a;नरावाप्नुतः=नरौ आप्नुतः(अयादिसन्धि एचोऽयवायावः);बालाविच्छतः=बालौ इच्छतः(अयादिसन्धि एचोऽयवायावः);छात्रावीक्षते=छात्रौ ईक्षते(अयादिसन्धि एचोऽयवायावः);वध्वावुत्तिष्ठतः=वध्वौ उतिष्ठतः(अयादिसन्धि एचोऽयवायावः);रुग्णावूर्जयिष्यति=रुग्णौ ऊर्जयिष्यति(अयादिसन्धि एचोऽयवायावः);द्वावत्र=द्वौ अत्र(अयादिसन्धि एचोऽयवायावः);तावपि=तौ अपि(अयादिसन्धि एचोऽयवायावः);वायोऽत्र=वायो अत्र(पूर्वरूपसन्धि एङः पदान्तादति);साधोऽपेहि=साधो अपेहि(पूर्वरूपसन्धि एङः पदान्तादति);तस्मायपि=तस्मै अपि(अयादिसन्धि एचोऽयवायावः);वध्वायिदम्=वध्वै इदम्(अयादिसन्धि एचोऽयवायावः);तयौषधे=ते औषधे(अयादिसन्धि एचोऽयवायावः);पित्रंशः=पितृ अंशः(यण् सन्धि इकोयणचि);होत्रावुत्तः=होतृ आवुत्तः(यण् सन्धि इकोयणचि);दुहित्रिच्छा=दुहितृ इच्छा(यण् सन्धि इकोयणचि);ननान्द्रीशः=ननान्दृ ईशः(यण् सन्धि इकोयणचि);कर्त्रुत्तमः=कर्तृ उत्तमः(यण् सन्धि इकोयणचि);भ्रात्रूढा=भ्रातृ ऊढा(यण् सन्धि इकोयणचि);गन्त्रेधः=गन्तृ एधः(यण् सन्धि इकोयणचि);पात्रैश्वर्यम्=पातृ ऐश्वर्यम्(यण् सन्धि इकोयणचि);यात्रोदनः=यातृ ओदनः(यण् सन्धि इकोयणचि);सवित्रौदार्यम्=सवितृ औदार्यम्(यण् सन्धि इकोयणचि);ममापि=मम अपि(दीर्धसन्धि अकः सवर्णे दीर्धः);नास्ति=न अस्ति(दीर्धसन्धि अकः सवर्णे दीर्धः);अत्रायम्=अत्र अयम्(दीर्धसन्धि अकः सवर्णे दीर्धः)(दीर्धसन्धि अकः सवर्णे दीर्धः);कक्षान्तरः=कक्षा अन्तरः(दीर्धसन्धि अकः सवर्णे दीर्धः);भिक्षास्ति=भिक्षा अस्ति(दीर्धसन्धि अकः सवर्णे दीर्धः);तवाम्रम्=तव=आम्रम्(दीर्धसन्धि अकः सवर्णे दीर्धः);महात्मा=महा आत्मा(दीर्धसन्धि अकः सवर्णे दीर्धः);ममेह=मम इह(गुणसन्धि आद्गुणः);भिक्षेच्छुकः=भिक्षा इच्छुकः(गुणसन्धि आद्गुणः);वीरेश्वरः=वीर ईश्वरः(गुणसन्धि आद्गुणः);अन्नेहा=अन्न ईहा(गुणसन्धि आद्गुणः);विद्येहा=विद्या ईहा(गुणसन्धि आद्गुणः);धरेश्वरः=धरा ईश्वरः(गुणसन्धि आद्गुणः);सूर्योदयः=सूर्य उदयः(गुणसन्धि आद्गुणः);वृकोदरः=वृक उदरः(गुणसन्धि आद्गुणः);शिक्षोन्नति=शिक्षा उन्नति(गुणसन्धि आद्गुणः);पादोनः=पाद ऊनः(गुणसन्धि आद्गुणः);तवोतिः=तव ऊतिः(गुणसन्धि