dhatuid dhatu gana meaning pada setAnit karmak 77 अज भ्वादिगण गतिक्षेपणयोः परस्मै सेट् व्यादेशे अनिट् गतावकर्मक क्षेपणे सकर्मकः 137 अव भ्वादिगण रक्षणगतिकान्तिप्रीतयादि परस्मै सेट् सकर्मक 211 अञ्जू रुधादिगण व्यक्तिम्रक्षणकान्तिगतिषु परस्मै वेट् सकर्मक 349 अधि-इङ् अदादिगण अध्ययने । नित्यमधिपूर्वः आत्मने अनिट् सकर्मक 119 अल भ्वादिगण भूषणपर्याप्तिवारणेषु परस्मै सेट् सकर्मक 390 अशू स्वादिगण व्याप्तौ संघाते च आत्मने सेट् सकर्मक 144 ईष भ्वादिगण गतिहिंसादर्शनेषु आत्मने सेट् सकर्मक 17 उर्द् भ्वादिगण माने क्रीडायाञ्च आत्मने सेट् अकर्मक 60 ऋज भ्वादिगण गतिस्थानार्जनोपार्जनेषु आत्मने सेट् सकर्मक 65 कुञ्च भ्वादिगण कौटिल्याल्पीभावयोः परस्मै सेट् सकर्मक 39 क्रदि भ्वादिगण आह्वाने रोदने च परस्मै सेट् आह्वाने सकर्मक रोदने त्वकर्मकः 294 क्रुश भ्वादिगण आह्वाने रोदने च परस्मै अनिट् आह्वाने सकर्मक रोदने त्वकर्मकः 116 कल भ्वादिगण शब्दसंख्यानयोः आत्मने सेट् शब्देऽकर्मकः संख्याने सकर्मकः 13 क्लदि भ्वादिगण वैक्लव्ये वैकल्ये इत्येके आत्मने सेट् अकर्मक 291 कित भ्वादिगण निवासे रोगापनयने च परस्मै सेट् सकर्मक 4 गाधृ भ्वादिगण प्रतिष्ठालिप्सयोर्ग्रन्थे च आत्मने सेट् सकर्मक 46 चक भ्वादिगण तृप्तौ प्रतिघाते च आत्मने सेट् अकर्मक 129 चर भ्वादिगण गतौ भक्षणेऽपि परस्मै सेट् सकर्मक गतावकर्मक 306 जप भ्वादिगण व्यक्तायां वाचि मानसे च परस्मै सेट् सकर्मक 307 जल्प भ्वादिगण व्यक्तायां वाचि परस्मै सेट् सकर्मक 379 डीङ् दिवादिगण विहायसा गतौ आत्मने सेट् अकर्मक 310 तृ भ्वादिगण प्लवनतरणयोः परस्मै सेट् सकर्मक 114 तायृ भ्वादिगण संतापपालनयोः आत्मने सेट् सकर्मक 141 दक्ष भ्वादिगण वृद्धौ शीघ्रार्थे च आत्मने सेट् अकर्मक 110 दय भ्वादिगण दानगतिरक्षणहिंसादानेषु आत्मने सेट् सकर्मक 372 दिवु दिवादिगण क्रीडाविजिगीषाव्यवहारादि परस्मै सेट् सकर्मक/अकर्मक 142 दीक्ष भ्वादिगण मौण्डेज्योपनयननियमव्रतादेशेषु आत्मने सेट् अकर्मक 364 डुधाञ् जुहोत्यादिगण धारणपोषणयोः दानेऽपि इत्येके उभय अनिट् सकर्मक 138 धावु भ्वादिगण गतिशुद्ध्योः उभय सेट् सकर्मक गतावकर्मक 318 णम भ्वादिगण प्रह्वत्वे शब्दे च परस्मै अनिट् अकर्मक 175 नाथृ भ्वादिगण याञ्चोपतापैश्वर्याशीष्षु आत्मने सेट् सकर्मक 99 पठ भ्वादिगण व्यक्तायां वाचि परस्मै सेट् सकर्मक 317 पण भ्वादिगण व्यवहारे स्तुतौ च आत्मने सेट् सकर्मक 426 प्रीञ् क्र्यादिगण तर्पणे कान्तौ च उभय अनिट् सकर्मक 190 ब्रूञ् अदादिगण व्यक्तायां वाचि उभय अनिट् द्विकर्मक 362 डुभृञ् जुहोत्यादिगण धारणपोषणयोः उभय अनिट् सकर्मक 418 भुज रुधादिगण पालनाभ्यवहारयोः उभय अनिट् अकर्मक 10 भदि भ्वादिगण कल्याणे सुखे च आत्मने सेट् अकर्मक 253 भुव चुरादिगण अवकल्कने चिन्तने च उभय सेट् सकर्मक 145 भाष भ्वादिगण व्यक्तायां वाचि आत्मने सेट् सकर्मक 140 भिक्ष भ्वादिगण भिक्षायामलाभे लाभे च आत्मने सेट् सकर्मक 251 मुच चुरादिगण प्रमोचने मोदने च उभय सेट् सकर्मक 281 मृजू चुरादिगण शौचालङ्कारयोः उभय सेट् सकर्मक 273 मडि चुरादिगण भूषायां हर्षे च उभय सेट् सकर्मक 11 मदि भ्वादिगण स्तुतिमोदमदस्वप्नकान्तिगतिषु आत्मने सेट् स्तुतिगत्योः सकर्मकः अन्यत्र अकर्मकः 71 मूर्छा भ्वादिगण मोहसमुछ्राययोः परस्मै सेट् अकर्मक 365 माङ् जुहोत्यादिगण माने आत्मने अनिट् सकर्मक/अकर्मक 176 यज भ्वादिगण देवपूजासङ्गतिकरणदानेषु उभय अनिट् सकर्मक 159 रुच भ्वादिगण दीप्तावभिप्रीतौ च आत्मने सेट् अकर्मक 268 लक्ष चुरादिगण दर्शनाङ्कनयोः उभय सेट् सकर्मक 178 वद भ्वादिगण व्यक्तायां वाचि परस्मै सेट् सकर्मक 9 वदि भ्वादिगण अभिवादनस्तुत्योः आत्मने सेट् सकर्मक 334 व्यथ भ्वादिगण भयसञ्चालनयोः आत्मने सेट् अकर्मक 275 व्रज चुरादिगण मार्गसंस्कारगत्योः उभय सेट् सकर्मक 267 वर्ण चुरादिगण वर्णक्रियाविस्तारगुणवचनेषु उभय सेट् सकर्मक 115 वल भ्वादिगण संवरणे सञ्चरणे च आत्मने सेट् सकर्मक 333 वृषु भ्वादिगण सेचनहिंसाक्लेशनेषु परस्मै सेट् सकर्मक 252 वस चुरादिगण स्नेहमोहच्छेदापहरणेषु उभय सेट् सकर्मक 230 विद चुरादिगण चेतनाख्याननिवासेषु आत्मने सेट् सकर्मक 244 शब्द चुरादिगण उपसर्गादाविष्कारे च उभय सेट् सकर्मक 122 शूल भ्वादिगण रुजायां संघोषे च परस्मै सेट् अकर्मक 43 श्लोकृ भ्वादिगण संघाते । संघातो ग्रन्थः आत्मने सेट् अकर्मक/सकर्मक 393 षुञ् स्वादिगण अभिषवे उभय अनिट् अकर्मक/सकर्मक 8 स्कुदि भ्वादिगण आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च आत्मने सेट् आद्ये अकर्मकः द्वितीये सकर्मकः 409 षदॢ तुदादिगण विशरणगत्यावसादनेषु परस्मै अनिट् सकर्मक 337 षदॢ भ्वादिगण विशरणगत्यावसादनेषु परस्मै अनिट् सकर्मक 344 स्वृ भ्वादिगण शब्दोपतापयोः परस्मै अनिट् अकर्मक 21 ह्लादी भ्वादिगण अव्यक्ते शब्दे सुखे च आत्मने सेट् अकर्मक