॥*॥ श्रीः ॥*॥


---वाक्यपदीयम्---

द्वितीयं काण्डम्

(वाक्यकाण्डम्)

वाक्यकाण्डे श्लोकसंख्या-
 १  ५१  १०१  १५१  २०१  २५१  ३०१  ३५१  ४०१  ४५१

 

 

आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी ।

एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥१॥

 

पदमाद्यं पृथक् सर्वं पदं साकाङ्ख्यमित्यपि ।

वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायवादिनाम् ॥२॥

 

निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम् ।

साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥३॥

 

साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।

कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते ॥४॥

 

संबोधनपदं यच्च तत् क्रियाया विशेषकम् ।

व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥५॥

 

यथानेकमपि क्त्वान्तं तिङन्तस्य विशेषकम् ।

तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् ॥६॥

 

यथैक एव सर्वार्थप्रत्ययः प्रविभज्यते ।

दृश्यभेदानुकारेण वाक्यार्थानुगमस्तथा ॥७॥

 

चित्रस्यैकस्वरूपस्य यथा भेदनिदर्शनैः ।

नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥८॥

 

तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।

शब्दान्तरैः समाख्यानं साकाङ्क्षैरनुगम्यते ॥९॥

 

यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।

अपोद्धारस्तथा वाक्ये पदानामुपवर्ण्यते ॥१०॥

 

वर्णान्तरसरूपं च वर्णभागेषु दृश्यते ।

पदान्तरसरूपाश्च पदभागा अवस्थिताः ॥११॥

 

भागैरनर्थकैर्युक्ता वृषभोदकयावकाः ।

अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥१२॥

 

शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ।

विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते ॥१३॥

 

ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले ।

देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥१४॥

 

सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।

उपात्तस्य कुतस्त्यागो निवृत्तः क्वावतिष्ठताम् ॥१५॥

 

अशब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् ।

एवं च सति सम्बन्धः शब्दस्यार्थेन हीयते ॥१६॥

 

विशेषशब्दाः केषाञ्चित् सामान्यप्रतिरूपकाः ।

शब्दान्तराभिसम्बन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥१७॥

 

तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।

व्यक्तोपव्यञ्जना सिद्धिरर्थस्य प्रतिपत्तृषु ॥१८॥

 

अव्यक्तः क्रमवाञ्शब्दः उपांश्वयमधीयते ।

अक्रमस्तु वितत्येव बुद्धिर्यत्रावतिष्ठते ॥१९॥

 

यथाक्षेपविशेषेऽपि कर्मभेदो न गृह्यते ।

आवृत्तौ व्यज्यते जातिः कर्मभिर्भ्रमणादिभिः ॥२०॥

 

वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना श्रुतिः ।

अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥२१॥

 

नित्येषु च कुतः पूर्वं परं वा परमार्थतः ।

एकस्यैव तु सा शक्तिर्यदेवमवभासते ॥२२॥

 

चिरं क्षिप्रमिति ज्ञाने कालभेदादृते यथा ।

भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥२३॥

 

न नित्यः परमात्राभिः कालो भेदमिहाहति ।

व्यावर्तिनीनां मात्राणामभावे कीदृशः क्रमः ॥२४॥

 

ताभ्यो या जायते बुद्धिरेका सा भागवर्तिनी ।

सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥२५॥

 

क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजमाहितम् ।

तत्त्वनानात्वयोस्तस्य निरुक्तिर्नावतिष्ठते ॥२६॥

 

भावनासमये त्वेतत् क्रमसामर्थ्यमक्रमम् ।

व्यावृत्तभेदो येनार्थो भेदवानुपलभ्यते ॥२७॥

 

पदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ।

वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥२८॥

 

भागानामनुपश्लेषान्न वर्णो न पदं भवेत् ।

तेषामव्यपदेश्यत्वात् किमन्यदपदिश्यताम् ॥२९॥

 

यदन्तः शब्दतत्त्वं तु नादैरेकं प्रकाशितम् ।

तदाहुरपरे शब्दं तस्य वाक्ये तथैकता ॥३०॥

 

अर्थभागैस्तथा तेषामान्तरोऽर्थः प्रकाश्यते ।

अस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥३१॥

 

प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।

अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा ॥३२॥

 

तस्यैवास्तित्वनास्तित्वसामर्थ्ये समवस्थिते ।

अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥३३॥

 

संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने ।

पदार्थाभ्युच्चये त्यागादानर्थक्यं प्रसज्यते ॥३४॥

 

राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।

वृत्तावाख्यातसदृशं पदमन्यत्र युज्यते ॥३५॥

 

यथाश्वकर्ण इत्युक्ते विनैवाश्वेन गम्यते ।

कश्चिदेव विशिष्टोऽर्थः सर्वेषु प्रत्ययस्तथा ॥३६॥

 

वाक्येष्वर्थान्तरगतेः सादृश्यं परिकल्पते ।

केषाञ्चिद् रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥३७॥

 

उपादायापि ये हेयास्तानुपायान् प्रचक्षते ।

उपायानां च नियमो नावश्यमवतिष्ठते ॥३८॥

 

अर्थं कथञ्चित् पुरुषः कश्चित् संप्रतिपद्यते ।

संसृष्टा वा विभक्ता वा भेदा वाक्यनिबन्धनाः ॥३९॥

 

सोऽयमित्यभिसम्बन्धो बुद्ध्या प्रक्रम्यते यदा ।

वाक्यार्थस्य तदैकोऽपि वर्णः प्रत्यायकः क्वचित् ॥४०॥

 

केवलेन पदेनार्थो यावानेवाभिधीयते ।

वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम् ॥४१॥

 

सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते ।

वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम् ॥४२॥

 

स त्वनेकपदस्थोऽपि प्रतिभेदं समाप्यते ।

जातिवत्समुदायेऽपि सङ्ख्यावत्कल्प्यते परैः ॥४३॥

 

सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः ।

तदर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥४४॥

 

भेदानाकाङ्क्षतस्तस्य या परिप्लवमानता ।

अवच्छिनत्ति सम्बन्धस्तां विशेषे निवेशयन् ॥४५॥

 

कार्यानुमेयः सम्बन्धो रूपं तस्य न दृश्यते ।

असत्त्वभूतमत्यन्तमतस्तं प्रतिजानते ॥४६॥

 

नियतं साधने साध्यं क्रिया नियतसाधना ।

स सन्निधानमात्रेण नियमः सन् प्रकाशते ॥४७॥

 

गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते ।

साध्यत्वेन निमित्तानि क्रियापदमपेक्षते ॥४८॥

 

सन्त एव विशेषा ये पदार्थेषु व्यवस्थिताः ।

ते क्रमादनुगम्यन्ते न वाक्यमभिधायकम् ॥४९॥

 

शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः ।

क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥५०॥

 

ये च संभविनो भेदाः पदार्थेष्वविभाविताः ।

ते सन्निधाने व्यज्यन्ते न तु वर्णेष्वयं क्रमः ॥५१॥

 

वर्णानां च पदानां च क्रममात्रनिवेशिनी ।

पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥५२॥

 

समानेऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् ।

प्रतिवर्णं त्वसौ नास्ति पदस्यार्थमतो विदुः ॥५३॥

 

यथाऽस्यावयवा वर्णा विना वाच्येन केनचित् ।

अर्थवन्तः समुदिता वाक्यमप्येवमिष्यते ॥५४॥

 

अनर्थकान्युपायत्वात् पदार्थेनार्थवन्ति वा ।

क्रमेणोच्चरितान्याहुर्वाक्यार्थं भिन्नलक्षणम् ॥५५॥

 

नित्यत्वे समुदायानां जातेर्वा परिकल्पने ।

एकस्यैकार्थतामाहुर्वाक्यस्याव्यभिचारिणीम् ॥५६॥

 

अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः ।

भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ॥५७॥

 

पदप्रकृतिभावश्च वृत्तिभेदेन वर्ण्यते ।

पदानां संहिता योनिः संहिता वा पदाश्रया ॥५८॥

 

पदाम्नायश्च यद्यन्यः संहिताया निदर्शकः ।

नित्यस्तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥५९॥

 

प्रतिवर्णमसंवेद्यः पदार्थप्रत्ययो यथा ।

पदेष्वेवमसंवेद्यं वाक्यार्थस्य निरूपणम् ॥६०॥

 

वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु ।

यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥६१॥

 

सूक्ष्मं ग्राह्यं यथाऽन्येन संसृष्टं सह गृह्यते ।

वर्णोऽप्यन्येन वर्णेन सम्बद्धो वाचकस्तथा ॥६२॥

 

पदस्योच्चारणादर्थो यथा कश्चिन्निरूप्यते ।

वर्णानामपि सान्निध्यात्तथा सोऽर्थः प्रतीयते ॥६३॥

 

प्राप्तस्य यस्य सामर्थ्यान्नियमार्था यतः श्रुतिः ।

तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥६४॥

 

यजेतेति यदा द्रव्यं प्राप्तं सामर्थ्यलक्षणम् ।

व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस्तदा ॥६५॥

 

तस्माद् व्रीहित्वमधिकं व्रीहिशब्दः प्रकल्पयन् ।

द्रव्यत्वमविरुद्धत्वात् प्राप्त्यर्थः सन्न बाधते ॥६६॥

 

तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि ।

असम्भवाद् विशेषाणां तत्रान्येषामदर्शनम् ॥६७॥

 