आद्गुणः);शरीरोष्मा=शरीर ऊष्मा(गुणसन्धि आद्गुणः);महोषरः=महा ऊषरः(गुणसन्धि आद्गुणः);देवर्षिः=देव ऋषिः(गुणसन्धि आद्गुणः);तवर्द्धिः=तव ऋद्धिः(गुणसन्धि आद्गुणः);भरतर्षभः=भरत ऋषभः(गुणसन्धि आद्गुणः);सदर्णः=सदा ऋणः(गुणसन्धि आद्गुणः);उत्तमर्कारः=उत्तम ऋकारः(गुणसन्धि आद्गुणः);तथर्कारः=तथा ऋकारः(गुणसन्धि आद्गुणः);ममैतत्=मम एतत्(वृद्धिसन्धि वृद्धिरेचि);तवैवम्=तव एवम्(वृद्धिसन्धि वृद्धिरेचि);वित्तैषणा=वित्त एषणा(वृद्धिसन्धि वृद्धिरेचि);विद्यैषणा=विद्या एषणा(वृद्धिसन्धि वृद्धिरेचि);यदैषः=यदा एषः(वृद्धिसन्धि वृद्धिरेचि);सर्वैक्यम्=सर्व ऐक्यम्(वृद्धिसन्धि वृद्धिरेचि);महैरावतः=महा ऐरावतः(वृद्धिसन्धि वृद्धिरेचि);सदैहलौकिकम्=सदा ऐहलौकिकम्(वृद्धिसन्धि वृद्धिरेचि);उपेलयति=उप एलयति(पररूपसन्धि एङि पररूपम्);प्रोषति=प्र ओषति(पररूपसन्धि एङि पररूपम्);परेलयति=परा एलयति(पररूपसन्धि एङि पररूपम्);रक्तौष्ठम्=रक्त ओष्ठम्(वृद्धिसन्धि वृद्धिरेचि);मधुरौदनः=मधुर ओदनः(वृद्धिसन्धि वृद्धिरेचि);महौषधम्=महा औषधम्(वृद्धिसन्धि वृद्धिरेचि);ममौत्कण्ठयम्=मम औत्कण्ठयम्(वृद्धिसन्धि वृद्धिरेचि);सदौत्सुक्यम्=सदा औत्सुक्यम्(वृद्धिसन्धि वृद्धिरेचि);तवौदार्यम्=तव औदार्यम्(वृद्धिसन्धि वृद्धिरेचि);गच्छाम्यहम्=गच्छामि अहम्(यण् सन्धि इकोयणचि);दध्यानय=दधि आनय(यण् सन्धि इकोयणचि);हर्याशा=हरि आशा(यण् सन्धि इकोयणचि);अध्यापयति=अधि आपयति(यण् सन्धि इकोयणचि);शुच्युदकम्=शुचि उदकम्(यण् सन्धि इकोयणचि);गत्यूर्जा=गति ऊर्जा(यण् सन्धि इकोयणचि);ऋष्यर्षभः=ऋषि ऋषभः(यण् सन्धि इकोयणचि);शुच्यृतुः=शुचि ऋतुः(यण् सन्धि इकोयणचि);मत्यैक्यम्=मति ऐक्यम्(यण् सन्धि इकोयणचि);दध्योदनः=दधि ओदनः(यण् सन्धि इकोयणचि);महत्याहुतिः=महती आहुतिः(यण् सन्धि इकोयणचि);नार्युक्तम्=नारी उक्तम्(यण् सन्धि इकोयणचि);गौयैश्वर्यम्=गौरी ऐश्वर्यम्(यण् सन्धि इकोयणचि);गवेन्द्रः=गो इन्द्रः(इन्द्रे च);क्षय्यम्=क्षि यम्(क्षय्यजय्यौ शक्यार्थे);जय्यम्=जि यम्(क्षय्यजय्यौ शक्यार्थे);क्रय्यम्=क्री यम्(क्रय्यस्तदर्थे);अक्षौहिणी=अक्ष ऊहिनी(अक्षादूहिन्यामुपसंख्यानम् वा.);स्वैर=स्व ईर(स्वादीरेरिणोः