a=a;अवतारः=अवतार+सु, प्रथमा एकवचन;जलमुक्=जलमुच्+सु, प्रथमा एकवचन;जलमुचा=जलमुच्+टा, तृतीया एकवचन;धावन्=धावत्+सु प्रथमा एकवचन;स्=स्+स्;धीः=धी+सु, प्रथमा, एकवचन;ह्रीः=ह्री+सु, प्रथमा, एकवचन;श्रीः=श्री+सु, प्रथमा, एकवचन;भीः=भी+सु, प्रथमा, एकवचन;वृश्विकभीः=वृश्विकभी+सु, प्रथमा, एकवचन;भूः=भू+सु, प्रथमा, एकवचन;सूः=सू+सु, प्रथमा, एकवचन;जूः=जू+सु, प्रथमा, एकवचन;भ्रूः=भ्रू+सु, प्रथमा, एकवचन;सुभ्रूः=सुभ्रू+सु, प्रथमा, एकवचन;भूनाम्=भू+आम्, षष्ठी, बहुवचन;स=तद् सु प्रथमा एकवचन;मम=अस्मद् ङस् षष्ठी एकवचन;विषये=विषय+ङि सप्तमी एकवचन;सा=तद्+सु , प्रथमा एकवचन;ना=नृ+सु , प्रथमा एकवचन;नरः=नर+सु , प्रथमा एकवचन/नृ+जस् प्रथमा बहुवचन;नरौ=नर+औ/औट् प्रथमा, द्वितीया द्विवचन/नृ+औ/औट् प्रथमा, द्वितीया द्विवचन;माम्=अस्मद्+अम द्वितीया एकवचन;मां=अस्मद्+अम द्वितीया एकवचन;स=तद्+सु , प्रथमा एकवचन;तद्=तद्+सु , प्रथमा एकवचन;किम्=किम्+सु ,/अम प्रथमा, द्वितीया एकवचन;किं=किम्+सु ,/अम प्रथमा, द्वितीया एकवचन;नृन्=नृ+जस् बहुवचन;यम्=यद्+अम् द्वितीया एकवचन;यं=यद्+अम् द्वितीया एकवचन;सः=तद्+सु , प्रथमा एकवचन;एतं=एतत+सु , अम्, प्रथमा द्वितीया एकवचन;नरम्=नर+अम्, प्रथमा द्वितीया एकवचन/नृ+अम्, प्रथमा द्वितीया एकवचन;नरं=नर+अम्, प्रथमा द्वितीया एकवचन, नृ+अम्, प्रथमा द्वितीया एकवचन;तस्मात्=तद्+ङसि पञ्चमी एकवचन;प्रशामः=प्रशाम्+जस्/शस्/ङसि/ङस् प्रथमा/द्वितीया बहुवचन, पञ्चमी/षष्ठी एकवचन;यस्मिन्=यद्+ङि सप्तमी एकवचन;एका=एक + सु प्रथमा एकवचन;तस्मिन्=तद्+ङि सप्तमी एकवचन;प्रशामम्=प्रशाम्+अम् द्वितीया एकवचन;प्रशामं=प्रशाम्+अम् द्वितीया एकवचन;ताम्=तद्+अम् द्वितीया एकवचन;तां=तद्+अम् द्वितीया एकवचन;प्रशामौ=प्रशाम्+औ/औट् प्रथमा/द्वितीया द्विवचन;प्रशामा=प्रशाम्+टा तृतीया एकवचन;प्रशामे=प्रशाम्+ङे चतुर्थी एकवचन;प्रशामाम्=प्रशाम्+आम्,, षष्ठी बहुवचन;प्रदामः=प्रदाम्+जस्/शस्/ङसि/ङस् प्रथमा/द्वितीया बहुवचन, पञ्चमी/षष्ठी एकवचन;प्रदामम्=प्रदाम्+अम् द्वितीया एकवचन;प्रदामं=प्रदाम्+अम् द्वितीया एकवचन;प्रदामौ=प्रदाम्+औ/औट् प्रथमा/द्वितीया द्विवचन;प्रतामः=प्रताम्+जस्/शस्/ङसि/ङस् प्रथमा/द्वितीया बहुवचन, पञ्चमी/षष्ठी एकवचन;प्रतामम्=प्रताम्+अम् द्वितीया एकवचन;प्रतामं=प्रताम्+अम् द्वितीया एकवचन;प्रतामौ=प्रताम्+औ/औट् प्रथमा/द्वितीया द्विवचन;प्रकामः=प्रकाम्+जस्/शस्/ङसि/ङस् प्रथमा/द्वितीया बहुवचन, पञ्चमी/षष्ठी एकवचन;प्रकामम्=प्रकाम्+अम् द्वितीया एकवचन;प्रकामं=प्रकाम्+अम् द्वितीया एकवचन;प्रकामौ=प्रकाम्+औ/औट् प्रथमा/द्वितीया द्विवचन;सर्वः=सर्व+सु, प्रथमा एकवचन;सर्वौ=सर्व+औ, प्रथमा द्वितीया द्विवचन;सर्वे=सर्वा+जस् प्रथमा द्वितीया द्विवचन (स्त्री.) ,सर्व+जस् प्रथमा बहुवचन (पु.), सर्व+जस् प्रथमा द्वितीया द्विवचन (नपु.);सर्वम्=सर्व+सु , प्रथमा द्वितीया एकवचन (नपु.), अम द्वितीया एकवचन (पु.);सर्वं=सर्व+सु , प्रथमा द्वितीया एकवचन (नपु.), अम द्वितीया एकवचन (पु.);सर्वान्=सर्व+शस द्वितीया बहुवचन;सर्वेण=सर्व+टा तृतीया एकवचन;न्रे=नृ+टा तृतीया एकवचन;सर्वाभ्याम्=सर्व+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (पु.) ,सर्वा+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (स्त्री.);सर्वाभ्यां=सर्व, सर्वा+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;सर्वैः=सर्व+भिस तृतीया बहुवचन;सर्वस्मै=सर्व+ङे चतुर्थी एकवचन;न्रे=नृ+ङे चतुर्थी एकवचन;सर्वेभ्यः=सर्व+भ्यस चतुर्थी पञ्चमी बहुवचन;सर्वस्मात्=सर्व+ङसि पञ्चमी एकवचन;नुः=नृ+ङसि/ङस् पञ्चमी षष्ठी एकवचन;सर्वस्माद्=सर्व+ङसि पञ्चमी एकवचन;सर्वस्य=सर्व+ङस षष्ठी एकवचन;सर्वयोः=सर्व, सर्वा+ओस षष्ठी, सप्तमी द्विवचन;सर्वेषाम्=सर्व+आम षष्ठी एकवचन;सर्वेषां=सर्व+आम षष्ठी एकवचन;सर्वस्मिन्=सर्व+ङि सप्तमी एकवचन;सर्वेषु=सर्व+सु ,प सप्तमी बहुवचन;सर्वा=सर्वा+सु , प्रथमा एकवचन;सर्वाः=सर्वा+जस्, शस् प्रथमा, द्वितीया बहुवचन;सर्वाम्=सर्वा+अम द्वितीया एकवचन;सर्वां=सर्वा+अम द्वितीया एकवचन;सर्वया=सर्वा+टा तृतीया एकवचन;सर्वाभिः=सर्वा+भिस तृतीया बहुवचन;सर्वस्यै=सर्वा+ङे चतुर्थी एकवचन;सर्वाभ्यः=सर्वा+भ्यस चतुर्थी पञ्चमी