#;ऽ= +अ:(पूर्वरूपसन्धि, एङःपदान्तादति);ाय=ै+ :(अयादिसन्धि एचोऽयवायावः);ाय=ै+अ:(अयादिसन्धि एचोऽयवायावः);य् ए=े+ए:(अयादिसन्धि एचोऽयवायावः);वे=ु+ए:(अयादिसन्धि एचोऽयवायावः);य=े+ :(अयादिसन्धि एचोऽयवायावः);य=े+अ:(अयादिसन्धि एचोऽयवायावः);यु=ी+उ:(यण् सन्धि इको यणचि);य=ी+अ:(यण् सन्धि इको यणचि);यु=ि+उ:(यण् सन्धि इको यणचि);य=ि+अ:(यण् सन्धि इको यणचि);य= + :(लोपः शाकल्यस्य);ाव=ौ+ :(अयादिसन्धि एचोऽयवायावः);ाव=ौ+अ:(अयादिसन्धि एचोऽयवायावः);व=ो+ :(अयादिसन्धि एचोऽयवायावः);व=ो+अ:(अयादिसन्धि एचोऽयवायावः);व=ू+ :(यण् सन्धि इको यणचि);व=ू+अ:(यण् सन्धि इको यणचि);व=ु+ :(यण् सन्धि इको यणचि);व=ु+अ:(यण् सन्धि इको यणचि);व= + :(लोपः शाकल्यस्य);व्=ो+ :(वान्तो यि प्रत्यये/अध्व परिमाणे च);व्=ौ+ :(वान्तो यि प्रत्यये);े= +ई:(गुणसन्धि आद् गुणः);े=‌ा+इ:(गुणसन्धि आद् गुणः);े=ा+ई:(गुणसन्धि आद् गुणः);े= +इ:(गुणसन्धि आद् गुणः);े= +ए:(पररूपसन्धि एङि पररूपम्/ओमाङोश्च);े=ा+ए:(पररूपसन्धि एङि पररूपम्/ओमाङोश्च);ो= +ऊ:(गुणसन्धि आद् गुणः);ो= +उ:(गुणसन्धि आद् गुणः);ो=ा+ऊ:(गुणसन्धि आद् गुणः);ो=ा+उ:(गुणसन्धि आद् गुणः);ो= +ओ:(पररूपसन्धि एङि पररूपम्/ओमाङोश्च);ो=ा+ओ:(पररूपसन्धि एङि पररूपम्/ओमाङोश्च);ल=ळृ+ :(यण् सन्धि इको यणचि);ल=ळृ+अ:(यण् सन्धि इको यणचि);ल्= +ळृ:(गुणसन्धि आद् गुणः);ल्=ा+ळृ:(गुणसन्धि आद् गुणः);ार्= +ऋ:(वृद्धिसन्धि उपसर्गादृति धातौ/वा सुप्यापिशलेः);ार्=ा+ऋ:(वृद्धिसन्धि उपसर्गादृति धातौ/वा सुप्यापिशलेः);र्= +ऋ:(गुणसन्धि आद् गुणः);र्= +ॠ:(गुणसन्धि आद् गुणः);र्=ा+ऋ:(गुणसन्धि आद् गुणः);र्=ा+ॠ:(गुणसन्धि आद् गुणः);र=ृ+ :(यण् सन्धि इको यणचि);र=ृ+अ:(यण् सन्धि इको यणचि);र=ॄ+ :(यण् सन्धि इको यणचि);र=ॄ+अ:(यण् सन्धि इको यणचि);ै= +ऐ:(वृद्धिसन्धि वृद्धिरेचि);ै=ा+ऐ:(वृद्धिसन्धि वृद्धिरेचि);ै= +ए:(वृद्धिसन्धि वृद्धिरेचि);ै=ा+ए:(वृद्धिसन्धि वृद्धिरेचि);ौ= +औ:(वृद्धिसन्धि वृद्धिरेचि);ौ= +ओ:(वृद्धिसन्धि वृद्धिरेचि);ौ=ा+औ:(वृद्धिसन्धि वृद्धिरेचि);ौ=ा+ओ:(वृद्धिसन्धि वृद्धिरेचि);ी=ी+ई:(दीर्घसन्धि अकः सवर्णे दीर्घः);ी=ी+इ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ी=ि+ई:(दीर्घसन्धि अकः सवर्णे दीर्घः);ी=ि+इ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ू=ू+ऊ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ू=ू+उ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ू=ु+उ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ू=ु+ऊ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ॄ=ृ+ऋ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ॄ=ॄ+ॠ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ॄ=ृ+ॠ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ॄ=ॄ+ऋ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ॄ=्ळृ+ऋ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ा=ा+आ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ा=ा+अ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ा= +आ:(दीर्घसन्धि अकः सवर्णे दीर्घः);ा= +अ:(दीर्घसन्धि अकः सवर्णे दीर्घः);्र्रृ=ृ+ऋ:(वा.ऋति सवर्णे ऋ र्रृ वा);्ल्ळृ=ृ+ळृ:(वा. ळृति सवर्णे ळृ वा);ये=ि+ए:(यण संधि इकः यणचि);