न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः ।

विशेषा न हि सर्वेषां सतां शब्दोऽभिधायकः ॥६८॥

 

शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः ।

तथाऽविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥६९॥

 

असंनिधौ प्रतिनिधिर्मा भून्नित्यस्य कर्मणः ।

काम्यस्य वा प्रवृत्तस्य लोप इत्यपदिश्यते ॥७०॥

 

विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते ।

द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥७१॥

 

विज्ञातार्थं पदं यच्च तदर्थे प्रतिपादिते ।

पिकादि यदविज्ञातं तत् किमित्यनुयुज्यते ॥७२॥

 

सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते ।

श्रुतिरेवानुषङ्गे सा बाधिका लिङ्गवाक्ययोः ॥७३॥

 

अप्राप्तो यस्तु शुक्लादिः सन्निधानेन गम्यते ।

स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥७४॥

 

अभिन्नमेव वाक्यं तु यद्यभिन्नार्थमिष्यते ।

तत्सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते ॥७५॥

 

वाक्यानां समुदायश्च य एकार्थप्रसिद्धये ।

साकाङ्क्षावयवस्तत्र वाक्यार्थोऽपि न विद्यते ॥७६॥

 

प्रासङ्गिकमिदं कार्यमिदं तन्त्रेण लभ्यते ।

इदमावृत्तिभेदाभ्यामत्र बाधसमुच्चयौ ॥७७॥

 

ऊहोऽस्मिन् विषये न्याय्यः सम्बन्धोऽस्य न बाध्यते ।

सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते ॥७८॥

 

अर्थित्वमत्र सामर्थ्यमस्मिन्नर्थो न भिद्यते ।

शास्त्रात् प्राप्ताधिकारोऽयं व्युदासोऽस्य क्रियान्तरे ॥७९॥

 

इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिभिः ।

क्रमोऽयमत्र बलवानस्मिंस्तु न विवक्षितः ॥८०॥

 

इदं पराङ्गैः संबद्धमङ्गानामप्रयोजकम् ।

प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम् ॥८१॥

 

इदं प्रधानं शेषोऽयं विनियोगक्रमस्त्वयम् ।

साक्षादस्योपकारीदमिदमाराद् विशेषकम् ॥८२॥

 

शक्तिव्यापारभेदोऽस्मिन् फलमत्र तु भिद्यते ।

संबन्धाज्जातभेदोऽयं भेदस्तत्राविवक्षितः ॥८३॥

 

प्रसज्यप्रतिषेधोऽयं पर्युदासोऽयमत्र तु ।

इदं गौणमिदं मुख्यं व्यापीदं गुरु लघ्विदम् ॥८४॥

 

भेदेनाङ्गाङ्गिभावोऽस्य बहुधेदं विकल्प्यते ।

इदं नियम्यतेऽस्यात्र योग्यत्वमुपजायते ॥८५॥

 

अस्य वाक्यान्तरे दृष्टाल्लिङ्गाद्भेदोऽनुमीयते ।

अयं शब्दादपोद्धृत्य पदार्थः प्रविभज्यते ॥८६॥

 

इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः ।

सर्वे ते न प्रकल्पेरन् पदं चेत् स्यादवाचकम् ॥८७॥

 

अविभक्तेऽपि वाक्यार्थे शक्तिभेदादपोद्धृते ।

वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥८८॥

 

यथैवैकस्य गन्धस्य भेदेन परिकल्पना ।

पुष्पादिषु तथा वाक्येऽप्यर्थभेदो विधीयते ॥८९॥

 

गवये नरसिंहे वाप्येकज्ञानावृते यथा ।

भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥९०॥

 

अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति ।

तावत्यसंविदं मूढः सर्वत्र प्रतिपद्यते ॥९१॥

 

तथा पिकादियोगेन वाक्येऽत्यन्तविलक्षणे ।

सदृशस्यैव संज्ञानमसतोऽर्थस्य मन्यते ॥९२॥

 

एकस्य भागे सादृश्यं भागे भेदश्च लक्ष्यते ।

निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥९३॥

 

तथैव भागे सादृश्यं भागे भेदोऽवसीयते ।

भागाभावेऽपि वाक्यानामत्यन्तं भिन्नधर्मणाम् ॥९४॥

 

रूपनाशे पदानां स्यात् कथं चावधिकल्पना ।

अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥९५॥

 

संसर्ग इव रूपाणां शब्देऽन्यत्र व्यवस्थितः ।

नानारूपेषु तद्रूपं तन्त्रेणापरमिष्यते ॥९६॥

 

तस्मिन्नभेदे भेदानां संसर्ग इव वर्तते ।

रूपं रूपान्तरात्तस्मादनन्यत् प्रविभज्यते ॥९७॥

 

शास्त्रे प्रत्यायकस्यापि क्वचिदेकत्वमाश्रितम् ।

प्रत्याय्येन क्वचिद्भेदो ग्रहणग्राह्ययोः स्थितः ॥९८॥

 

ऊ इत्यभेदमाश्रित्य यथासंख्यं प्रकल्पितम् ।

ऌङ् ऌटोर्ग्रहणे भेदो ग्राह्याभ्यां सह कल्पितः ॥९९॥

 

यस्येत्येतदणो रूपं संज्ञिनामभिधायकम् ।

नहि प्रतीयमानेन ग्रहणस्यास्ति सम्भवः ॥१००॥

 

ऊ इत्येतदभिन्नं च भिन्नवाक्यनिबन्धनम् ।

भेदेन ग्रहणं यस्य पररूपमिव द्वयोः ॥१०१॥

 

प्लुतस्याङ्गविवृद्धिं च समाहारमचोस्तथा ।

व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तमाश्रितः ॥१०२॥

 

अर्द्धर्चादिषु शब्देषु रूपभेदः क्रमाद्यथा ।

तन्त्रात्तथैकशब्दत्वे भिन्नानां श्रुतिरन्यथा ॥१०३॥

 

संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।

शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥१०४॥

 

इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।

आत्मत्यागादृते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥१०५॥

 

अभिधानक्रियायोगाच्छब्देष्वविकृतेष्वपि ।

रूपमत्यन्तभेदेन तदेवैकं प्रकाशते ॥१०६॥

 

ऋचो वा गीतिमात्रे वा साम द्रव्यान्तरं न तु ।

गीतिभेदाद्विगृह्यन्ते ता एव विकृता ऋचः ॥१०७॥

 

उपायाच्छ्रुतिसंहारे(रो) भिन्नानामेकशेषिणाम् ।

तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वमिष्यते ॥१०८॥

 

परिगृह्य श्रुतिं चैकां रूपभेदवतामपि ।

तन्त्रेणोच्चारणं कार्यमन्यथा ते न साधवः ॥१०९॥

 

सरूपाणां च वाक्यानां शास्त्रेण प्रतिपादितम् ।

तन्त्रेणोच्चारणादेकं रूपं साधूपलभ्यते ॥११०॥

 

एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।

यथा तथैव तन्त्रात् स्याद् बहूनामेकरूपता ॥१११॥

 

यथा पदसरूपाणां वाक्यानां सम्भवः पृथक् ।

तथा वाक्यान्तराभावे स्यादेषां पृथगर्थता ॥११२॥

 

अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् ।

यस्य तस्य न सम्बन्धो वाक्यानामुपपद्यते ॥११३॥

 

तत्र क्रियापदान्येव व्यपेक्षन्ते परस्परम् ।

क्रियापदानुषक्तस्तु सम्बन्धोऽतः प्रतीयते ॥११४॥

 

आवृत्तिरनुवादो वा पदार्थव्यक्तिकल्पने ।

प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु वर्तते ॥११५॥

 

अविकल्पेऽपि वाक्यार्थे विकल्पा भावनाश्रयाः ।

अत्राधिकरणे वादाः पूर्वेषां बहुधा गताः ॥११६॥

 

अभ्यासात् प्रतिभाहेतुः शब्दो सर्वोऽपरैः स्मृतः ।

बालानां च तिरश्चां च यथार्थप्रतिपादने ॥११७॥

 

अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते ।

अनन्तरमिदं कार्यमस्मादित्युपदर्शनम् ॥११८॥

 

अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।

अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥११९॥

 

प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु यः ।

न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥१२०॥

 

केचिद् भेदाः प्रकाश्यन्ते शब्दैस्तदभिधायिभिः ।

अनुनिष्पादिनः कांश्चिच्छब्दार्थ इति मन्वते ॥१२१॥

 

जातेः प्रत्यायके शब्दे या व्यक्तिरनुषङ्गिणी ।

न तद् व्यक्तिगतान् भेदान् जातिशब्दोऽवलम्बते ॥१२२॥

 

घटादीनां न चाकारान् प्रत्याययति वाचकः ।

वस्तुमात्रनिवेशित्वात् तद्गतिर्नान्तरीयकी ॥१२३॥

 

क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।

प्रयोगस्त्वनुनिष्पादी शब्दार्थ इति गम्यते ॥१२४॥

 

नियतास्तु प्रयोगा ये नियतं यच्च साधनम् ।

तेषां शब्दाभिधेयत्वमपरैरनुगम्यते ॥१२५॥

 

समुदायोऽभिधेयो वाऽप्यविकल्पसमुच्चयः ।

असत्यो वाऽपि संसर्गः शब्दार्थः कैश्चिदिष्यते ॥१२६॥

 

असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम् ।

शब्दो वाप्यभिजल्पत्वमागतो याति वाच्यतम् ॥१२७॥

 

सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतं यदा ।

शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥१२८॥

 

तयोरपृथगर्थत्वे रूढिरव्यभिचारिणि ।

किञ्चिदेव क्वचिद् रूपं प्राधान्येनावतिष्ठते ॥१२९॥

 

लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।

शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥१३०॥

 

अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता ।

एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥१३१॥

 

यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।

स बाह्यवस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते ॥१३२॥

 

आकारवन्तः संवेद्या व्यक्तस्मृतिनिबन्धनाः ।

ये ते प्रत्यवभासन्ते संविन्मात्रं त्वतोऽन्यथा ॥१३३॥

 

यथेन्द्रियं सन्निपतद्वैचित्र्येणोपदर्शकम् ।

तथैव शब्दादर्थस्य प्रतिपत्तिरनेकधा ॥१३४॥

 

वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।

स्वप्रत्ययानुसारेण शब्दार्थः प्रविभज्यते ॥१३५॥

 

एकस्मिन्नपि दृश्येऽर्थे दर्शनं भिद्यते पृथक् ।

कालान्तरेण चैकोऽपि तं पश्यत्यन्यथा पुनः ॥१३६॥

 

एकस्यापि च शब्दस्य निमित्तैरव्यवस्थितैः ।

एकेन बहुभिश्चार्थो बहुधा परिकल्प्यते ॥१३७॥

 

तस्माददृष्टतत्त्वानां सापराधं बहुच्छलम् ।

दर्शनं वचनं चापि नित्यमेवानवस्थितम् ॥१३८॥

 

ऋषीणां दर्शनं यच्च तत्त्वे किञ्चिदवस्थितम् ।

न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम् ॥१३९॥

 

तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव ।

नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥१४०॥

 

तस्मात् प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः ।

न दर्शनस्य प्रामाण्याद् दृश्यमर्थं प्रकल्पयेत् ॥१४१॥

 

असमाख्येयतत्त्वानामर्थानां लौकिकैर्यथा ।

व्यवहारे समाख्यानं तत्प्राज्ञो न विकल्पयेत् ॥१४२॥

 

विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते ।

वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥१४३॥

 

इदं तदिति सान्येषामनाख्येया कथञ्चन ।

प्रत्यात्मवृत्तिसिद्धा सा कर्त्रापि न निरूप्यते ॥१४४॥

 

उपश्लेषमिवार्थानां सा करोत्यविचारिता ।

सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥१४५॥

 

साक्षाच्छब्देन जनितां भावनानुगमेन वा ।

इतिकर्तव्यतायां तां न कश्चिदतिवर्तते ॥१४६॥

 

प्रमाणत्वेन तां लोकः सर्वः समनुपश्यति ।

समारम्भाः प्रतायन्ते तिरश्चामपि तद्वशात् ॥१४७॥

 

यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः ।

मदादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ॥१४८॥

 

स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।

जन्त्वादयः कुलायादिकरणे केन शिक्षिताः ॥१४९॥

 

आहारप्रीत्यपद्वेषप्लवनादिक्रियासु कः ।

जात्यान्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥१५०॥

 

भावनानुगतादेतदागमादेव जायते ।

आसत्तिविप्रकर्षाभ्यामागमस्तु विशिष्यते ॥१५१॥

 

स्वभावचरणाभ्यास-योगादृष्टोपपादिताम् ।

विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥१५२॥

 

यथा संयोगिभिर्द्रव्यैर्लक्षितेऽर्थे प्रयुज्यते ।

गोशब्दो न त्वसौ तेषां विशेषाणां प्रकाशकः ॥१५३॥

 

आकारवर्णावयवैः संसृष्टेषु गवादिषु ।

शब्दः प्रवर्तमानोऽपि न तानऽङ्गीकरोत्यसौ ॥१५४॥

 

संस्थानवर्णावयवैर्विशिष्टे यः प्रयुज्यते ।

शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते ॥१५५॥

 

संख्याप्रमाणसंस्थाननिरपेक्षः प्रवर्तते ।

बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥१५६॥

 

संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।

आहैकदेशं तत्त्वेन तस्यावयववर्तिता ॥१५७॥

 

येनार्थेनाभिसम्बद्धमभिधानं प्रयुज्यते ।

तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥१५८॥

 

यांस्तु संभविनो धर्मानन्तर्नीय प्रयुज्यते ।

शब्दस्तेषां न सान्निध्यं नियमेन व्यपेक्षते ॥१५९॥

 

यथा रोमशफादीनां व्यभिचारेऽपि दृश्यते ।

गोशब्दो न तथा जातेर्विप्रयोगे प्रवर्तते ॥१६०॥

 

दुर्लभं कस्यचिल्लोके सर्वावयवदर्शनम् ।

कैश्चित्त्ववयवैर्दृष्टैरर्थः कृत्स्नोऽनुमीयते ॥१६१॥

 

तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।

नित्यसम्बन्धिनां दृष्टं गुणानामवधारणम् ॥१६२॥

 

तस्मात् संभविनोऽर्थस्य शब्दात् संप्रत्यये सति ।

अदृष्टविप्रयोगोऽर्थः सम्बन्धित्वेन गम्यते ॥१६३॥

 

वाचिका द्योतिका वा स्युर्द्वित्वादीनां विभक्तयः ।

स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः ॥१६४॥

 

विना संख्याभिधानाद्वा संख्याभेदसमन्वितान् ।

अर्थान् स्वरूपभेदेन कांश्चिदाहुर्गवादयः ॥१६५॥

 

ये शब्दा नित्यसम्बन्धा विवेके ज्ञातशक्तयः ।

अन्वयव्यतिरेकाभ्यां तेषामर्थो विभज्यते ॥१६६॥

 

यत्र चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।

नियमस्तत्र न त्वेवं नियमो नुट्शबादिषु ॥१६७॥

 

सम्भवे वाभिधानस्य लक्षणं तु न कल्प्यते ।

आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥१६८॥

 

न कूपसूपयूपानामन्वयोऽर्थस्य दृश्यते ।

अतोऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥१६९॥

 

अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।

बहूनां सम्भवेऽर्थानां निमित्तं किञ्चिदिष्यते ॥१७०॥

 

वैरवासिष्ठगिरिशास्तथैकागारिकादयः ।

कैश्चित् कथञ्चिदाख्याता निमित्तावधिसङ्करैः ॥१७१॥

 

यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।

अविरुद्धं गवादीनां भिन्नैश्च सहचारिभिः ॥१७२॥

 

अन्यथा च समाख्यानमवस्थाभेददर्शिभिः ।

क्रियते किंशुकादीनामेकदेशावधारणम् ॥१७३॥

 

कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः ।

गवतेर्गदतेर्वापि गौरित्यत्रानुदर्शितम् ॥१७४॥

 

गौरित्येव स्वरूपाद्वा गोशब्दो गोषु वर्तते ।

व्युत्पाद्यते न वा सर्वं कैश्चिच्चोभयथेष्यते ॥१७५॥

 

सामान्येनोपदेशश्च शास्त्रे लघ्वर्थमाश्रितः ।

जात्यन्तरवदस्यापि विशेषाः प्रतिपादकाः ॥१७६॥

 

अर्थान्तरे च यद् वृत्तं तत्प्रकृत्यन्तरं विदुः ।

तुल्यरूपं न तद् रूढावन्यस्मिन्ननुषज्यते ॥१७७॥

 

भिन्नाविजियजी धातू नियतौ विषयान्तरे ।

कैश्चित् कथञ्चिदुद्दिष्टौ चित्रं हि प्रतिपादनम् ॥१७८॥

 

एवं च बालवायादिजित्वरीवदुपाचरेत् ।

भेदाभेदाभ्युपगमे न विरोधोऽस्ति कश्चन ॥१७९॥

 

अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।

धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥१८०॥

 

तथाहि संग्रामयतेः सोपसर्गाद्विधिः स्मृतः ।

क्रियाविशेषाः संघाते प्रक्रम्यन्ते तथाविधाः ॥१८१॥

 

कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः ।

साधनैर्याति सम्बन्धं तथाभूतैव सा क्रिया ॥१८२॥

 

प्रयोगाहेषु सिद्धः सन् भेत्तव्योऽर्थो विशिष्यते ।

प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ॥१८३॥

 

धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा ।

धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥१८४॥

 

बीजकालेषु सम्बन्धा यथा लाक्षारसादयः ।

वर्णादिपरिणामेन फलानामुपकुर्वते ॥१८५॥

 

बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः ।

अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥१८६॥

 

क्वचित् सम्भविनो भेदाः केवलैरनिदर्शिताः ।

उपसर्गेण सम्बन्धे व्यज्यन्ते प्रपरादिना ॥१८७॥

 

स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि वा ।

शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते ॥१८८॥

 

स्थादिभिः केवलैर्यच्च गमनादि तु गम्यते ।

तत्रानुमानाद् द्विविधात्तद्धर्मा प्रादिरुच्यते ॥१८९॥

 

अप्रयोगेऽधिपर्योश्च यावद् दृष्टं क्रियान्तरम् ।

तस्याभिधायको धातुः सह ताभ्यामनर्थकः ॥१९०॥

 

तथैव स्वार्थिकाः केचित् संघातान्तरवृत्तयः ।

अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥१९१॥

 

निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः ।

आगमा इव केऽपि स्युः संभूयार्थस्य वाचकाः ॥१९२॥

 

उपरिष्टात् पुरस्ताद्वा द्योतकत्वं न भिद्यते ।

तेषु प्रयुज्यमानेषु भिन्नार्थेष्वपि सर्वथा ॥१९३॥

 

चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।

प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ॥१९४॥

 

समुच्चिताभिधानेऽपि व्यतिरेको न विद्यते ।

असत्त्वभूतो भावश्च क्रियाऽन्येनाभिधीयते ॥१९५॥

 

समुच्चिताभिधानेऽपि विशिष्टार्थाभिधायिनाम् ।

गुणैः पदानां सम्बन्धः परतन्त्रास्तु चादयः ॥१९६॥

 

जनयित्वा क्रिया काचित् सम्बन्धं विनिवर्तते ।

श्रूयमाणे क्रियाशब्दे सम्बन्धो जायते क्वचित् ॥१९७॥

 

तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।

विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥१९८॥

 

स चोपजातः सम्बन्धो विनिवृत्ते क्रियापदे ।

कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥१९९॥

 

येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।

युज्यते विर्यथा तस्य लिखावनुपसर्गता ॥२००॥

 

तिष्ठतेरुपयोगश्च दृष्टोऽप्रत्यजयन्निति ।

सुन्वन्तीत्याभिमुख्येऽभिः केवलोऽपि प्रयुज्यते ॥२०१॥

 

कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।

षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥२०२॥

 

हेतुहेतुमतोर्योगपरिच्छेदेऽनुना कृते ।

आरम्भाद्बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥२०३॥

 

क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः ।

नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥२०४॥

 

अनर्थकानां संघातः सार्थकोऽनर्थकस्तथा ।

वर्णानां पदमर्थेन युक्तं नावयवाः पदे ॥२०५॥

 

पदानामर्थयुक्तानां संघातो भिद्यते पुनः ।

अर्थान्तरावरोधेन सम्बन्धविगमेन च ॥२०६॥

 

सार्थकानर्थकौ भेदे सम्बन्धं नाधिगच्छतः ।

अधिगच्छत इत्येके कुटीरादिनिदर्शनात् ॥२०७॥

 

अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते ।

नोपजायत इत्येके समासस्वार्थिकादिषु ॥२०८॥

 

केचित्तु युतसिद्धार्था भेदे निर्ज्ञातशक्तयः ।

अन्वयव्यतिरेकाभ्यां केचित् कल्पितशक्तयः ॥२०९॥

 

शास्त्रार्थ एव वर्णानामर्थवत्त्वे प्रदर्शितः ।

धात्वादीनां विशुद्धानां लौकिकोऽर्थो न विद्यते ॥२१०॥

 

कृत्तद्धितानामर्थश्च केवलानामलौकिकः ।

प्राग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते ॥२११॥

 

अभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते ।

अर्थवत्ताप्रकरणादाश्रितः स तथाविधः ॥२१२॥

 

आत्मभेदो न चेत् कश्चिद् वर्णेभ्यः पदवाक्ययोः ।

अन्योन्यापेक्षया शक्त्या वर्णः स्यादभिधायकः ॥२१३॥

 

वर्णेन केनचिन्न्यूनः सङ्घातो योऽभिधायकः ।

न चेच्छब्दान्तरमसावन्यूनस्तेन गम्यते ॥२१४॥

 

स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिमादधत् ।

साक्षादिव व्यवहितं शब्देनार्थमुपोहते ॥२१५॥

 

पदवाच्यो यथा नार्थः कश्चिद् गौरखरादिषु ।

सत्यपि प्रत्ययेऽत्यन्तं समुदाये न गम्यते ॥२१६॥

 

समन्वित इवार्थात्मा पदार्थैर्यः प्रतीयते ।

पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥२१७॥

 

समुदायावयवयोर्भिन्नार्थत्वे च वृत्तिषु ।

युगपद् भेदसंसर्गौ विरुद्धावनुषङ्गिणौ ॥२१८॥

 

कश्च साधनमात्रार्थानध्यादीन् परिकल्पयेत् ।

अप्रयुक्तपदश्चार्थो बहुव्रीहौ कथं भवेत् ॥२१९॥

 

प्रज्ञुसंज्ञ्वाद्यवयवैर्न चास्त्यर्थावधारणम् ।

तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥२२०॥

 

गर्गा इत्येक एवायं बहुष्वर्थेषु वर्तते ।

द्वन्द्वसंज्ञोऽपि सङ्घातो बहूनामभिधायकः ॥२२१॥

 

यथैकदेशे भुज्यादिः प्रत्येकमवतिष्ठते ।

क्रियैवं द्वन्द्ववाच्येऽर्थे प्रत्येकं प्रविभज्यते ॥२२२॥

 

यच्च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणा ।

सापि व्यावृत्तरूपेऽर्थे सर्वनामसरूपता ॥२२३॥

 

यथा च खदिरच्छेदे भागेषु क्रमवांश्छिदिः ।

तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥२२४॥

 

सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः ।

क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥२२५॥

 

प्रतिपादयता वृत्तिमबुधान् वाक्यपूर्विकाम् ।

वृत्तौ पदार्थभेदेन प्राधान्यमुपदर्शितम् ॥२२६॥

 

अभेदादभिधेयस्य नञ्समासे विकल्पितम् ।

प्राधान्यं बहुधा भाष्ये दोषास्तु प्रक्रियागताः ॥२२७॥

 

जहत्स्वार्थविकल्पे च सर्वार्थत्यागमिच्छता ।

बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥२२८॥

 

शास्त्रे क्वचित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।

प्रकृतौ विनिवृत्तायां प्रत्ययार्थश्च धातुभिः ॥२२९॥

 

यमर्थमाहतुर्भिन्नौ प्रत्ययावेक एव तम् ।

क्वचिदाह पचन्तीति धातुस्ताभ्यां विना क्वचित् ॥२३०॥

 

अन्वाख्यानस्मृतौ ये च प्रत्ययार्था निबन्धनम् ।

निर्दिष्टार्थ(ष्टास्ते) प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥२३१॥

 

प्रसिद्धेरुद्वमिकरीत्येव शास्त्रेऽभिधीयते ।

व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥२३२॥

 

शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते ।

अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥२३३॥

 

अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।

तथा विद्याऽप्यनाख्येया शास्त्रोपायेव लक्ष्यते ॥२३४॥

 

अ[य]थाभ्यासं हि वागर्थे प्रतिपत्तिं समीहते ।

स्वभाव इव चानादिर्मिथ्याभ्यासो व्यवस्थितः ॥२३५॥

 

उत्प्रेक्षते सावयवं परमाणुमपण्डितः ।

तथावयविनं युक्तमन्यैरवयवैः पुनः ॥२३६॥

 

घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते ।

समारम्भाच्च भावानामादिमद् ब्रह्म शाश्वतम् ॥२३७॥

 

उपायाः शिक्षमाणानां बालानामपलापनाः ।

असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥२३८॥

 

अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।

पुनर्वाक्ये तमेवार्थमन्यथा प्रतिपद्यते ॥२३९॥

 

उपात्ता बहवोऽप्यर्था येष्वन्ते प्रतिषेधनम् ।

क्रियते ते निवर्तन्ते तस्मात् तांस्तत्र नाश्रयेत् ॥२४०॥

 

वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।

नार्थे बुद्धौ सम्बन्धो निवृत्तेरवतिष्ठते ॥२४१॥

 

विच्छेदप्रतिपत्तौ च यद्यस्तीत्यवधार्यते ।

अशब्दवाच्या सा बुद्धिर्निवर्तेत स्थिता कथम् ॥२४२॥

 

अथ यज्ज्ञानमुत्पन्नं तन्मिथ्येति नञा कृतम् ।

नञो व्यापारभेदेऽस्मिन्नभावावगतिः कथम् ॥२४३॥

 

निराधारप्रवृत्तौ च प्राक् प्रवृत्तिर्नञो भवेत् ।

अथाधारः स एवास्य नियमार्था श्रुतिर्भवेत् ॥२४४॥

 

नियमद्योतनार्था वा अनुवादोऽथवा भवेत् ।

कश्चिदेवार्थवांस्तत्र शब्दः शेषास्त्वनर्थकाः ॥२४५॥

 

विरुद्धं चाभिसम्बन्धमुदाहार्यादिभिः कृतम् ।

वाक्ये समाप्ते वाक्यार्थमन्यथा प्रतिपद्यते ॥२४६॥

 

स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः ।

पदानां प्रविभागेन यादृशः परिकल्प्यते ॥२४७॥

 

अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।

वाक्यार्थस्याभ्युपायोऽसावेकस्य प्रतिपादने ॥२४८॥

 

पूर्वं पदेष्वसंसृष्टो यः क्रमादुपचीयते ।

छिन्नग्रथितकल्पत्वान्न विशिष्टतरं विदुः ॥२४९॥

 

एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः ।

निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते ॥२५०॥

 

यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठते ।

अर्थप्रकरणाभ्यां वा योगाच्छब्दान्तरेण वा ॥२५१॥

 

यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते ।

तथा स एव गोशब्दो वाहीकेऽपि व्यवस्थितः ॥२५२॥

 

सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः ।

प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपवर्ण्यते ॥२५३॥

 

