"भागवत् पुराण-अन्वेषण-पृष्ठ"



Author : सोनमती पटेल (Sonmati Patel)
Center/School : Sanskrit Center, JNU
Course : Computer Applications for Sanskrit, Special Center for Sanskrit Studies,J.N.U.
Semester/Year : Winter13
Under the supervision of : Dr. Girish Nath Jha (डॉ. गिरीशनाथ झा)

Enter the search (utf-8) use ITRANS for direct typing or the Devanagari keyboard

search other resources

Results for ' संस्कृत '


text reference
मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः१०२००१६१
कृष्णसारोऽप्यसौवीर कीकटासंस्कृतेरिणम्११२१००८३
सुतं मया संस्कृतं ते मन्यते देवकीसुतम्१००८००७३
निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः७१५०५२१
कर्मयोगं वदत नः पुरुषो येन संस्कृत११०३०४११
उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम्३२१०४७२
अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते१०४०००७१
पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम्१०४५०२६३
संस्कृताः क्रियाहीना रजसा तमसावृताः१२०१०४०१