बहुवचन;सर्वस्याः=सर्वा+ङसि ङस पञ्चमी षष्ठी एकवचन;सर्वासाम्=सर्वा+आम षष्ठी एकवचन;सर्वासां=सर्वा+आम षष्ठी एकवचन;सर्वस्याम्=सर्वा+ङि सप्तमी एकवचन;सर्वस्यां=सर्वा+ङि सप्तमी एकवचन;सर्वासु=सर्वा+सु ,प सप्तमी बहुवचन;कतरः=कतर+सु , प्रथमा एकवचन;कतरौ=कतर+औ, प्रथमा द्वितीया द्विवचन;कतरे=कतरा+जस् प्रथमा द्वितीया द्विवचन (स्त्री.) ,कतर+जस् प्रथमा बहुवचन (पु.), कतर+जस् प्रथमा द्वितीया द्विवचन (नपु.);कतरम्=कतर+सु , प्रथमा द्वितीया एकवचन (नपु.), अम द्वितीया एकवचन (पु.);कतरं=कतर+सु , प्रथमा द्वितीया एकवचन (नपु.), अम द्वितीया एकवचन (पु.);कतरान्=कतर+शस द्वितीया बहुवचन;कतरेण=कतर+टा तृतीया एकवचन;कतराभ्याम्=कतर+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (पु.) ,कतरा+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (स्त्री.);प्रसिद्धा=प्रसिद्धा+सु , प्रथमा एकवचन;प्रियः=प्रिय+सु , प्रथमा एकवचन; समृद्धपरिवारे=समृद्धपरिवार+ङि सप्तमी एकवचन;कारागारे=कारागार+ङि सप्तमी एकवचन;गर्वम्=गर्व+अम् द्वितीया एकवचन;पर्यायौ=पर्याय+सु , प्रथमा द्वितीया द्विवचन;कतराभ्याम्=कतर+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (पु.) ,कतरा+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (स्त्री.);कतरैः=कतर+भिस तृतीया बहुवचन;कतरस्मै=कतर+ङे चतुर्थी एकवचन;कतरेभ्यः=कतर+भ्यस चतुर्थी पञ्चमी बहुवचन;कतरस्मात्=कतर+ङसि पञ्चमी एकवचन;कतरस्माद्=कतर+ङसि पञ्चमी एकवचन;कतरस्य=कतर+ङस षष्ठी एकवचन;कतरयोः=कतर, कतरा+ओस षष्ठी, सप्तमी द्विवचन;कतरेषाम्=कतर+आम षष्ठी एकवचन;कतरेषां=कतर+आम षष्ठी एकवचन;कतरस्मिन्=कतर+ङि सप्तमी एकवचन;कतरेषु=कतर+सु ,प सप्तमी बहुवचन;कतरा=कतरा+सु , प्रथमा एकवचन;कतराः=कतरा+जस्, शस् प्रथमा, द्वितीया बहुवचन;कतराम्=कतरा+अम द्वितीया एकवचन;कतरां=कतरा+अम द्वितीया एकवचन;कतरया=कतरा+टा तृतीया एकवचन;कतराभिः=कतरा+भिस तृतीया बहुवचन;कतरयै=कतरा+ङे चतुर्थी एकवचन;कतराभ्यः=कतरा+भ्यस चतुर्थी पञ्चमी बहुवचन;कतरायाः=कतरा+ङसि ङस पञ्चमी षष्ठी एकवचन;कतराम्=कतरा+आम षष्ठी एकवचन;कतरां=सर्वा+आम षष्ठी एकवचन;कतरायाम्=कतरा+ङि सप्तमी एकवचन;कतरायां=कतरा+ङि सप्तमी एकवचन;कतरासु=कतरा+सु ,प सप्तमी बहुवचन;कतमः=कतम+सु , प्रथमा एकवचन;कतमौ=कतम+औ, औट् प्रथमा द्वितीया द्विवचन;कतमे=कतम+जस् प्रथमा बहुवचन;कतमम्=कतम+अम द्वितीया एकवचन;कतमान्=कतम+शस द्वितीया बहुवचन;कतमेन=कतम+टा तृतीया एकवचन;कतमाभ्याम्=कतम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;कतमाभ्यां=कतम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;कतमैः=कतम+भिस तृतीया बहुवचन;कतस्मै=कतम+ङे चतुर्थी एकवचन;कतमेभ्यः=कतम+भ्यस चतुर्थी पञ्चमी बहुवचन;कतस्मात्=कतम+ङस पञ्चमी एकवचन;कतस्माद्=कतम+ङस पञ्चमी एकवचन;कतमस्य=कतम+ङसि षष्ठी एकवचन;कतमयोः=कतम+ओस षष्ठी, सप्तमी द्विवचन;कतमेषाम्=कतम+आम षष्ठी एकवचन;कतमेषां=कतम+आम षष्ठी एकवचन;कतस्मिन्=कतम+ङि सप्तमी एकवचन;कतमेषु=कतम+सु ,प सप्तमी बहुवचन;उभौ=उभ+औ, प्रथमा द्वितीया द्विवचन;उभाभ्याम्=उभ+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;उभाभ्यां=अस्मद््+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;उभयोः=उभय+ओस षष्ठी, सप्तमी द्विवचन;उभयः=उभय+सु , प्रथमा एकवचन;उभये=उभय+जस् प्रथमा द्विवचन;उभयम्=उभय+अम द्वितीया एकवचन;उभयं=उभय+अम द्वितीया एकवचन;उभयेन=उभय+टा तृतीया एकवचन;उभयैः=भिस तृतीया बहुवचन;उभयस्मै=उभय+ङे चतुर्थी एकवचन;उभयेभ्यः=उभय+भ्यस चतुर्थी पञ्चमी बहुवचन;उभयस्मात्=उभय+ङस पञ्चमी एकवचन;उभयस्माद्=उभय+ङस पञ्चमी एकवचन;उभयस्य=उभय+ङसि षष्ठी एकवचन;उभयेषाम्=उभय+आम षष्ठी एकवचन;उभयेषां=उभय+आम षष्ठी एकवचन;उभयस्मिन्=उभय+ङि सप्तमी एकवचन;उभयेषु=उभय+सु ,प सप्तमी बहुवचन;नेमः=नेम+सु , प्रथमा एकवचन;नेमौ=नेम+औ, प्रथमा द्वितीया द्विवचन;नेमे=नेम+जस् प्रथमा बहुवचन;नेमाः=नेम+जस् प्रथमा बहुवचन;नेमम्=नेम+अम द्वितीया एकवचन;नेमं=नेम+अम द्वितीया एकवचन;नेमान्=नेम्+शस द्वितीया बहुवचन;नेमेन=नेम+टा तृतीया एकवचन;नेमाभ्याम्=कतर+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;नेमाभ्यां=नेम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;नेमैः=नेम+भिस