एको मन्त्रस्तथाध्यात्ममधिदैवमधिक्रतु ।

असङ्करेण सर्वार्थो भिन्नशक्तिर्व्यवस्थितः ॥२५४॥

 

गोत्वानुषङ्गो वाहीके निमित्तात् कैश्चिदिष्यते ।

अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥२५५॥

 

तथा स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते ।

अर्थमात्रं विपर्यस्तं स्वरूपे तु स्थितिः स्थिरा ॥२५६॥

 

एकत्वं तु स्वरूपत्वाच्छब्दयोर्गौणमुख्ययोः ।

प्राहुरत्यन्तभेदेऽपि भेदमार्गानुदर्शिनः[नुसारिणः] ॥२५७॥

 

सामिधेन्यन्तरं चैवमावृत्तावनुषज्यते ।

मन्त्राश्च विनियोगेन लभन्ते भेदमूहवत् ॥२५८॥

 

तान्याम्नायान्तराण्येव पठ्यते किश्चिदेव तु ।

अनर्थकानां पाठो वा शेषस्त्वन्यः प्रतीयते ॥२५९॥

 

शब्दस्वरूपमर्थस्तु पाठोऽन्यैरुपवर्ण्यते ।

अत्यन्तभेदः सर्वेषां तत्सम्बन्धात्तु तद्वताम् ॥२६०॥

 

अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते ।

अन्या जपप्रबन्धेषु सा त्वेकैव प्रतीयते ॥२६१॥

 

अर्थस्वरूपे शब्दानां स्वरूपाद्वृत्तिरिष्यते ।

वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया ॥२६२॥

 

अनेकार्थत्वमेकस्य यैः शब्दस्यानुगम्यते ।

सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥२६३॥

 

अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।

युक्तः प्रत्याययत्यर्थं तं गौणमपरे विदुः ॥२६४॥

 

शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।

स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥२६५॥

 

यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।

तमप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥२६६॥

 

स्वार्थे प्रवर्तमानस्य यस्यार्थं योऽवलम्बते ।

निमित्तं तत्र मुख्यं स्यान्निमित्ती गौण इष्यते ॥२६७॥

 

पुरारादिति भिन्नेऽर्थे यौ वर्तेते विरोधिनि ।

अर्थप्रकरणापेक्षं तयोरप्यवधारणम् ॥२६८॥

 

वाक्यस्यार्थात् पदार्थानामपोद्धारे प्रकल्पिते ।

शब्दान्तरेण सम्बन्धः क[त]स्यैकस्योपपद्यते ॥२६९॥

 

यच्चाप्येकं पदं दृष्टं चरितास्तिक्रियं क्वचित् ।

तद्वाक्यान्तरमेवाहुर्न तदन्येन युज्यते ॥२७०॥

 

यच्च कोऽयमिति प्रश्ने गौरश्व इति चोच्यते ।

प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥२७१॥

 

नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।

आधिक्यमपि मन्यन्ते प्रसिद्धेर्न्यूनतां क्वचित् ॥२७२॥

 

जातिशब्दोऽन्तरेणापि जातिं यत्र प्रयुज्यते ।

सम्बन्धिसदृशाद्धर्मात् तं गौणमपरे विदुः ॥२७३॥

 

विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव ।

मन्यन्ते स गवादिस्तु गौण इत्युच्यते क्वचित् ॥२७४॥

 

नियताः साधनत्वेन रूपशक्तिसमन्विताः ।

यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥२७५॥

 

क्रियान्तरेण चैतेषां भवन्ति नहि शक्तयः ।

रूपादेव तु तादर्थ्यं नियमेन प्रतीयते ॥२७६॥

 

तथैव रूपशक्तिभ्यामुत्पत्त्या समवस्थितः ।

शब्दो नियततादर्थ्यः शक्त्याऽन्यत्र प्रयुज्यते ॥२७७॥

 

श्रुतिमात्रेण यत्रास्य ता[या]दर्थ्यमवसीयते ।

मुख्यं तमर्थं मन्यन्ते गौणं यत्रोपपादितम् ॥२७८॥

 

गोयुष्मन्महतां च्व्यर्थे स्वार्थादर्थान्तरे स्थितौ ।

अर्थान्तरस्य तद्भावस्तत्र मुख्योऽपि दृश्यते ॥२७९॥

 

महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।

भेदेनापेक्षिता सा तु गौणत्वस्य प्रयोजिका ॥२८०॥

 

अग्निसोमादयः शब्दा ये स्वरूपनिबन्धनाः ।

संज्ञिभिः संप्रयुज्यन्तेऽप्रसिद्धेस्तेषु गौणता ॥२८१॥

 

अग्निदत्तस्तु योऽग्निः स्यात् तत्र स्वार्थोपसर्जनः ।

शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥२८२॥

 

निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।

हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥२८३॥

 

ऋष्यादौ प्राप्तसंस्कारो यः शब्दोऽन्येन युज्यते ।

तत्रान्तरङ्गः संस्कारो बाह्येऽर्थे न निवर्तते ॥२८४॥

 

अत्यन्तविपरीतोऽपि यदा योऽर्थोऽवधार्यते ।

यथासंप्रत्ययं शब्दस्तत्र मुख्यः प्रवर्तते ॥२८५॥

 

यद्यपि प्रत्ययाधीनमर्थतत्त्वावधारणम् ।

न सर्वः प्रत्ययस्तस्मिन्नसिद्ध इव जायते ॥२८६॥

 

दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।

तुल्यत्वे दर्शनादीनां न जलं मृगतृष्णिका ॥२८७॥

 

यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः ।

तेन भेदः परिच्छेदस्तयोस्तुल्येऽपि दर्शने ॥२८८॥

 

प्रसिद्धार्थविपर्यासनिमित्तं यच्च दृश्यते ।

यस्तस्माल्लक्ष्यते भेदस्तदसत्यं प्रचक्षते ॥२८९॥

 

यच्च निम्नोन्नते चित्रे सरूपं पर्वतादिभिः ।

न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥२९०॥

 

स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य सन्ततः ।

न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥२९१॥

 

वप्रप्राकारतल्पैश्च स्पर्शनावरणे यथा ।

नगरेषु न ते तद्वद् गन्धर्वनगरेष्वपि ॥२९२॥

 

मृगपश्वादिभिर्यावान् मुख्यैरर्थः प्रसाध्यते ।

तावान्न मृन्मयेऽप्यस्ति तस्मात्ते विषयः कनः ॥२९३॥

 

महानाव्रियते देशः प्रसिद्धैः पर्वतादिभिः ।

अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥२९४॥

 

मरणादिनिमित्तं च यथा मुख्या विषादयः ।

न ते स्वप्नादिषु स्वस्य तद्वदर्थस्य साधकाः ॥२९५॥

 

देशकालेन्द्रियगतैर्भेदैर्यद् दृश्यतेऽन्यथा ।

यथा प्रसिद्धिर्लोकस्य तथा तदवसीयते ॥२९६॥

 

यच्चोपघातजं ज्ञानं यच्च ज्ञानमलौकिकम् ।

न ताभ्यां व्यवहारोऽस्ति शब्दा लोकनिबन्धनाः ॥२९७॥

 

घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।

ततोऽन्यस्यापि साचिव्यात् स करोति प्रकाशनम् ॥२९८॥

 

संसर्गिषु तथाऽर्थेषु शब्दो येन प्रयुज्यते ।

तस्मात् प्रयोजकादन्यानपि प्रत्याययत्यसौ ॥२९९॥

 

निर्मन्थनं यथाऽरण्योरग्न्यर्थमुपपादितम् ।

धूममप्यनभिप्रेतं जनयत्येकसाधनम् ॥३००॥

 

तथा शब्दोऽपि कस्मिंश्चित् प्रत्याय्यार्थे विवक्षिते ।

अविवक्षितमप्यर्थं प्रकाशयति सन्निधेः ॥३०१॥

 

यथैवात्यन्तसंसृष्टस्त्यक्तुमर्थो न शक्यते ।

तथा शब्दोऽपि सम्बन्धी प्रविवेक्तुं न शक्यते ॥३०२॥

 

व्यर्थानां सन्निधानेऽपि सति चैषां प्रकाशते[ने] ।

प्रयोजकोऽर्थः शब्दस्य रूपाभेदेऽपि शस्यते ॥३०३॥

 

क्वचिद् गुणप्रधानत्वमर्थानामविवक्षितम् ।

क्वचित् सान्निध्यमप्येषां प्रतिपत्तावकारणम् ॥३०४॥

 

यच्चानुपात्तं शब्देन तत् कस्मिंश्चित् प्रतीयते ।

क्वचित् प्रधानमेवार्थो भवत्यन्यस्य लक्षणम् ॥३०५॥

 

आख्यातं तद्धितार्थस्य यत् किञ्चिदुपदर्शकम् ।

गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥३०६॥

 

निर्देशे लिङ्गसंख्यानां सन्निधानमकारणम् ।

प्रमाणमेव ह्रस्वादावनुपात्तं प्रतीयते ॥३०७॥

 

ह्रस्वस्यार्द्धं च यद् दृष्टं तत्तस्याऽसन्निधावपि ।

ह्रस्वस्य लक्षणार्थत्वात् तद्वदेवाभिधीयते ॥३०८॥

 

दीर्घप्लुताभ्यां तस्य स्यान्मात्रया वा विशेषणम् ।

जातेर्वा लक्षणा यस्मात् सर्वथा सप्तपर्णवत् ॥३०९॥

 

गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।

ज्ञायतां काल इत्येतत् सोपायमभिधीयते ॥३१०॥

 

विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते ।

सामान्यमाश्रयः शक्तेर्यः कश्चित् प्रतिपादकः ॥३११॥

 

काकेभ्यो रक्ष्यतां सर्पिरिति बालोऽपि चोदितः ।

उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥३१२॥

 

प्रक्षालनं शरावाणां स्थालीनां मार्जनं तथा ।

अनुक्तमपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥३१३॥

 

वाक्यात् प्रकरणादर्थादौचित्याद् देशकालतः ।

शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥३१४॥

 

संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।

अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥३१५॥

 

सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।

शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥३१६॥

 

भेदपक्षेऽपि सारूप्याद्भिन्नार्थाः प्रतिपत्तिषु ।

नियता यान्त्यभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥३१७॥

 

नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।

शब्दा वाच्याश्च तेष्वर्थो न रूपादधिगम्यते ॥३१८॥

 

या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।

कुशलः प्रतिपत्ता तामयथार्था प्रतीयते ॥३१९॥

 

विधीयमानं यत्कर्म दृष्टादृष्टप्रयोजनम् ।

स्तूयते सा स्तुतिस्तस्य कर्तुरेव प्रयोजिका ॥३२०॥

 

व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।

असत्योऽपि तथा कश्चित् प्रत्यवायो विधीयते ॥३२१॥

 

न संविधानं कृत्वापि प्रत्यवाये तथाविधे ।

शास्त्रेण प्रतिषिद्धेऽर्थे विद्वान् कश्चित् प्रवर्तते ॥३२२॥

 

सर्पेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः ।

नान्यथा प्रतिपत्तव्यं न दतो गमयेदिति ॥३२३॥

 

क्वचित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।

तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते ॥३२४॥

 

रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् ।

सापेक्षा ये तु वाक्यार्थाः पदार्थैरेव ते समाः ॥३२५॥

 

वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् ।

अन्तरेण क्रियाशब्दं वाक्यादेर्द्वित्वदर्शनात् ॥३२६॥

 

आख्यातशब्दे नियतं साधनं यत्र गम्यते ।

तदप्येकं समासार्थं वाक्यमित्यभिधीयते ॥३२७॥

 

शब्दव्यवहिता बुद्धिरप्रयुक्तपदाश्रया ।

अनुमानात् तदर्थस्य प्रत्यये हेतुरुच्यते ॥३२८॥

 

यस्मिंस्तूच्चरिते शब्दे यदा योऽर्थः प्रतीयते ।

तमाहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् ॥३२९॥

 

क्रियार्थोपपदेष्वेवं स्थानिनां गम्यते क्रिया ।

वृत्तौ निरादिभिश्चैव क्रान्ताद्यर्थोऽवगम्यते ॥३३०॥

 

तानि शब्दान्तराण्येव पर्याया इव लौकिकाः ।

अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥३३१॥

 

प्रतिबोधाभ्युपायास्तु ये तं तं पुरुषं प्रति ।

नावश्यं तेऽभिसम्बद्धाः शब्दा ज्ञेयेन वस्तुना ॥३३२॥

 

असत्यां प्रतिपत्तौ च मिथ्या वा प्रतिपादने ।

स्वैरर्थैर्नित्यसम्बन्धास्ते ते शब्दा व्यवस्थिताः ॥३३३॥

 

यथाप्रकरणं द्वारमित्यस्यां कर्मणः श्रुतौ ।

बधान देहि वेत्येतदुपायादधिगम्यते ॥३३४॥

 

यत्र साधनवृत्तिर्यः शब्दः सत्त्वनिबन्धनः ।

न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥३३५॥

 

स्वार्थमात्रं प्रकाश्यासौ साकाङ्क्षो विनिवर्तते ।

अर्थस्तु तस्य सम्बन्धी प्रकाशयति सन्निधिम् ॥३३६॥

 

पारार्थ्यस्याविशिष्टत्वान्न शब्दाच्छब्दसन्निधिः ।

नार्थाच्छब्दस्य सान्निध्यं न शब्दादर्थसन्निधिः ॥३३७॥

 

नष्टरूपमिवाख्यातमाक्षिप्तं कर्मवादिना ।

यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥३३८॥

 

तैस्तु नामसरूपत्वमाख्यातस्योपवर्ण्यते ।

अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥३३९॥

 

न चापि रूपात् सन्देहे वाचकत्वं निवर्तते ।

अर्धं पशोरिव यथा सामर्थ्यात् तद्विकल्प्यते ॥३४०॥

 

सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।

संसर्गे च विभक्तोऽस्य तस्यार्थो न पृथग्यदि ॥३४१॥

 

क्रियाप्रधानमाख्यातं नाम्नां सत्त्वप्रधानता ।

चत्वारि पदजातानि सर्वमेतद्विरुध्यते ॥३४२॥

 

वाक्यस्य बुद्धौ नित्यत्वमर्थयोगं च लौकिकम् ।

दृष्ट्वा चतुष्ट्वं नास्तीति वार्ताक्षौदुम्बरायणौ ॥३४३॥

 

व्याप्तिमांश्च लघुश्चैव व्यवहारः पदाश्रयः ।

लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥३४४॥

 

न लोके प्रतिपत्तॄणामर्थयोगात् प्रसिद्धयः ।

तस्मादलौकिको वाक्यादन्यः कश्चिन्न विद्यते ॥३४५॥

 

अन्यत्र श्रूयमाणैश्च लिङ्गैर्वाक्येषु सूचिताः ।

स्वार्था एव प्रतीयन्ते रूपाभेदादलक्षिताः ॥३४६॥

 

उत्सर्गवाक्ये यत् त्यक्तमशब्दमिव शब्दवत् ।

तद् बाधकेषु वाक्येषु श्रुतमन्यत्र गम्यते ॥३४७॥

 

ब्राह्मणानां श्रुतिर्दध्नि प्रक्रान्ता माठरं विना ।

माठरस्तक्रसम्बन्धात् तत्राचष्टे यथार्थताम् ॥३४८॥

 

अनेकाख्यातयोगेऽपि वाक्यं न्याय्यापवादयोः ।

एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ॥३४९॥

 

नियमः प्रतिषेधश्च विधिशेषस्तथा सति ।

द्वितीये यो लुगाख्यातस्तच्छेषमलुकं विदुः ॥३५०॥

 

निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।

तेषामनुपकारित्वात् कथं स्यादेकवाक्यता ॥३५१॥

 

विशेषविधिनाऽर्थित्वाद् वाक्यशेषोऽनुमीयते ।

विधेयवन्निवर्त्येऽर्थे तस्मात्तुल्यं व्यपेक्षणम् ॥३५२॥

 

संज्ञाशब्दैकदेशो यस्तस्य लोपो न विद्यते ।

विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥३५३॥

 

संज्ञान्तराच्च दत्तादेर्नान्या संज्ञा प्रतीयते ।

संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥३५४॥

 

सर्वैरवयवैस्तुल्यं सम्बन्धं समुदायवत् ।

केचिच्छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥३५५॥

 

वर्णानामर्थवत्त्वं तु संज्ञानां संज्ञिभिर्भवेत् ।

सम्बद्धोऽवयवः संज्ञाप्रविवेके न कल्प्यते ॥३५६॥

 

सर्वस्वरूपैर्युगपत् सम्बन्धे सति संज्ञिनः ।

नैकदेशसरूपेभ्यस्तत्प्रत्यायनसम्भवः ॥३५७॥

 

एकदेशात्तु सङ्घाते केषाञ्चिज्जायते स्मृतिः ।

स्मृतेस्तु विषयाच्छब्दात् सङ्घातार्थः प्रतीयते ॥३५८॥

 

एकदेशात् स्मृतिर्भिन्ने सङ्घाते जायते कथम् ।

कथं प्रतीयमानः स्याच्छब्दोऽर्थस्याभिधायकः ॥३५९॥

 

एकदेशसरूपास्तु तैस्तैर्लिङ्गैः समन्विताः ।

अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥३६०॥

 

साधारणत्वात् संदिग्धाः सामर्थ्यान्नियताश्रयाः ।

तेषां ये साधवस्तेषु शास्त्रे लोपादि शिष्यते ॥३६१॥

 

तुल्यायामनुनिष्पत्तौ ज्ये द्रा घा इत्यसाधवः ।

नह्यन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥३६२॥

 

कृतणत्वाश्च ये शब्दा नित्यं खरणसादयः ।

एकद्रव्योपदेशित्वात्तान् साधून् संप्रचक्षते ॥३६३॥

 

गोत्राण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात् ।

निमित्तापेक्षणं तेषु स्वार्थे नावश्यमिष्यते ॥३६४॥

 

व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् ।

नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥३६५॥

 

वृद्ध्यादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः ।

अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥३६६॥

 

संज्ञास्वरूपमाश्रित्य निमित्ते सति लौकिकी ।

काचित् प्रवर्तते काचिन्निमित्तासंनिधावपि ॥३६७॥

 

शास्त्रे तु महती संज्ञा स्वरूपोपनिबन्धना ।

अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥३६८॥

 

आवृत्तेरनुमानं वा सारूप्यात्तत्र गम्यते ।

शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥३६९॥

 

क्वचिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते ।

संख्यायामेकविषयं व्यवस्थानं द्वयोरपि ॥३७०॥

 

