"हलायुध कोश"



Author : Baldev Ram Khandoliyan, Rajneesh Kr Pandey, Anita Meena, Priyanka Pandey, Bind Kuma
Center/School : विशिष्टसंस्कृताध्ययनकेन्द्र, ज०ने०वि०
Course : Structure and History of Sanskrit Language, विशिष्टसंस्कृताध्ययनकेन्द्र, ज०ने०वि०
Semester/Year : Winter09
Under the supervision of : Dr. गिरीश नाथ झा

Enter the search (utf-8) use ITRANS for direct typing or the Devanagari keyboard

search other resources

Results for ' संस्कृत '


Base Word Category Etymology Synonyms In Halayudhkosh
पायसःपुं०पयसा संस्कृतपरमान्नम्, 320
प्रोक्षितम्त्रि०-निहतं, सिक्तं, यज्ञार्थं मन्त्रैः संस्कृतमांसादि417
उपसम्पन्नःत्रि०_____पर्याप्तः, मृतः, यज्ञार्थहतपशुः, प्रमीतः, प्रोक्षितः, पाकेन रूपरसादिसम्पन्नव्यञनादिः, प्रणीत, संस्कृतः, प्राप्तः ।326
क्षेरेयीस्त्री०क्षीरे संस्कृतं यदन्नम्परमात्रं,क्षीरसम्बन्धिनी320
अक्षःपुं०अक्ष्णोति अक्षति अक्ष्यते वा अनेन अत्र वापाशक्रीड़ा, व्यवहारः/शकटः/अक्षंक्ली, इन्द्रियम्/कलिद्रुमः, बिभीतकवृक्षः/व्यवहारः, चक्षुः/ज्ञातार्थः, रुद्राक्षः, इन्द्राक्षः, सर्पः, चक्रं, चक्रधारणदारुभेदः, आत्मा, रावणपुत्रः, जातान्धः, गरुडः, शिवः, संस्कृतपलभा388
उख्यम्त्रि०उखायां संस्कृतम्स्थालीपक्वमांसादि, पैठरम्, अग्निः ।323
दाधिकम्त्रि०द्ध्नि दध्ना वा संस्कृतम्दधिसंस्कृतवस्तु,औषधविशेषः322