वा.);स्वैरिणी=स्व ईरिन्(स्वादीरेरिणोः वा.);प्रौहः=प्र ऊहः(प्रादूहोढोढयेषैष्येषु वा.);प्रौढः=प्र ऊढ(प्रादूहोढोढयेषैष्येषु वा.);प्रैष्यः=प्र एष्यः(प्रादूहोढोढयेषैष्येषु वा.);प्रौढिः=प्र ऊढिः(प्रादूहोढोढयेषैष्येषु वा.);प्रैषः=प्र एषः(प्रादूहोढोढयेषैष्येषु वा.);सुखार्तः=सुख ऋतः(ऋते च तृतीया समासे वा.);प्रार्णम्=प्र ऋणम्(प्रवत्सतरकम्बलवसनार्णदशानामृणे वा.);वत्सतर्णाम्=वत्सतर ऋणम्(प्रवत्सतरकम्बलवसनार्णदशानामृणे वा.);कम्बलार्णम्=कम्बल ऋणम्(प्रवत्सतरकम्बलवसनार्णदशानामृणे वा.);वसनार्णम्=वसन ऋणम्(प्रवत्सतरकम्बलवसनार्णदशानामृणे वा.);ऋणार्णम्=ऋण ऋणम्(प्रवत्सतरकम्बलवसनार्णदशानामृणे वा.);दशार्णम्=दश ऋणम्(प्रवत्सतरकम्बलवसनार्णदशानामृणे वा.);शकन्धुः=शक अन्धुः(शकन्ध्वादिषु पररूपं वाच्यम् वा.);कर्कन्धुः=कर्क अन्धुः(शकन्ध्वादिषु पररूपं वाच्यम् वा.);कुलटा=कुल अटा(शकन्ध्वादिषु पररूपं वाच्यम् वा.);सीमन्तः=सीमन् अन्तः(सीमन्तः केशवेशे वा.);मनीषा=मनस् ईषा(शकन्ध्वादिषु पररूपं वाच्यम् वा.);हलीषा=हल ईषा(शकन्ध्वादिषु पररूपं वाच्यम् वा.);पतञ्जलिः=पतत् अञ्जलिः(शकन्ध्वादिषु पररूपं वाच्यम् वा.);मार्तण्डः=मृत अण्डः(शकन्ध्वादिषु पररूपं वाच्यम् वा.);सारङ्गः=सार अङ्गः(शकन्ध्वादिषु पररूपं वाच्यम् वा.);सुद्ध्य्युपास्यः=सुधी उपास्यः(इको यणचि);सुद्ध्युपास्यः==सुधी उपास्यः(इको यणचि);सुध्य्युपास्यः=सुधी उपास्यः(इको यणचि);मद्ध्वरिः=मधु अरिः(इको यणचि);मद्ध्व्वरिः=मधु अरिः(इको यणचि);मध्व्वरिः=मधु अरिः(इको यणचि);धात्रंशः=धातृ अंशः(इको यणचि);धात्त्रंशः=धातृ अंशः(इको यणचि);हर्य्यनुभवः=हरि अनुभवः(अचो रहाभ्यां द्वे);नह्य्यस्ति=नहि अस्ति(अचो रहाभ्यां द्वे);इन्न्द्रः=इन्द्रः(त्रिप्रभृतिषु शाकटायनस्य);राष्ष्ट्रम्=राष्ट्रम्(त्रिप्रभृतिषु शाकटायनस्य);चक्रि अत्र=चक्री अत्र(इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च);चक्र्यत्र=चक्री अत्र(इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च);गव्यूतिः=गो यूतिः(अध्वपरिमाणे च वा.);ब्रह्म ऋषिः=ब्रह्मा ऋषिः(ऋत्यकः);गवाग्रम्=गो अग्रम्(अवङ् स्फोटायनस्य);