विषयं कृत्रिमस्यापि लौकिकः क्वचिदुच्चरन् ।

व्याप्नोति दूरात्सम्बुद्धौ तथाहि ग्रहणं द्वयोः ॥३७१॥

 

सङ्घैकशेषद्वन्द्वेषु केचित्सामर्थ्यलक्षणम् ।

प्रत्याश्रयमवस्थानं क्रियाणां प्रतिजानते ॥३७२॥

 

भोजनं फलरूपाभ्यामेकैकस्मिन् समाप्यते ।

अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥३७३॥

 

अन्नादानादिरूपां च सर्वे तृप्तिफलां भुजिम् ।

प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियामिव ॥३७४॥

 

पाद्यवत् सा विभागेन सामर्थ्यादवतिष्ठते ।

भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥३७५॥

 

दृश्यादिस्तु क्रियैकापि तथाभूतेषु कर्मसु ।

आवृत्तिमन्तरेणापि समुदायाश्रया भवेत् ॥३७६॥

 

भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।

कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥३७७॥

 

लक्ष्यस्य लोकसिद्धत्वाच्छास्त्रे लिङ्गस्य दर्शनात् ।

अर्थित्वादैक्षुभेदेन वृद्धिसंज्ञा समाप्यते ॥३७८॥

 

शतादाने प्रधानत्वाद् दण्डने शतकर्मके ।

अर्थिनां गुणभेदेऽपि संख्येयोऽर्थो न भिद्यते ॥३७९॥

 

सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने ।

तत्र तन्त्रेण सम्बन्धः समासाभ्यस्तसंज्ञयोः ॥३८०॥

 

लक्षणार्था स्तुतिर्येषां काञ्चिदेव क्रियां प्रति ।

तैर्व्यस्तैश्च समस्तैश्च स धर्म उपलक्ष्यते ॥३८१॥

 

वृषलैर्न प्रवेष्टव्यमित्येतस्मिन् गृहे यथा ।

प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥३८२॥

 

सम्भूय त्वर्थलिप्सादिप्रतिषेधोपपादने ।

पृथगप्रतिषिद्धत्वात् प्रवृत्तिर्न विरुध्यते ॥३८३॥

 

व्यवायलक्षणार्थत्वादट्कुप्वाङादिभिस्तथा ।

प्रत्येकं वा समस्तैर्वा णत्वं न प्रतिषिध्यते ॥३८४॥

 

अनुग्रहार्थं भोक्तॄणां भुजिरारभ्यते यदा ।

देशकालाद्यभेदेन नानुगृह्णाति तानसौ ॥३८५॥

 

पात्रादिभेदान्नानात्वं यस्यैकस्योपदिश्यते ।

विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥३८६॥

 

संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।

स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥३८७॥

 

वीप्साया विषयाभावाद् विरोधादन्यसंख्यया ।

द्विधा समाप्त्ययोगाच्च शतं सङ्घेऽवतिष्ठते ॥३८८॥

 

भुजिर्द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।

तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥३८९॥

 

वाक्यान्तराणां प्रत्येकं समाप्तिः कैश्चिदिष्यते ।

रूपान्तरेण युक्तानां वाक्यानां तेन संग्रहः ॥३९०॥

 

न वाक्यस्याभिधेयानि भेदवाक्यानि कानिचित् ।

तस्मिंस्तूच्चरिते भेदांस्तथान्यान् प्रतिपद्यते ॥३९१॥

 

येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।

तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥३९२॥

 

अथ तैरेव जनितः सोऽर्थो भिन्नेषु वर्तते ।

पूर्वस्यार्थस्य तेन स्याद्विरोधः सह वा स्थितिः ॥३९३॥

 

सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः ।

व्यभिचारी तु सम्बन्धस्त्यागेऽर्थस्य प्रसज्यते ॥३९४॥

 

एकः साधारणो वाच्यः प्रतिशब्दमवस्थितः ।

सङ्घे सङ्घिषु चार्थात्मा संनिधाननिदर्शकः ॥३९५॥

 

यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।

प्रीतिश्चाविकला तद्वत् सम्बन्धोऽर्थेन तद्वताम् ॥३९६॥

 

वर्णानामर्थवत्तायां तेनैवार्थेन तद्वति ।

समुदायेन चैकत्वं भेदेन व्यवतिष्ठते ॥३९७॥

 

एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।

पश्यन्ति तद्वदेकेन सुपा संख्याऽभिधीयते ॥३९८॥

 

नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।

अभ्यासात् प्रक्रमोऽन्यस्तु विरुद्ध इव दृश्यते ॥३९९॥

 

विनियोगादृते शब्दो न स्वार्थस्य प्रकाशकः ।

अर्थाभिधानसम्बन्धमुक्तिद्वारं प्रचक्षते ॥४००॥

 

यथा प्रणिहितं चक्षुर्दर्शनायोपकल्पते ।

तथाऽभिसंहितः शब्दो भवत्यर्थस्य वाचकः ॥४०१॥

 

क्रियाव्यवेतः सम्बन्धो दृष्टः करणकर्मणोः ।

अभिधा नियमस्तस्मादभिधानाभिधेययोः ॥४०२॥

 

बहुष्वेकाभिधानेषु सर्वेष्वेकार्थकारिषु ।

यत्प्रयोक्ताभिसन्धत्ते शब्दस्तत्रावतिष्ठते ॥४०३॥

 

आम्नायशब्दानभ्यासे केचिदाहुरनर्थकान् ।

स्वरूपमात्रवृत्तींश्च परेषां प्रतिपादने ॥४०४॥

 

अभिधानक्रियाभेदादर्थस्य प्रतिपादकात् ।

नियोगभेदान्मन्यन्ते तानेवैकत्वदर्शिनः ॥४०५॥

 

तेषामत्यन्तनानात्वं नानात्वव्यवहारिणः ।

अक्षादीनामिव प्राहुरेकजातिसमन्वयात् ॥४०६॥

 

प्रयोगादभिसन्धानमत्पदेषु न विद्यते ।

विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥४०७॥

 

नानात्वस्यैव संज्ञानमर्थप्रकरणादिभिः ।

न जात्वर्थान्तरे वृत्तिरन्यार्थानां कथञ्चन ॥४०८॥

 

पदरूपं तु यद्वाक्यमस्तित्वोपनिबन्धनम् ।

कामं विमर्शस्तत्रायं न वाक्यावयवे पदे ॥४०९॥

 

यथैवानर्थकैर्वर्णैर्विशिष्टार्थोऽभिधीयते ।

पदैरनर्थकैरेवं विशिष्टार्थोऽभिधीयते ॥४१०॥

 

यदान्तराले ज्ञानं तु पदार्थेषूपजायते ।

प्रतिपत्तेरुपायोऽसौ प्रक्रमानवधारणात् ॥४११॥

 

पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः ।

संसर्ग एव प्रक्रान्तस्तथाऽन्येष्वर्थवस्तुषु ॥४१२॥

 

अङ्गीकृते तु केषाञ्चित् साध्येनार्थेन साधने ।

आधारनियमार्थैव साधनानां पुनः श्रुतिः ॥४१३॥

 

आधारनियमाभावात् तदाक्षेपो न विद्यते ।

सामर्थ्यात्सम्भवस्तस्य श्रुतिस्त्वन्यनिवृत्तये ॥४१४॥

 

क्रिया क्रियान्तराद्भिन्ना नियताधारसाधना ।

प्रक्रान्ता प्रतिपत्तॄणां भेदाः सम्बोधहेतवः ॥४१५॥

 

अविभागं तु शब्देभ्यः क्रमवद्भ्योऽपदक्रमम् ।

प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥४१६॥

 

स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।

नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥४१७॥

 

अशब्दमपरेऽर्थस्य रूपनिर्धारणं विदुः ।

अर्थावभासरूपा हि शब्देभ्यो जायते स्मृतिः ॥४१८॥

 

अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते ।

अन्यथा दाहशब्देन दाहाद्यर्थः प्रतीयते ॥४१९॥

 

पृथङ्‍निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।

इन्द्रियाणां यथा कार्यमृते देहान्न क्ल्पते ॥४२०॥

 

तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।

वाक्येभ्यः प्रविभक्तानामर्थवत्ता न विद्यते ॥४२१॥

 

संसर्गरूपं संसृष्टेष्वर्थवस्तुषु गृह्यते ।

नात्रोपाख्यायते तत्त्वमपदार्थस्य दर्शनात् ॥४२२॥

 

दर्शनस्यापि यत्सत्यं न तथा दर्शनं स्थितम् ।

वस्तुसंसर्गरूपेण तदरूपं निरूप्यते ॥४२३॥

 

अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः ।

अर्थोऽभिधीयते यस्मादतो वाक्यं प्रयुज्यते ॥४२४॥

 

क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।

सत्यो वा विपरीतो वा व्यवहारे न सोऽस्त्यतः ॥४२५॥

 

सदित्येव तु यद्वाक्यं तदभूदस्ति नेति वा ।

क्रियाभिधानसम्बन्धमन्तरेण न मन्यते ॥४२६॥

 

आख्यातपदवाच्येऽर्थे साधनोपनिबन्धने ।

विना सत्त्वाभिधानेन नाकाङ्‍क्षा विनिवर्तते ॥४२७॥

 

पाधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते ।

साध्यप्रयुक्तान्यङ्गानि फलं तस्याः प्रयोजकम् ॥४२८॥

 

