"कल्किपुराणान्वेषण-पृष्ठ (Kalki Purana Search Engine)



Author : सुमन (Suman)
Center/School : Sanskrit Center, JNU
Course : Computer Applications for Sanskrit, Special Center for Sanskrit Studies,J.N.U.
Semester/Year : Winter13
Under the supervision of : Dr. Girish Nath Jha (डॉ. गिरीशनाथ झा)

Enter the search (utf-8) use ITRANS for direct typing or the Devanagari keyboard

search other resources

Results for ' संस्कृत '


Shloka Reference
को वेदः का च सावित्री केन सूत्रेण संस्कृताः।ब्रह्मणा विदिता लोके तत् तत्त्वं वद तात माम्॥१.२.३७
दश-यज्ञैः संस्कृता ये ब्राह्मणा ब्रह्म-वादिनः।तत्र वेदाश् च लोकानां त्रयाणाम् इह पोषकाः॥१.२.३९
ब्राह्मण्यां ब्राह्मणाज् जातो गर्भाधानादि-संस्कृतः।सन्ध्यात्रयेण सावित्री-पूज-जप-परायणः॥१.२.४३