तृतीया बहुवचन;नेमस्मै=नेम+ङे चतुर्थी एकवचन;नेमेभ्यः=नेम+भ्यस चतुर्थी पञ्चमी बहुवचन;नेमस्मात्=नेम+ङसि पञ्चमी एकवचन;नेमस्माद्=नेम+ङसि पञ्चमी एकवचन;नेमस्य=नेम+ङस षष्ठी एकवचन;नेमयोः=नेम+ओस षष्ठी, सप्तमी द्विवचन;नेमेषाम्=नेम+आम षष्ठी एकवचन;नेमेषां=नेम+आम षष्ठी एकवचन;नेमस्मिन्=नेम+ङि सप्तमी एकवचन;नेमेषु=नेम+सु ,प सप्तमी बहुवचन;पूर्वः=पूर्व+सु , प्रथमा एकवचन;पूर्वौ=पूर्व+औ, प्रथमा द्वितीया द्विवचन;पूर्वे=पूर्व+जस् प्रथमा बहुवचन;पूर्वाः=पूर्व+जस् प्रथमा बहुवचन;पूर्वम्=पूर्व+अम् द्वितीया एकवचन;पूर्वं=पूर्व+अम् द्वितीया एकवचन;पूर्वान्=पूर्व+शस् द्वितीया बहुवचन;पूर्वेण=पूर्व+टा तृतीया एकवचन;पूर्वाभ्याम्=पूर्व+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;पूर्वाभ्यां=पूर्व+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;पूर्वैः=पूर्व+भिस तृतीया बहुवचन;पूर्वस्मै=पूर्व+ङे चतुर्थी एकवचन;पूर्वेभ्यः=पूर्व+भ्यस चतुर्थी बहुवचन;पूर्वस्मात्=पूर्व+ङसि पञ्चमी एकवचन;पूर्वात्=पूर्व+ङसि पञ्चमी एकवचन;पूर्वस्य=पूर्व+ङस षष्ठी एकवचन;पूर्वयोः=पूर्व+ओस षष्ठी, सप्तमी द्विवचन;पूर्वेषाम्=पूर्व+आम षष्ठी एकवचन;पूर्वेषां=पूर्व+आम षष्ठी एकवचन;पूर्वस्मिन्=पूर्व+ङि सप्तमी एकवचन;पूर्वे=पूर्व+ङि सप्तमी एकवचन;पूर्वेषु=पूर्व+सु ,प सप्तमी बहुवचन;स्वः=स्व+सु , प्रथमा एकवचन;स्वौ=स्व+औ, प्रथमा द्वितीया द्विवचन;स्वे=स्व+जस् प्रथमा बहुवचन;स्वाः=स्व+जस् प्रथमा बहुवचन;स्वम्=स्व+अम् द्वितीया एकवचन;स्वं=स्व+अम् द्वितीया एकवचन;स्वान्=स्व+शस् द्वितीया बहुवचन;स्वेन=स्व+टा तृतीया एकवचन;स्वाभ्याम्=स्व+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;स्वाभ्यां=स्व+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;स्वैः=स्व+भिस तृतीया बहुवचन;स्वस्मै=स्व+ङे चतुर्थी एकवचन;स्वेभ्यः=स्व+भ्यस चतुर्थी बहुवचन;स्वस्मात्=स्व+ङसि पञ्चमी एकवचन;स्वाद्=स्व+ङसि पञ्चमी एकवचन;स्वस्य=स्व+ङस षष्ठी एकवचन;स्वयोः=स्व+ओस षष्ठी, सप्तमी द्विवचन;स्वेषाम्=स्व+आम षष्ठी एकवचन;स्वेषां=स्व+आम षष्ठी एकवचन;स्वस्मिन्=स्व+ङि सप्तमी एकवचन;स्वे=स्व+ङि सप्तमी एकवचन;स्वेषु=स्व+सु ,प सप्तमी बहुवचन;प्रथमः=प्रथम+सु , प्रथमा एकवचन;प्रथमौ=प्रथम+औ, प्रथमा द्वितीया द्विवचन;प्रथमे=प्रथम+जस् प्रथमा बहुवचन;प्रथमाः=प्रथम+जस् प्रथमा बहुवचन;प्रथमम्=प्रथम+अम् द्वितीया एकवचन;प्रथमं=प्रथम+अम् द्वितीया एकवचन;प्रथमान्=प्रथम+शस् द्वितीया बहुवचन;प्रथमेन=प्रथम+टा तृतीया एकवचन;प्रथमाभ्याम्=प्रथम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;प्रथमाभ्यां=प्रथम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;प्रथमैः=प्रथम+भिस तृतीया बहुवचन;प्रथमाय=प्रथम+ङे चतुर्थी एकवचन;प्रथमेभ्यः=प्रथम+भ्यस चतुर्थी बहुवचन;प्रथमात्=प्रथम+ङसि पञ्चमी एकवचन;प्रथमाद्=प्रथम+ङसि पञ्चमी एकवचन;प्रथमस्य=प्रथम+ङस षष्ठी एकवचन;प्रथमयोः=प्रथम+ओस षष्ठी, सप्तमी द्विवचन;प्रथमानाम्=प्रथम+आम षष्ठी एकवचन;प्रथमानां=प्रथम+आम षष्ठी एकवचन;प्रथमे=प्रथम+ङि सप्तमी एकवचन;प्रथमेषु=प्रथम+सु ,प सप्तमी बहुवचन;उत्तरपूर्वा=उत्तरपूर्वा+सु , प्रथमा एकवचन;उत्तरपूर्वे=उत्तरपूर्वा+औ, प्रथमा द्वितीया द्विवचन;उत्तरपूर्वाः=उत्तरपूर्वा+जस् शस् प्रथमा द्वितीया बहुवचन;उत्तरपूर्वाम्=उत्तरपूर्वा+अम् द्वितीया एकवचन;उत्तरपूर्वां=उत्तरपूर्वा+अम् द्वितीया एकवचन;उत्तरपूर्वया=उत्तरपूर्वा+टा तृतीया एकवचन;उत्तरपूर्वाभ्याम्=उत्तरपूर्वा+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;उत्तरपूर्वाभ्यां=उत्तरपूर्वा+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;उत्तरपूर्वाभिः=उत्तरपूर्वा+भिस तृतीया बहुवचन;उत्तरपूर्वस्यै=उत्तरपूर्वा+ङे चतुर्थी एकवचन;उत्तरपूर्वायै=उत्तरपूर्वा+ङे चतुर्थी एकवचन;उत्तरपूर्वाभ्यः=उत्तरपूर्वा+भ्यस चतुर्थी बहुवचन;उत्तरपूर्वस्याः=उत्तरपूर्वा+ङसि ङस् पञ्चमी षष्ठी एकवचन;उत्तरपूर्वयोः=उत्तरपूर्वा+ओस षष्ठी, सप्तमी द्विवचन;उत्तरपूर्वाणाम्=उत्तरपूर्वा+आम षष्ठी एकवचन;उत्तरपूर्वाणां=उत्तरपूर्वा+आम षष्ठी एकवचन;उत्तरपूर्वास्याम्=उत्तरपूर्वा+ङि सप्तमी