प्रयोक्तैवाभिसन्धत्ते साध्यसाधनरूपताम् ।

अर्थस्य वाऽभिसम्बन्धकल्पनां प्रसमीहते ॥४२९॥

 

पचिक्रिया करोमीति कर्मत्वेनाभिधीयते ।

पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥४३०॥

 

योऽसौ येनोपकारेण प्रयोक्तॄणां विवक्षितः ।

अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥४३१॥

 

आराद् वृत्तिषु सम्बन्धः कदाचिदभिधीयते ।

आश्लिष्टो योऽनुपश्लिष्टः स कदाचित् प्रतीयते ॥४३२॥

 

संसृष्टानां विवेकित्वं संसर्गश्च विवेकानाम् ।

नानात्मकानामेकत्वं नानात्वं च विपर्यये ॥४३३॥

 

सर्वात्मकत्वादर्थस्य नैरात्म्याद्वा व्यवस्थितम् ।

अत्यन्तयतशक्तित्वाच्छब्द एव निबन्धनम् ॥४३४॥

 

वस्तूपलक्षणं शब्दो नापकारस्य वाचकः ।

न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥४३५॥

 

सम्बन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।

सम्बन्धः समवायश्च सम्बन्धित्वेन गम्यते ॥४३६॥

 

लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।

उपकारात् स एवार्थः कथञ्चिदनुगम्यते ॥४३७॥

 

वाक्यार्थे योऽभिसम्बन्धो न तस्यात्मा क्वचित् स्थितः ।

व्यवहारे पदार्थानां तमात्मानं प्रचक्षते ॥४३८॥

 

पदार्थे समुदाये वा समाप्तो नैव वा क्वचित् ।

पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥४३९॥

 

अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।

साकाङ्क्षावयवं भेदे तेनान्यदुपवर्ण्यते ॥४४०॥

 

अनेकशक्तेरेकस्य प्रविभागोऽनुगम्यते ।

एकार्थत्वं हि वाक्यस्य मात्रयाऽपि प्रतीयते ॥४४१॥

 

संप्रत्ययार्थाद् बाह्योऽर्थः सन्नसन्वा विभज्यते ।

बाह्यीकृत्य विभागस्तु शक्त्यपोद्धारलक्षणः ॥४४२॥

 

बहुष्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता ।

तिङन्तेभ्यो निघातस्य पर्युदासस्तथार्थवान् ॥४४३॥

 

एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।

तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान्न विद्यते ॥४४४॥

 

तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।

मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥४४५॥

 

इतिकर्तव्यताऽर्थस्य सामर्थ्याद्यस्य काङ्क्ष्यते ।

अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तदुच्यते ॥४४६॥

 

तत्त्वान्वाख्यानमात्रे तु यावानर्थोऽनुषज्यते ।

विनाऽपि तत्प्रयोगेण श्रुतेर्वाक्यं समाप्यते ॥४४७॥

 

चङ्‍क्रम्यमाणोऽधीष्वात्र जपंश्चङ्क्रमणं कुरु ।

तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः प्रतीयते ॥४४८॥

 

फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।

असंख्याताः क्रमोद्देशैरेकाख्यातनिदर्शनाः ॥४४९॥

 

निवृत्तभेदा सर्वैव क्रियाऽऽख्यातेऽभिधीयते ।

श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना ॥४५०॥

 

अश्वमेधेन यक्ष्यन्ते राजानः सत्रमासते ।

ब्राह्मणा इति नाख्यातरूपाद्भेदः प्रतीयते ॥४५१॥

 

सकृच्छ्रुता सप्तदशस्वनावृत्तापि या क्रिया ।

प्राजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥४५२॥

 

देवदत्तादिषु भुजिः प्रत्येकमवतिष्ठते ।

प्रतिस्वतन्त्रं वाक्यं वा भेदो न प्रविभज्यते ॥४५३॥

 

उच्चारणे तु वाक्यानामन्यद्रूपं निगृह्यते ।

प्रतिपत्तौ तु भिन्नानामन्यद्रूपं प्रतीयते ॥४५४॥

 

एकं ग्रहणकं वाक्यं सामान्येनाभिधीयते ।

कर्तरीति यथा तच्च पश्वादिषु विभज्यते ॥४५५॥

 

यद्याकाङ्क्षा निवर्तेत तद्भूतस्य सकृच्छ्रुतौ ।

नैवान्येनाभिसम्बन्धं तदुपेयात् कथञ्चन ॥४५६॥

 

एकरूपमनेकार्थं तस्मादुपनिबन्धनम् ।

योनिर्विभागवाक्यानां तेभ्योऽनन्यदिव स्थितम् ॥४५७॥

 

क्वचित् क्रिया व्यत्तिभागैरुपकारे प्रवर्त्तते ।

सामान्यभाग एवास्याः क्वचिदर्थस्य साधकः ॥४५८॥

 

कालभिन्नाश्च भेदा ये ये चाप्युष्ट्रासिकादिषु ।

प्रक्रमे जातिभागस्य शब्दात्मा तैर्न भिद्यते ॥४५९॥

 

एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।

भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच्छ्रुतौ ॥४६०॥

 

अक्षादिषु यथा भिन्ना भञ्जिभक्षिदिविक्रियाः ।

प्रयोगकालाभेदेऽपि प्रतिभेदं पृथक् स्थिताः ॥४६१॥

 

अक्षाणां तन्त्रिणां तन्त्रमुपायस्तुल्यरूपता ।

एषां क्रमो विभक्तानां तन्निबद्धा सकृच्छ्रुतिः ॥४६२॥

 

द्वावभ्युपायौ शब्दानां प्रयोगे समवस्थितौ ।

क्रमो वा यौगपद्यं वा यौ लोको नातिवर्त्तते ॥४६३॥

 

क्रमे विभिद्यते रूपं यौगपद्ये न भिद्यते ।

क्रिया तु यौगपद्येऽपि क्रमरूपानुपातिनी ॥४६४॥

 

भेदसंसर्गशक्ती द्वे शब्दाद्भिन्ने इव स्थिते ।

यौगपद्येऽप्यनेकेन प्रयोगे भिद्यते श्रुतिः ॥४६५॥

 

अभिन्नो भेदरूपेण य एकोऽर्थो विवक्षितः ।

तत्रावयवधर्मेण समुदायोऽनुगृह्यते ॥४६६॥

 

भेदनिर्वचने त्वस्य प्रत्येकं वा समाप्यते ।

श्रुतिर्वचनभिन्ना वा वाक्यभेदेऽवतिष्ठते ॥४६७॥

 

तत्रैकवचनान्तो वा सोऽक्षशब्दः प्रयुज्यते ।

प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥४६८॥

 

द्विष्ठानि यानि वाक्यानि तेष्वप्येकत्वदर्शिनाम् ।

अनेकशक्तेरेकस्य स्वशक्तिः प्रविभज्यते ॥४६९॥

 

अत्यन्तभिन्नयोर्वा स्यात् प्रयोगस्तन्त्रलक्षणः ।

उपायस्तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥४७०॥

 

भेदेनावगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।

तन्त्रेण प्रतिपत्तारं प्रयोक्त्रा प्रातिपादिताः ॥४७१॥

 

एकस्यापि विवक्षायामनुनिष्पद्यते परः ।

विनाऽभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥४७२॥

 

अनेकशक्तिरेकस्य युगपच्छ्रीयते क्वचित् ।

अग्निः प्रकाशदाहाभ्यामेकत्रापि नियुज्यते ॥४७३॥

 

आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृदपि श्रुते ।

लिङ्गाद्वा तन्त्रधर्माद्वा विभागेनावतिष्ठते ॥४७४॥

 

सम्प्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।

प्रविभागस्तत्र सूत्रे एकस्मिन्नेव कल्पते ॥४७५॥

 

तथा द्विर्वचनेऽचीति तन्त्रोपायादिलक्षणः ।

एकशेषेण निर्देशो भाष्य एवोपवर्णितः ॥४७६॥

 

प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान् ।

संप्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते ॥४७७॥

 

कृतेऽथ पतञ्जलिना गुरुणा तीर्थदर्शिना ।

सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ॥४७८॥

 

अलब्धगाधे गाम्भीर्यादुत्तान् इव सौष्ठवात् ।

तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्चयः ॥४७९॥

 

बैजिसौभवहर्य्यक्षैः शुष्कतर्कानुसारिभिः ।

आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥४८०॥

 

यः पतञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः ।

काले स दाक्षिणात्येषु ग्रन्थमात्रे व्यवस्थितः ॥४८१॥

 

पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः ।

स नीतो बहुशाखत्वं चन्द्राचार्यादिभिः पुनः ॥४८२॥

 

न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् ।

प्रणीतो गुरुणाऽस्माकमयमागमसंग्रहः ॥४८३॥

 

वर्त्मनामत्र केषाञ्चिद् वस्तुमात्रमुदाहृतम् ।

काण्डे तृतीये न्यक्षेण भविष्यति विचारणा ॥४८४॥

 

प्रज्ञाविवेकं लभते भिन्नैरागमदर्शनैः ।

कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ॥४८५॥

 

तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना ।

अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥४८६॥

 

 

॥*॥ इति श्रीभर्तृहरिप्रणीते वाक्यपदीये वाक्यकाण्डं संपूर्णम् ॥*॥

 

                    ॥*॥ इति शम् ॥*॥