्न लगाओ /चिह्न लगाये,चिह्न लगाओ/चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,टङ्कयेथाम्,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,द्विवचन,टङ्कयतम्,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,टङ्कयत,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,मध्यम-पुरुष,बहुवचन,टङ्कयध्वम्,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,टङ्कयै,चिह्न लगाऊँ,चिह्न लगाऊँ 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,एकवचन,टङ्कयानि,चिह्न लगाऊँ,चिह्न लगाऊँ 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,टङ्कयाव,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,द्विवचन,टङ्कयावहै,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,टङ्कयामहै,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लोट्,उत्तम-पुरुष,बहुवचन,टङ्कयाम,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अटङ्कयत्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,एकवचन,अटङ्कयत,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अटङ्कयेताम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,द्विवचन,अटङ्कयताम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अटङ्कयन्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,प्रथम-पुरुष,बहुवचन,अटङ्कयन्त,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अटङ्कयथाः,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,एकवचन,अटङ्कयः,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अटङ्कयतम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,द्विवचन,अटङ्कयेथाम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अटङ्कयध्वम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,मध्यम-पुरुष,बहुवचन,अटङ्कयत,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अटङ्कयम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,एकवचन,अटङ्कये,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अटङ्कयावहि,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,द्विवचन,अटङ्कयाव,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अटङ्कयाम,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लङ्,उत्तम-पुरुष,बहुवचन,अटङ्कयामहि,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,टङ्कयेत,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,एकवचन,टङ्कयेत्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,टङ्कयेताम्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,द्विवचन,टङ्कयेयाताम्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,टङ्कयेरन्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,प्रथम-पुरुष,बहुवचन,टङ्कयेयुः,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,टङ्कयेः,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,एकवचन,टङ्कयेथाः,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,टङ्कयेयाथाम्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,द्विवचन,टङ्कयेतम्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,टङ्कयेत,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,मध्यम-पुरुष,बहुवचन,टङ्कयेध्वम्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,टङ्कयेय,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,एकवचन,टङ्कयेयम्,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,टङ्कयेव,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,द्विवचन,टङ्कयेवहि,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,टङ्कयेमहि,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,विधिलिङ्,उत्तम-पुरुष,बहुवचन,टङ्कयेम,चिह्न लगाना चाहिए,चिह्न लगाना 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,टङ्कयिषीष्ट,चिह्न लगाये,चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,टङ्क्यात्,चिह्न लगाये,चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,टङ्क्यास्ताम्,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,टङ्कयिषीयास्ताम्,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,टङ्कयिषीरन्,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,टङ्क्यासुः,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,टङ्क्याः,चिह्न लगाओ /चिह्न लगाये,चिह्न लगाओ/चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,टङ्कयिषीष्ठाः,चिह्न लगाओ /चिह्न लगाये,चिह्न लगाओ/चिह्न लगाये 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,टङ्कयिषीयास्थाम्,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,टङ्क्यास्तम्,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,टङ्क्यास्त,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,टङ्कयिषीध्वम्,चिह्न लगाओ /चिह्न लगायें,चिह्न लगाओ/चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,टङ्कयिषीय,चिह्न लगाऊँ,चिह्न लगाऊँ 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,टङ्क्यासम्,चिह्न लगाऊँ,चिह्न लगाऊँ 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,टङ्क्यास्व,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,टङ्कयिषीवहि,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,टङ्कयिषीमहि,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,टङ्क्यास्म,चिह्न लगायें,चिह्न लगायें 