एकवचन;उत्तरपूर्वास्यां=उत्तरपूर्वा+ङि सप्तमी एकवचन;उत्तरपूर्वायाम्=उत्तरपूर्वा+ङि सप्तमी एकवचन;उत्तरपूर्वायां=उत्तरपूर्वा+ङि सप्तमी एकवचन;उत्तरपूर्वासु=उत्तरपूर्वा+सु ,प सप्तमी बहुवचन;चरमः=चरम+सु , प्रथमा एकवचन;चरमौ=चरम+औ, प्रथमा द्वितीया द्विवचन;चरमे=चरम+जस् प्रथमा बहुवचन;चरमाः=चरम+जस् प्रथमा बहुवचन;चरमम्=चरम+अम् द्वितीया एकवचन;चरमं=चरम+अम् द्वितीया एकवचन;चरमान्=चरम+शस् द्वितीया बहुवचन;चरमेण=चरम+टा तृतीया एकवचन;चरमाभ्याम्=चरम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;चरमाभ्यां=चरम+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;चरमैः=चरम+भिस तृतीया बहुवचन;चरमाय=चरम+ङे चतुर्थी एकवचन;चरमेभ्यः=चरम+भ्यस चतुर्थी बहुवचन;चरमात्=चरम+ङसि पञ्चमी एकवचन;चरमाद्=चरम+ङसि पञ्चमी एकवचन;चरमस्य=चरम+ङस षष्ठी एकवचन;चरमयोः=चरम+ओस षष्ठी, सप्तमी द्विवचन;चरमाणाम्=चरम+आम षष्ठी एकवचन;चरमाणां=चरम+आम षष्ठी एकवचन;चरमे=चरम+ङि सप्तमी एकवचन;चरमेषु=चरम+सु ,प सप्तमी बहुवचन;द्वितीयः=द्वितीय+सु , प्रथमा एकवचन;द्वितीयौ=द्वितीय+औ, प्रथमा द्वितीया द्विवचन;द्वितीया=द्वितीय+जस् प्रथमा बहुवचन;द्वितीयम्=द्वितीय+अम् द्वितीया एकवचन;द्वितीयं=द्वितीय+अम् द्वितीया एकवचन;द्वितीयान्=द्वितीय+शस् द्वितीया बहुवचन;द्वितीयेन=द्वितीय+टा तृतीया एकवचन;द्वितीयाभ्याम्=द्वितीय+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (पु.), द्वितीया+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (स्त्री.);द्वितीयाभ्याम्=द्वितीय+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (पु.), द्वितीया+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन (स्त्री.);द्वितीयाभ्यां=द्वितीय+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;द्वितीयैः=द्वितीय+भिस तृतीया हुवचन;द्वितीयाय=द्वितीय+ङे चतुर्थी एकवचन;द्वितीयस्मै=द्वितीय+ङे चतुर्थी एकवचन;द्वितीयेभ्यः=द्वितीय+भ्यस चतुर्थी बहुवचन;द्वितीयात्=द्वितीय+ङसि पञ्चमी एकवचन;द्वितीयाद्=द्वितीय+ङसि पञ्चमी एकवचन;द्वितीयस्मात्=द्वितीय+ङसि पञ्चमी एकवचन;द्वितीयस्माद्=द्वितीय+ङसि पञ्चमी एकवचन;द्वितीयस्य=द्वितीय+ङस षष्ठी एकवचन;द्वितीययोः=द्वितीय+ओस षष्ठी, सप्तमी द्विवचन (पु.), द्वितीया+ओस षष्ठी, सप्तमी द्विवचन (स्त्री.) ;द्वितीयानाम्=द्वितीय+आम षष्ठी बहुवचन (पु.), द्वितीया+आम षष्ठी बहुवचन (स्त्री.);द्वितीयानां=द्वितीय+आम षष्ठी बहुवचन (पु.), द्वितीया+आम षष्ठी बहुवचन (स्त्री.);द्वितीये=द्वितीय+ङि सप्तमी एकवचन;द्वितीयस्मिन्=द्वितीय+ङि सप्तमी एकवचन;द्वितीयेषु=द्वितीय+सु ,प सप्तमी बहुवचन;द्वितीया=द्वितीया+सु , प्रथमा एकवचन;द्वितीये=द्वितीया+औ/औट् प्रथमा/द्वितीया द्विवचन;द्वितीयाः=द्वितीया+जस् शस् प्रथमा द्वितीया बहुवचन;द्वितीयाम्=द्वितीया+अम् द्वितीया एकवचन;द्वितीयां=द्वितीया+अम् द्वितीया एकवचन;द्वितीयया=द्वितीया+टा तृतीया एकवचन;द्वितीयाभिः=द्वितीया+भिस तृतीया बहुवचन;द्वितीयस्यै=द्वितीया+ङे चतुर्थी एकवचन;द्वितीयायै=द्वितीया+ङे चतुर्थी एकवचन;द्वितीयाभ्यः=द्वितीया+भ्यस चतुर्थी बहुवचन;द्वितीयायाः=द्वितीया+ङसि ङास् पञ्चमी षष्ठी एकवचन;द्वितीयस्याः=द्वितीया+ङसि ङस् पञ्चमी षष्ठी एकवचन;द्वितीयस्याम्=द्वितीया+ङि सप्तमी एकवचन;द्वितीयस्यां=द्वितीया+ङि सप्तमी एकवचन;द्वितीयायाम्=द्वितीया+ङि सप्तमी एकवचन;द्वितीयायां=द्वितीया+ङि सप्तमी एकवचन;द्वितीयाषसु=द्वितीया+सु ,प सप्तमी बहुवचन;निर्जरः=निर्जर+सु , प्रथमा एकवचन;निर्जरसौ=निर्जर+औ/औट् प्रथमा/द्वितीया द्विवचन;निर्जरौ=निर्जर+औ/औट् प्रथमा/द्वितीया द्विवचन;निर्जराः=निर्जर+जस् प्रथमा बहुवचन;निर्जरसः=निर्जर+जस् ङस् प्रथमा बहुवचन षष्ठी एकवचन;निर्जरसम्=निर्जर+अम् द्वितीया एकवचन;निर्जरसं=निर्जर+अम् द्वितीया एकवचन;निर्जरं=निर्जर+अम् द्वितीया एकवचन;निर्जरम्=निर्जर+अम् द्वितीया एकवचन;निर्जरसः=निर्जर+शस् द्वितीया बहुवचन;निर्जरसा=निर्जर+टा तृतीया एकवचन;निर्जरेण=निर्जर+टा तृतीया एकवचन;निर्जराभ्याम्=निर्जर+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;निर्जराभ्यां=निर्जर+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;निर्जरैः=निर्जर+भिस