"अग्निपुराण-अन्वेषण-पृष्ठ"



Author : अर्चना (Archana )
Center/School : Sanskrit Center, JNU
Course : Computer Applications for Sanskrit, Special Center for Sanskrit Studies,J.N.U.
Semester/Year : Winter13
Under the supervision of : Dr. Girish Nath Jha (डॉ. गिरीशनाथ झा)

Enter the search (utf-8) use ITRANS for direct typing or the Devanagari keyboard

search other resources

Results for ' संस्कृत '


SHLOKA ADHYAYA SHLOKA INDEX
लिङ्गं सङ्क्रामयेत् पश्चादात्मस्थं पूर्वसंस्कृतम् 4 ।विभक्तेन्द्रियसंस्थानं क्रमाद् वृद्धं विचिन्तयेत् ॥अथ चतुर्विंशो ऽध्यायः48
स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः । संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः ॥अथ चतुर्दशो ऽध्यायः । 25
भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः । आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः ॥अथ दशमो ऽध्यायः । 26
संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः । स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः ॥अथ पञ्चदशो ऽध्यायः 7
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे । वशिष्ठाद्यैर्ज्जनैरुक्तो राज्यं कुर्विति सो ऽब्रवीत् ॥अथ षष्ठो ऽध्यायः । 45
विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम् । आराध्य स्थिण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत् 4 ॥अथ चतुर्विंशो ऽध्यायः37
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च । सम्प्लवोत्पवनाभ्यान्तु कुर्य्यादाज्यस्य संस्कृतिं ॥अथ चतुर्विंशो ऽध्यायः26
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम् । मृतो ऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः ॥ शापमुक्तो ऽब्रवीद्रामं सअथ सप्तमो ऽध्यायः । 22