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अटटङ्कत्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,एकवचन,अटटङ्कत,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अटटङ्केताम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,द्विवचन,अटटङ्कताम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अटटङ्कन्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,प्रथम-पुरुष,बहुवचन,अटटङ्कन्त,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अटटङ्कथाः,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,एकवचन,अटटङ्कः,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अटटङ्कतम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,द्विवचन,अटटङ्केथाम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अटटङ्कध्वम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,मध्यम-पुरुष,बहुवचन,अटटङ्कत,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अटटङ्कम्,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,एकवचन,अटटङ्के,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अटटङ्कावहि,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,द्विवचन,अटटङ्काव,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अटटङ्काम,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,लुङ्,उत्तम-पुरुष,बहुवचन,अटटङ्कामहि,चिह्न लगाया,चिह्न लगाया 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अटङ्कयिष्यत,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,एकवचन,अटङ्कयिष्यत्,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अटङ्कयिष्यताम्,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,द्विवचन,अटङ्कयिष्येताम्,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अटङ्कयिष्यन्त,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,प्रथम-पुरुष,बहुवचन,अटङ्कयिष्यन्,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अटङ्कयिष्यः,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,एकवचन,अटङ्कयिष्यथाः,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अटङ्कयिष्येथाम्,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,द्विवचन,अटङ्कयिष्यतम्,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अटङ्कयिष्यत,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,मध्यम-पुरुष,बहुवचन,अटङ्कयिष्यध्वम्,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अटङ्कयिष्ये,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,एकवचन,अटङ्कयिष्यम्,चिह्न लगाता,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अटङ्कयिष्याव,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,द्विवचन,अटङ्कयिष्यावहि,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अटङ्कयिष्यामहि,चिह्न लगाते,चिह्न लगाती 445,टकि,बन्धने,चुरादिगण,उभय,ॡङ्,उत्तम-पुरुष,बहुवचन,अटङ्कयिष्याम,चिह्न लगाते,चिह्न लगाती 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,एकवचन,नन्दति,समृद्ध होता है,समृद्ध होती है 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,द्विवचन,नन्दतः,समृद्ध होते हैं,समृद्ध होती हैं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,प्रथम-पुरुष,बहुवचन,नन्दन्ति,समृद्ध होते हैं,समृद्ध होती हैं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,एकवचन,नन्दसि,समृद्ध होता है,समृद्ध होती है 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,द्विवचन,नन्दथः,समृद्ध होते हो,समृद्ध होती हो 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,मध्यम-पुरुष,बहुवचन,नन्दथ,समृद्ध होते हैं,समृद्ध होती हैं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,एकवचन,नन्दामि,समृद्ध होता हूँ,समृद्ध होती हूँ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,द्विवचन,नन्दावः,समृद्ध होते हैं,समृद्ध होती हैं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लट्,उत्तम-पुरुष,बहुवचन,नन्दामः,समृद्ध होते हैं,समृद्ध होती हैं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,एकवचन,ननन्द,समृद्ध हुआ था,समृद्ध हुई थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,द्विवचन,ननन्दतुः,समृद्ध हुए थे,समृद्ध हुईं थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,प्रथम-पुरुष,बहुवचन,ननन्दुः,समृद्ध हुए थे,समृद्ध हुईं थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,एकवचन,ननन्दिथ,समृद्ध हुआ था,समृद्ध हुई थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,द्विवचन,ननन्दथुः,समृद्ध हुए थे,समृद्ध हुईं थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,मध्यम-पुरुष,बहुवचन,ननन्द,समृद्ध हुए थे,समृद्ध हुईं थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,एकवचन,ननन्द,समृद्ध हुआ था,समृद्ध हुई थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,द्विवचन,ननन्दिव,समृद्ध हुए थे,समृद्ध हुईं थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लिट्,उत्तम-पुरुष,बहुवचन,ननन्दिम,समृद्ध हुए थे,समृद्ध हुईं थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,एकवचन,नन्दिता,समॄद्ध होगा, समृद्ध होगी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,द्विवचन,नन्दितारौ,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,प्रथम-पुरुष,बहुवचन,नन्दितारः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,एकवचन,नन्दितासि,समॄद्ध होगा, समृद्ध होगी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,द्विवचन,नन्दितास्थः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,मध्यम-पुरुष,बहुवचन,नन्दितास्थ,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,एकवचन,नन्दितास्मि,समॄद्ध होऊँगा,समृद्ध होऊँगी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,द्विवचन,नन्दितास्वः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुट्,उत्तम-पुरुष,बहुवचन,नन्दितास्मः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,एकवचन,नन्दिष्यति,समॄद्ध होगा, समृद्ध होगी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,द्विवचन,नन्दिष्यतः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,प्रथम-पुरुष,बहुवचन,नन्दिष्यन्ति,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,एकवचन,नन्दिष्यसि,समॄद्ध होगा, समृद्ध होगी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,द्विवचन,नन्दिष्यथः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,मध्यम-पुरुष,बहुवचन,नन्दिष्यथ,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,एकवचन,नन्दिष्यामि,समॄद्ध होऊँगा,समृद्ध