तृतीया बहुवचन;निर्जरसे=निर्जर+ङे चतुर्थी एकवचन;निर्जराय=निर्जर+ङे चतुर्थी एकवचन;निर्जरेभ्यः=निर्जर+भ्यस चतुर्थी बहुवचन;निर्जरसः=निर्जर+ङसि पञ्चमी एकवचन;निर्जराद्=निर्जर+ङसि पञ्चमी एकवचन;निर्जरात्=निर्जर+ङसि पञ्चमी एकवचन;निर्जरस्य=निर्जर+ङस षष्ठी एकवचन;निर्जरसोः=निर्जर+ओस षष्ठी, द्विवचन;निर्जराणाम्=निर्जर+आम षष्ठी बहुवचननिर्जराणां=निर्जर+आम षष्ठी बहुवचन;निर्जरे=निर्जर+ङि सप्तमी एकवचन;निर्जरसि=निर्जर+ङि सप्तमी एकवचन;निर्जरेषु=निर्जर+सु ,प सप्तमी बहुवचन;अहम्=अस्मद्+सु , प्रथमा एकवचन;अहं=अस्मद्+सु , प्रथमा एकवचन;आवाम्=अस्मद्+औ/औट् प्रथमा/द्वितीया द्विवचन;आवां=अस्मद्+औ/औट् प्रथमा/द्वितीया द्विवचन;वयम्=अस्मद्+जस् प्रथमा बहुवचन;वयं=अस्मद्+जस् प्रथमा बहुवचन;अस्मान्=अस्मद्+शस द्वितीया बहुवचन;मया=अस्मद्+टा तृतीया एकवचन;आवाभ्यां=अस्मद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;आवाभ्याम्=अस्मद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;अस्माभिः=अस्मद्+भिस तृतीया बहुवचन;मह्यम्=अस्मद्+ङे चतुर्थी एकवचन;मह्यं=अस्मद्+ङे चतुर्थी एकवचन;अस्मभ्यम्=अस्मद्+भ्यस चतुर्थी बहुवचन;अस्मभ्यं=अस्मद्+भ्यस चतुर्थी बहुवचन;मत=अस्मद्+ङसि पञ्चमी एकवचन;अस्मत्=अस्मद्+भ्यस पञ्चमी बहुवचन;मम=अस्मद्+ङस षष्ठी एकवचन;आवयोः=अस्मद्+ओस षष्ठी, सप्तमी द्विवचन;अस्माकम्=अस्मद्+आम षष्ठी एकवचन;अस्माकं=अस्मद्+आम षष्ठी एकवचन;मयि=अस्मद्+ङि सप्तमी एकवचन;अस्मासु=अस्मद्+सु ,प सप्तमी बहुवचन;त्वम्=युस्मद्+सु , प्रथमा एकवचन;त्वं=युस्मद्+सु , प्रथमा एकवचन;युवाम्=युस्मद्+औ/औट् प्रथमा/द्वितीया द्विवचन;युवां=युस्मद्+औ/औट् प्रथमा/द्वितीया द्विवचन;यूयम्=युस्मद्+जस् प्रथमा बहुवचन;यूयं=युस्मद्+जस् प्रथमा बहुवचन;त्वाम्=युस्मद्+अम द्वितीया एकवचन;त्वां=युस्मद्+अम द्वितीया एकवचन;युस्मान=युस्मद्+शस द्वितीया बहुवचन;त्वया=युस्मद्+टा तृतीया एकवचन;युवाभ्याम्=युस्मद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;युवाभ्यां=युस्मद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;युस्माभिः=युस्मद्+भिस तृतीया बहुवचन;तुभ्यम्=युस्मद्+ङे चतुर्थी एकवचन;तुभ्यं=युस्मद्+ङे चतुर्थी एकवचन;युस्मभ्यम्=युस्मद्+भ्यस चतुर्थी बहुवचन;युस्मभ्यं=युस्मद्+भ्यस चतुर्थी बहुवचन;त्वत=युस्मद्+ङसि पञ्चमी एकवचन;युस्मत=युस्मद्+भ्यस पञ्चमी बहुवचन;तव=युस्मद्+ङस षष्ठी एकवचन;युवयोः=युस्मद्+ओस षष्ठी, सप्तमी द्विवचन;युस्माकम्=युस्मद्+आम षष्ठी एकवचन;युस्माकं=युस्मद्+आम षष्ठी एकवचन;त्वयि=युस्मद्+ङि सप्तमी एकवचन;युस्मासु=युस्मद्+सु ,प सप्तमी बहुवचन;असौ=अदस्+सु , प्रथमा एकवचन;अमू=अदस्+औ, प्रथमा द्विवचन;अमी=अदस्+जश् प्रथमा बहुवचन;अमुम्=अदस्+अम् द्वितीया एकवचन;अमुं=अदस्+अम् द्वितीया एकवचन;अमुना=अदस्+टा तृतीया एकवचन;अमूभ्याम्=अदस्+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;अमूभ्यां=अदस्+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;अमीभिः=अदस्+भिः तृतीया बहुवचन;अमुष्मै=अदस्+ङे चतुर्थी एकवच;अमीभ्यः=अदस्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;अमुष्मात्=अदस्+ङस् पञ्चमी एकवचन;अमुस्य=अदस्+ङसि षष्ठी एकवचन;अमुयोः=अदस्+ओस् षष्ठी, सप्तमी द्विवचन;अमीषाम्=अदस्+आम्, षष्ठी एकवचन;अमीषां=अदस्+आम्, षष्ठी एकवचन;अमुष्मिन्=अदस्+ङि सप्तमी एकवचन;अमीषु=अदस्+सु ,प् , सप्तमी बहुवचन;सः=तद्+सु , प्रथमा एकवचन;तौ=तद्+औ/औट् प्रथमा/द्वितीया द्विवचन;ते=तद्+औ/औट्/जस् प्रथमा/द्वितीया द्विवचन, प्रथमा बहुवचन;तम्=तद्+अम् द्वितीया एकवचन;तं=तद्+अम् द्वितीया एकवचन;तान्=तद्+शस द्वितीया बहुवचन;तेन=तद्+टा तृतीया एकवचन;ताभ्याम्=तद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;ताभ्यां=तद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;तैः=तद्+भिः तृतीया बहुवचन;तस्मै=तद्+ङे चतुर्थी एकवचन;तेभ्यः=तद्+भ्यस चतुर्थी, पञ्चमी बहुवचन;तस्य=तद्+ङस षष्ठी एकवचन;तयोः=तद्+ओस षष्ठी, सप्तमी द्विवचन;तेषाम्=तद्+आम षष्ठी एकवचन;तेषां=तद्+आम षष्ठी एकवचन;तेषु=तद्+सु , सप्तमी बहुवचन;सा=तद्+सु , प्रथमा एकवचन;ताः=तद्+जस् प्रथमा बहुवचन;तया=तद्+टा तृतीया एकवचन;ताभिः=तद्+भिः तृतीया बहुवचन;तस्यै=तद्+ङे चतुर्थी एकवचन;ताभ्यः=तद्+भ्यस चतुर्थी, पञ्चमी बहुवचन;तस्याः=तद्+ङसि/ङस पञ्चमी, षष्ठी एकवचन;तासाम्=तद्+आम षष्ठी एकवचन;तासां=तद्+आम षष्ठी एकवचन;तस्याम्=तद्+ङि सप्तमी एकवचन;तस्यां=तद्+ङि सप्तमी एकवचन;तासु=तद्+सु , सप्तमी बहुवचन;तत्=तद्+सु ,/अम प्रथमा, द्वितीया एकवचन;तद्=तद्+सु ,/अम प्रथमा, द्वितीया एकवचन;तानि=तद्+जस्/शस् प्रथमा, द्वितीया बहुवचन;यः=यद्+सु , प्रथमा एकवचन;यौ=यद्+औ/औट्, प्रथमा/द्वितीया द्विवचन;ये=यद्+औ/औट्/जस् प्रथमा/द्वितीया द्विवचन, प्रथमा बहुवचन;यान्=यद्+शस् द्वितीया बहुवचन;येन=यद्+टा तृतीया एकवचन;याभ्याम्=यद्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;यैः=यद्+भिः तृतीया बहुवचन;यस्मै=यद्+ङे चतुर्थी एकवचन;येभ्यः=यद्+भ्यस चतुर्थी, पञ्चमी बहुवचन;यस्मात्=यद्+ङसि पञ्चमी एकवचन;यस्य=यद्+ङस षष्ठी एकवचन;ययोः=यद्+ओस षष्ठी, सप्तमी द्विवचन;येषाम्=यद्+आम षष्ठी एकवचन;येषां=यद्+आम षष्ठी एकवचन;येषु=यद्+सु ,प् , सप्तमी बहुवचन;या=यद्+सु प्रथमा एकवचन;याः=यद्+जस्/शस् प्रथमा, द्वितीया बहुवचन;याम्=यद्+अम् द्वितीया एकवचन;यां=यद्+अम् द्वितीया एकवचन;यया=यद्+टा तृतीया एकवचन;याभिः=यद्+भिः तृतीया बहुवचन;यस्यै=यद्+ङे चतुर्थी एकवचन;याभ्यः=यद्+भ्यस चतुर्थी, पञ्चमी बहुवचन;यस्याः=यद्+ङसि/ङस पञ्चमी, षष्ठी एकवचन;यासाम्=यद्+आम षष्ठी एकवचन;यासां=यद्+आम षष्ठी एकवचन;यस्याम्=यद्+ङि सप्तमी एकवचन;यस्यां=यद्+ङि सप्तमी एकवचन;यासु=यद्+सु , सप्तमी बहुवचन;यत्=यद्+सु ,/अम प्रथमा, द्वितीया एकवचन;यद्=यद्+सु ,/अम प्रथमा, द्वितीया एकवचन;यानि=यद्+जस्/शस् प्रथमा, द्वितीया बहुवचन;कः=किम्+सु , प्रथमा एकवचन;कौ=किम्+औ/औट्, प्रथमा/द्वितीया द्विवचन;के=किम्+औ/औट्/जस् प्रथमा/द्वितीया द्विवचन, प्रथमा बहुवचन;कम्=किम्+अम् द्वितीया एकवचन;कं=किम्+अम् द्वितीया एकवचन;कान्=किम्+शस द्वितीया बहुवचन;केन=किम्+टा तृतीया एकवचन;काभ्याम्=किम्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;काभ्यां=किम्+भ्याम तृतीया, चतुर्थी, पञ्चमी द्विवचन;कैः=किम्+भिः तृतीया बहुवचन;कस्मै=किम्+ङे चतुर्थी एकवचन;केभ्यः=किम्+भ्यस चतुर्थी, पञ्चमी बहुवचन;कस्मात्=किम्+ङसि पञ्चमी एकवचन;कस्य=किम्+ङस षष्ठी एकवचन;कयोः=किम्+ओस षष्ठी, सप्तमी द्विवचन;केषाम्=किम्+आम षष्ठी एकवचन;केषां=किम्+आम षष्ठी एकवचन;कस्मिन्=किम्+ङि सप्तमी एकवचन;केषु=किम्+सु ,प् , सप्तमी बहुवचन;का=किम्+सु , प्रथमा एकवचन;काः=किम्+जस्/शस् प्रथमा, द्वितीया बहुवचन;काम्=किम्+अम् द्वितीया एकवचन;कां=किम्+अम् द्वितीया एकवचन;कया=किम्+टा तृतीया एकवचन;काभिः =किम्+भिः तृतीया बहुवचन;कस्यैः=किम्+ङे चतुर्थी एकवचन;काभ्यः=किम्+भ्यस चतुर्थी, पञ्चमी बहुवचन;कस्याः=किम्+ङसि/ङस पञ्चमी, षष्ठी एकवचन;कासाम्=किम्+आम षष्ठी एकवचन;कासां=किम्+आम षष्ठी एकवचन;कस्याम्=किम्+ङि सप्तमी एकवचन;कस्यां=किम्+ङि सप्तमी एकवचन;कासु=किम्+सु , सप्तमी बहुवचन;किम्=किम्+सु ,/अम प्रथमा, द्वितीया एकवचन;किं=किम्+सु ,/अम प्रथमा, द्वितीया एकवचन;कानि=किम्+जस्/शस् प्रथमा/द्वितीया बहुवचन;एषः=एतद्+सु , प्रथमा एकवचन;एषौ/एनौ=एतद्+औ/औट् प्रथमा/द्वितीया द्विवचन;एते=एतद्+औ/औट्/जस् प्रथमा, द्वितीया द्विवचन, प्रथमा बहुवचन;एतम्/एनम्=एतद्+अम् द्वितीया एकवचन;एतं/एनं=एतद्+अम् द्वितीया एकवचन;एषान्/एनान्=एतद्+शस् द्वितीया बहुवचन;एतेन/एनेन्=एतद्+टा तृतीया एकवचन;एताभ्याम्=एतद्+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;एताभ्यां=एतद्+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;एतैः=एतद्+भिस् तृतीया बहुवचन;एतस्मै=एतद्+ङे चतुर्थी एकवचन;एतेभ्यः=एतद्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;एतस्मात्=एतद्+ङसि पञ्चमी एकवचन;एतस्य=एतद्+ङस् षष्ठी एकवचन;एतयोः/एनयोः=एतद्+ओस् षष्ठी, सप्तमी द्विवचन;एतेषाम्=एतद्+आम्, षष्ठी एकवचन;एतेषां=एतद्+आम्, षष्ठी एकवचन;एतस्मिन्=एतद्+ङि सप्तमी एकवचन;एतेषु=एतद्+सु ,प् , सप्तमी बहुवचन;एषा=एतद्+सु , प्रथमा एकवचन;एताः=तद्+जस्/शस् प्रथमा, द्वितीया बहुवचन;एताम्=एतद्+अम् द्वितीया एकवचन;एतां=एतद्+अम् द्वितीया एकवचन;एतया=एतद्+टा तृतीया एकवचन;एताभिः =एतद्+भिस् तृतीया बहुवचन;एतस्यै=एतद्+ङे चतुर्थी एकवचन;एताभ्यः=एतद्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;एतस्याः=इदम+ङसि/ङस् पञ्चमी, षष्ठी एकवचन;एतासाम्=एतद्+आम्, षष्ठी एकवचन;एतासां=एतद्+आम्, षष्ठी एकवचन;एतस्यां=एतद्+ङि सप्तमी एकवचन;एतस्याम्=एतद्+ङि सप्तमी एकवचन;एतासु=एतद्+सु ,प् , सप्तमी बहुवचन;एतद््=एतद्+सु , प्रथमा एकवचन;एतत्=एतद्+सु , प्रथमा एकवचन;एतानि=तद्+जस्/शस् प्रथमा, द्वितीया बहुवचन;अयम्=इदम+सु , प्रथमा एकवचन;अयं=इदम+सु , प्रथमा एकवचन;इमौ=इदम+औ/औट् प्रथमा द्वितीया द्विवचन;इमे=इदम+औ/औट्/जस् प्रथमा, द्वितीया द्विवचन, प्रथमा बहुवचन;इमम्=इदम+अम् द्वितीया एकवचन;इमं=इदम+अम् द्वितीया एकवचन;इमान्=इदम+शस् द्वितीया बहुवचन;अनेन=इदम+टा तृतीया एकवचन;आभ्याम्=इदम+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;आभ्यां=इदम+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;एभिः=इदम+भिस् तृतीया बहुवचन;अस्मै=इदम+ङे चतुर्थी एकवचन;एभ्यः=इदम+भ्यस् चतुर्थी, पञ्चमी बहुवचन;अस्मात्=इदम+ङसि पञ्चमी एकवचन;अस्य=इदम+ङस् षष्ठी एकवचन;अनयोः=इदम+ओस् षष्ठी, सप्तमी द्विवचन;एषाम्=इदम+आम्, षष्ठी एकवचन;एषां=इदम+आम्, षष्ठी एकवचन;अस्मिन्=इदम+ङि सप्तमी एकवचन;एषु=इदम+सु ,प् , सप्तमी बहुवचन;इयम्=इदम+सु , प्रथमा एकवचन;इयं=इदम+सु , प्रथमा एकवचन;इमाः=इदम+जस्/शस् प्रथमा, द्वितीया बहुवचन;इमाम्=इदम+अम् द्वितीया एकवचन;अनया=इदम+टा तृतीया एकवचन;आभिः=इदम+भिस् तृतीया बहुवचन;अस्यै=इदम+ङे चतुर्थी एकवचन;आभ्यः=इदम+भ्यस् चतुर्थी, पञ्चमी बहुवचन;अस्याः=इदम+ङसि/ङस् पञ्चमी, षष्ठी एकवचन;अस्याम्=इदम+ङि सप्तमी एकवचन;अस्यां=इदम+ङि सप्तमी एकवचन;आसां=इदम+आम्, षष्ठी एकवचन;आसाम्=इदम+आम्, षष्ठी एकवचन;आसु=इदम+सु ,प् , सप्तमी बहुवचन;इदम=इदम+सु , प्रथमा एकवचन;इदं=इदम+सु , प्रथमा एकवचन;इमानि=इदम+जस्/शस् प्रथमा, द्वितीया बहुवचन;सर्वे=सर्व+जस्/औ/औट् प्रथमा द्विवचन, बहुवचन और द्वितीया द्विवचन;सर्वस्मै=सर्व+ङे चतुर्थी एकवचन;सर्वस्मात्=सर्व+ङसि पञ्चमी एकवचन;सर्वेषाम्=सर्व+आम्, षष्ठी एकवचन;सर्वेषां=सर्व+आम्, षष्ठी एकवचन;सर्वस्मिन्=सर्व+ङि सप्तमी एकवचन;सर्वा=सर्व+सु , प्रथमा एकवचन;सर्वस्यै=सर्व+ङे चतुर्थी एकवचन;सर्वस्याः=इदम+ङसि/ङस् पञ्चमी, षष्ठी एकवचन;सर्वासाम्=सर्व+आम्, षष्ठी एकवचन;सर्वाषां=सर्व+आम्, षष्ठी एकवचन;सर्वस्याम्=सर्व+ङि सप्तमी एकवचन;सर्वस्यां=सर्व+ङि सप्तमी एकवचन;सर्वम्=सर्व+सु ,/अम् प्रथमा, द्वितीया एकवचन;सर्वाणि=सर्व+जस्/शस् प्रथमा, द्वितीया बहुवचन;एकः=एक + सु प्रथमा एकवचन;एकौ=एक + औ/औट् प्रथमा द्वितीया द्विवचन;एके=एक + औ/औट्/जस्/शस् प्रथमा द्वितीया द्विवचन, बहुवचन;एकम्=एक + अम् द्वितीया एकवचन;एकेन=एक + टा तृतीया एकवचन;एकाभ्याम्=एक + भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;एकैः=एक + भिस् तृतीया बहुवचन;एकस्यै=एक + ङे चतुर्थी एकवचन;एकेभ्यः=एक + भ्यस् चतुर्थी, पञ्चमी बहुवचन;एकस्मात्=एक + ङसि पञ्चमी एकवचन;एकस्य=एक + ङस् षष्ठी एकवचन;एकयोः=एक + ओस् षष्ठी, सप्तमी द्विवचन;एकाम्=एक + आम् षष्ठी एकवचन;एकस्मिन्=एक + ङि सप्तमी एकवचन;एकेषु=एक + सुप् सप्तमी बहुवचन;एकाः=एक + जस्/शस् प्रथमा, द्वितीया बहुवचन;एकाम्=एक + अम् द्वितीया एकवचन;एकया=एक + टा तृतीया एकवचन;एकाभ्याम्=एक + भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;एकाभिः=एक + भिस् तृतीया बहुवचन;एकस्यै=एक + ङे चतुर्थी एकवचन;एकाभ्यः=एक + भ्यस् चतुर्थी, पञ्चमी बहुवचन;एकस्याः=एक + ङसि/ङस् पञ्चमी, षष्ठी एकवचन;एकस्मिन्=एक + ङि सप्तमी एकवचन;एकासु=एक + सुप् सप्तमी बहुवचन;एकम्=एक + सु/अम् प्रथमा द्वितीया एकवचन;एकानि=एक + जस्/शस् प्रथमा, द्वितीया बहुवचन;द्वे=द्वि + औ/औट् प्रथमा द्विवचन द्वितीया बहुवचन;द्वाभ्याम्=द्वि + भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;द्वयोः=द्वि + ओस् षष्ठी, सप्तमी द्विवचन;द्वि=द्वि + औ/औट् प्रथमा द्विवचन द्वितीया बहुवचन;द्वौ=द्वि + औ/औट् प्रथमा द्विवचन द्वितीया बहुवचन;त्रयः=त्रि+जस् प्रथमा बहुवचन;त्रीन्=त्रि+जस् प्रथमा बहुवचन;त्रिभिः=त्रि+जस् प्रथमा बहुवचन;त्रिभ्यः=त्रि+जस् प्रथमा