होऊँगी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,द्विवचन,नन्दिष्यावः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ऌट्,उत्तम-पुरुष,बहुवचन,नन्दिष्यामः,समृद्ध होगें,समृद्ध होगीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,एकवचन,नन्दतु,समृद्ध होवे, समृद्ध होवे 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,द्विवचन,नन्दताम्, समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,प्रथम-पुरुष,बहुवचन,नन्दन्तु,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,एकवचन,नन्द,समृद्ध हो, समृद्ध हो 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,द्विवचन,नन्दतम्,समृद्ध, होओ,समृद्ध होओ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,मध्यम-पुरुष,बहुवचन,नन्दत,समृद्ध ,होओ,समृद्ध होओ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,एकवचन,नन्दानि,समृद्ध, होऊँ,समृद्ध होऊँ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,द्विवचन,नन्दाव,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लोट्,उत्तम-पुरुष,बहुवचन,नन्दाम,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,एकवचन,अनन्दत्,समृद्ध हुआ था, समृद्ध हुई थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,द्विवचन,अनन्दताम्,समृद्ध हुये थे, समृद्ध हुयीं थीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,प्रथम-पुरुष,बहुवचन,अनन्थन्,समृद्ध हुये थे, समृद्ध हुयीं थीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,एकवचन,अनन्दः,समृद्ध हुआ था, समृद्ध हुई थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,द्विवचन,अनन्दतम्,समृद्ध हुये थे, समृद्ध हुयीं थीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,मध्यम-पुरुष,बहुवचन,अनन्दत,समृद्ध हुये थे, समृद्ध हुयीं थीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,एकवचन,अनन्दम्,समृद्ध हुआ था, समृद्ध हुई थी 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,द्विवचन,अनन्दाव,समृद्ध हुये थे, समृद्ध हुयीं थीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लङ्,उत्तम-पुरुष,बहुवचन,अनन्दाम,समृद्ध हुये थे, समृद्ध हुयीं थीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,एकवचन,नन्देत्,समृद्ध होवे, समृद्ध होवे 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,द्विवचन,नन्देताम्,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,प्रथम-पुरुष,बहुवचन,नन्देयुः,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,एकवचन,नन्देः,समृद्ध हो, समृद्ध हो 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,द्विवचन,नन्देतम्,समृद्ध होओ,समृद्ध होओ, 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,मध्यम-पुरुष,बहुवचन,नन्देत,समृद्ध होओ,समृद्ध होओ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,एकवचन,नन्देयम्,समृद्ध होऊँ,समृद्ध होऊँ, 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,द्विवचन,नन्देव,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,विधिलिङ्,उत्तम-पुरुष,बहुवचन,नन्देम,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,एकवचन,नन्द्यात्,समृद्ध होवे, समृद्ध होवे 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,द्विवचन,नन्द्यास्ताम्,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,प्रथम-पुरुष,बहुवचन,नन्द्यासुः,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,एकवचन,नन्द्याः,समृद्ध हो, समृद्ध हो 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,द्विवचन,नन्द्यास्तम्,समृद्ध होओ,समृद्ध होओ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,मध्यम-पुरुष,बहुवचन,नन्दयास्त,समृद्ध होओ,समृद्ध होओ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,एकवचन,नन्दयासम्,समृद्ध होओ,समृद्ध होओ 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,द्विवचन,नन्दयास्व,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,आशीर्लिङ्,उत्तम-पुरुष,बहुवचन,नन्दयास्म,समृद्ध होवें, समृद्ध होवें 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,एकवचन,अनन्दीत्,समृद्ध हुआ,समृद्ध हुई 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,द्विवचन,अनन्दिष्टाम्,समृद्ध हुये, समृद्ध हुईं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,प्रथम-पुरुष,बहुवचन,अनन्दिषुः,समृद्ध हुये, समृद्ध हुईं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,एकवचन,अनन्दीः,समृद्ध हुआ,समृद्ध हुई 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,द्विवचन,अनन्दिष्टम्,समृद्ध हुये, समृद्ध हुईं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,मध्यम-पुरुष,बहुवचन,अनन्दिष्ट,समृद्ध हुये, समृद्ध हुईं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,एकवचन,अनन्दिषम्,समृद्ध हुआ,समृद्ध हुई 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,द्विवचन,अनन्दिष्व,समृद्ध हुये, समृद्ध हुईं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,लुङ्,उत्तम-पुरुष,बहुवचन,अनन्दिष्म,समृद्ध हुये, समृद्ध हुईं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,एकवचन,अनन्दिष्यत्,समृद्ध होता,समृद्ध होती 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,द्विवचन,अनन्दिष्यताम्,समृद्ध होते, समृद्ध होतीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,प्रथम-पुरुष,बहुवचन,अनन्दिष्यन्,समृद्ध होते, समृद्ध होतीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,एकवचन,अनन्दिष्यः,समृद्ध होता,समृद्ध होती 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,द्विवचन,अनन्दिष्यतम्,समृद्ध होते, समृद्ध होतीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,मध्यम-पुरुष,बहुवचन,अनर्दिष्यत,समृद्ध होते, समृद्ध होतीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,एकवचन,अनन्दिष्यम्,समृद्ध होता,समृद्ध होती 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,द्विवचन,अनन्दिष्याव,समृद्ध होते, समृद्ध होतीं 37,टुनदि,समृद्धौ,भ्वादिगण,परस्मै,ॡङ्,उत्तम-पुरुष,बहुवचन,अनन्दिष्याम,समृद्ध होते, समृद्ध होतीं