बहुवचन;त्रयाणाम्=त्रि+जस् प्रथमा बहुवचन;त्रिषु=त्रि+जस् प्रथमा बहुवचन;हे त्रयः=त्रि+जस् प्रथमा बहुवचन;तिस्रः=त्रि+जस् प्रथमा बहुवचन;तिसृभिः=त्रि+जस् प्रथमा बहुवचन;तिसृभ्यः=त्रि+जस् प्रथमा बहुवचन;तिसृणाम्=त्रि+जस् प्रथमा बहुवचन;तिसृषु=त्रि+जस् प्रथमा बहुवचन;त्रीणि=त्रि+जस् प्रथमा बहुवचन;चतस्रः=चतुर्+सु , प्रथमा बहुवचन;चतसृभिः=चतुर्+सु , प्रथमा बहुवचन;चतसृभ्यः=चतुर्+सु , प्रथमा बहुवचन;चतसृणाम्=चतुर्+सु , प्रथमा बहुवचन;चतसृषु=चतुर्+सु , प्रथमा बहुवचन;चत्वारः=चतुर्+सु , प्रथमा बहुवचन;चतुरः=र्+सु , प्रथमा बहुवचन;चतुर्भिः=चतुर्+सु , प्रथमा बहुवचन;चतुर्भ्यः=चतुर्+सु , प्रथमा बहुवचन;चतुण्णाम्/चतुर्णाम्=चतुर्+सु , प्रथमा बहुवचन;चतुर्षु=चतुर्+सु , प्रथमा बहुवचन;चत्वारि=चतुर्+सु , प्रथमा बहुवचन;पञ्च=पञ्चन्+जस्/शस् प्रथमा, द्वितीया बहुवचन;पञ्चभिः=पञ्चन्+भिस् तृतीया बहुवचन;पञ्चभ्यः=पञ्चन्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;पञ्चानाम्=पञ्चन्+आम्, षष्ठी एकवचन;पञ्चसु=पञ्चन्+सु ,प् , सप्तमी बहुवचन;षट्/षड्=षष्+जस्/शस् प्रथमा, द्वितीया बहुवचन;षड्भिः=षष्+भिस् तृतीया बहुवचन;षड्भ्यः=षष्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;षण्णाम्=षष्+आम्, षष्ठी एकवचन;षट्त्सु/षट्सु=षष्+सु ,प् , सप्तमी बहुवचन;सप्त=सप्तन्+स्/शस् प्रथमा, द्वितीया बहुवचन;सप्तभिः=सप्तन्+भिस् तृतीया बहुवचन;सप्तभ्यः=सप्तन्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;सप्तानाम्=सप्तन्+आम्, षष्ठी एकवचन;सप्तसु=सप्तन्+सु ,प् , सप्तमी बहुवचन;अष्ट=अष्टन्+जस्/शस् प्रथमा, द्वितीया बहुवचन;अष्टभिः=अष्टन्+भिस् तृतीया बहुवचन;अष्टभ्यः=अष्टन्+भ्यस् चतुर्थी, पञ्चमी बहुवचन;अष्टानाम्=अष्टन्+आम्, षष्ठी एकवचन;अष्टसु=अष्टन्+सु ,प् , सप्तमी बहुवचन;अष्टौ=अष्टन्+जस्/शस् प्रथमा, द्वितीया बहुवचन;अष्टाभिः=अष्टन्+भिस् तृतीया बहुवचन;नव=नवन+जश्/शस् प्रथमा, द्वितीया बहुवचन;नवभिः=नवन्+भिस् तृतीया बहुवचन;नवभ्यः=नवन्+भ्यस् चतुर्थी बहुवचन;नवानाम्=नवन्+आम्, षष्ठी एकवचन;नवसु=नवन्+सु ,प् , सप्तमी बहुवचन;दश=दशन्+जश्/शस् प्रथमा, द्वितीया बहुवचन;दशभिः=दशन्+भिस् तृतीया बहुवचन;दशभ्यः=दशन्+भ्यस् चतुर्थी बहुवचन;दशानाम्=दशन्+आम्, षष्ठी एकवचन;दशानां=दशन्+आम्, षष्ठी एकवचन;दशसु=दशन्+सु ,प् , सप्तमी बहुवचन;सखा=सखि+सु , प्रथमा एकवचन;सखायौ=सखि+औ/औट् प्रथमा, द्वितीया द्विवचन;सखायः=सखि+जस् प्रथमा बहुवचन;सखायम्=सखि+अम् द्वितीया एकवचन;सखायं=सखि+अम् द्वितीया एकवचन;सखीन्=सखि+शस् द्वितीया बहुवचन;सख्या=सखि+टा तृतीया एकवचन;सखिभ्याम्=सखि+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;सखिभ्यां=सखि+भ्याम् तृतीया, चतुर्थी, पञ्चमी द्विवचन;सखिभिः=सखि+भिस् तृतीया बहुवचन;सख्ये=सखि+ङे चतुर्थी एकवचन;सख्युः=सखि+ङसि,ङस् पञ्चमी, षष्ठी एकवचन;सखिभ्यः=सखि+भ्यस् चतुर्थी, पञ्चमी बहुवचन;सख्योः=सखि+ओस् षष्ठी सप्तमी द्विवचन;सखीनाम्=सखि+आम्, षष्ठी बहुवचन;सखीनां=सखि+आम्, षष्ठी बहुवचन;सख्यौ=सखि+ङि सप्तमी एकवचन;सखिषु=सखि+सु ,प् , सप्तमी बहुवचन;पितुः=पितृ+ङसि/ङस् पञ्चमी षष्ठी एकवचन;पिता=पितृ+सु , प्रथमा एकवचन;माता=मातृ+सु , प्रथमा एकवचन;पुस्तकम्=पुस्तक+सु ,, प्रथमा एकवचन;अश्र्वमेधयज्ञः=अश्र्वमेधयज्ञ+सु , प्रथमा एकवचन;यज्ञीयः=यज्ञीय+सु , प्रथमा एकवचन;अश्र्वं=अश्र्व+अम् प्रथमा एकवचन;कपिलमुनौ=कपिलमुनि+ङि सप्तमी एकवचन;अघनाशिन्याः=अघनाशिनि+टा तृतीया एकवचन;प्रवाहे=प्रवाह+ङि सप्तमी एकवचन;अपेक्षे=अपेक्ष+ङि सप्तमी एकवचन;सगरवंशीयः=सगरवंशीय+सु , प्रथमा एकवचन;राजा=राजन्+सु , प्रथमा एकवचन;सत्यप्रियः=सत्यप्रियः=सत्यप्रिय+सु , प्रथमा एकवचन;पलमध्ये=पलमध्य+ङि सप्तमी एकवचन;जटाभ्यः=जटा+भ्यस् चतुर्थी पञ्चमी बहुवचन;तत्=तद्+सु , अम् प्रथमा एकवचन;सम्राजः=सम्राज+सु , प्रथमा एकवचन;घोषणां=घोषणा+अम् द्वितीया एकवचन;वसुधा=वसुधा=वसुधा+सु , प्रथमा एकवचन;अन्या=अन्या +सु , प्रथमा एकवचन;का=किम्+सु , प्रथमा एकवचन;स=तद् सु प्रथमा एकवचन;मम=अस्मद् ङस् षष्ठी एकवचन;संख्या=संख्या+सु , प्रथमा एकवचन;न्युना=न्युना+सु , प्रथमा एकवचन;एतम्=एतद्+सु ,, अम् प्रथमा, द्वितीया द्विवचन;मनसि=मनस्+ङि सप्तमी एकवचन;