---वाक्यपदीयम्---

प्रथमं काण्डम्

(ब्रह्मकाण्डम्)


ब्रह्मकाण्डे श्लोकसंख्या-
 १  २६  ५१  ७६  १०१  १२६  १५१


 

 

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥१॥


 

एकमेव यदाम्नातं भिन्नशक्तिव्यपाश्रयात् ।

अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥२॥

 

अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः ।

जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥३॥

 

एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।

भोक्तृ-भोक्तव्य-रूपेण भोगरूपेण च स्थितिः ॥४॥

 

प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।

एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥५॥

 

भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता ।

शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ॥६॥

 

स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः ।

तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥७॥

 

तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः ।

एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः ॥८॥

 

सत्या विशुद्धिस्तत्रोक्ता विद्यैवैकपदागमा ।

युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥९॥

 

विधातुस्तस्य लोकानामङोपाङ्गनिबन्धनाः ।

विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ॥१०॥

 

आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः ।

प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः ॥११॥

 

प्राप्तरूपविभागाया यो वाचः परमो रसः ।

यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमाञ्जसः ॥१२॥

 

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।

तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥१३॥

 

तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् ।

पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥१४॥

 

यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धना ।

तथैव लोके विद्यानामेषा विद्या परायणम् ॥१५॥

 

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।

इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥१६॥

 

अत्रातीतविपर्यासः केवलामनुपश्यति ।

छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ॥१७॥

 

प्रत्यस्तमितभेदाया यद्वाचो रूपमुत्तमम् ।

यदस्मिन्नेव तमसि ज्योतिः शुद्धं प्रवर्तते ॥१८॥

 

वैकृतं समतिक्रान्ता मूर्तिव्यापारदर्शनम् ।

व्यतीत्यालोकतमसो प्रकाशं यमुपासते ॥१९॥

 

यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः ।

शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥२०॥

 

अथर्वणामङ्गिरसां साम्नामृग्यजुषस्य च ।

यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितिपरिग्रहाः ॥२१॥

 

यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते ।

तद्व्याकरणमागम्य परं ब्रह्माधिगम्यते ॥२२॥

 

नित्याः शब्दार्थसम्बन्धाः समाम्नाता महर्षिभिः ।

सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥२३॥

 

अपोद्धारपदार्था ये ये चार्थाः स्थितलक्षणाः ।

अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ॥२४॥

 

कार्यकारणभावेन योग्यभावेन च स्थिताः ।

धर्मे ये प्रत्यये चाङ्गं सम्बन्धाः साध्वसाधुषु ॥२५॥

 

ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः ।

स्मृत्यर्थमनुगम्यन्ते केचिदेव यथागमम् ॥२६॥


 

शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् ।

अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ॥२७॥

 

नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते ।

प्राणिनामिव सा चैषा व्यवस्थानित्यतोच्यते ॥२८॥

 

नानर्थिकामिमां कश्चिद् व्यवस्थां कतुमहति ।

तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥२९॥

 

न चागमादृते धर्मस्तकेण व्यवतिष्ठत् ।

ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥३०॥

 

धमस्य चाव्यवच्छिन्ना पन्थानो ये व्यवस्थिताः ।

न ताँल्लोकप्रसिद्धत्वात् कश्चित् तकेण बाधते ॥३१॥

 

अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।

भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥३२॥

 

निज्ञातशक्तेद्रव्यस्य तां तामथक्रियां प्रति ।

विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते ॥३३॥

 

यत्नेनानुमितोऽप्यथः कुशलैरनुमातृभिः ।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥३४॥

 

परेषामसमाख्येयमभ्यासादेव जायते ।

मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥३५॥

 

प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः ।

पितृरक्षःपिशाचानां कमजा एव सिद्धयः ॥३६॥

 

आविभूतप्रकाशानामनुपप्लुतचेतसाम् ।

अतीतनागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥३७॥

 

अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा ।

ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥३८॥

 

यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते ।

स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर्तयेत् ॥३९॥

 

इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।

आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥४०॥

 

चैतन्यमिव यश्चायमविच्छेदेन वर्तते ।

आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ॥४१॥

 

हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।

अनुमानप्रधानेन विनिपातो न दुर्लभः ॥४२॥

 

तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।

आशित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ॥४३॥

 

द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।

एको निमित्तं शब्दानामपरोऽर्थे प्रयुज्यते ॥४४॥

 

आत्मभेदस्तयोः केचिदस्तीत्याहुः पुराणगाः ।

बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते ॥४५॥

 

अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।

तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥४६॥

 

वितर्कितः पुरा बुद्ध्या क्वचिदथे निवेशितः ।

करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥४७॥

 

नादस्य क्रमजन्मत्वान्न पूर्वो न परश्च सः ।

अक्रमः क्रमरूपेण भेदवानिव जायते ॥४८॥

 

प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।

तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ॥४९॥

 

आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।

अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥५०॥

 

आण्डभावमिवापन्नो यः क्रतुः शब्दसंज्ञकः ।

वृत्तिस्तस्य क्रियाभूता भागशो लभते क्रमम् ॥५१॥


 

यथैकबुद्धिविषया मूर्तिराक्रियते पटे ।

मूर्त्यन्तरस्य त्रितयमेवं शब्देऽपि दृश्यते ॥५२॥

 

यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते ।

व्यवसायो ग्रहीतॄणामेवं तेष्वेव जायते ॥५३॥

 

अर्थोपसर्जनीभूतानभिधेयेषु केषुचित् ।

चरितार्थान् परार्थत्वान्न लोकः प्रतिपद्यते ॥५४॥

 

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।

तथैव सर्वशब्दानामेते पृथगिव स्थिते ॥५५॥

 

विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।

न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥५६॥

 

अतोऽनिर्ज्ञातरूपत्वात् किमाहेत्यभिधीयते ।

नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा ॥५७॥

 

भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ ।

भेदकार्येषु हेतुत्वमविरोधेन गच्छतः ॥५८॥

 

वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।

आदैच्-प्रत्यायितैः शब्दैः सम्बन्धं यान्ति संज्ञिभिः ॥५९॥

 

अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः ।

अग्निश्रुत्यैति सम्बन्धमग्निशब्दाभिधेयया ॥६०॥

 

यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।

अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ॥६१॥

 

उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर्न युज्यते ।

तस्मात्तदर्थै कार्याणां सम्बन्धः परिकल्प्यते ॥६२॥

 

सामान्यमाश्रितं यद् यदुपमानोपमेययोः ।

तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ॥६३॥

 

गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते ।

तस्याश्रिताद् गुणादेव प्रकृष्टत्वं प्रतीयते ॥६४॥

 

तस्याभिधेयभावेन यः शब्दः समवस्थितः ।

तस्याप्युच्चारणे रूपमन्यत् तस्माद्विविच्यते ॥६५॥

 

प्राक् संज्ञिनाभिसम्बन्धात् संज्ञा रूपपदार्थिका ।

षष्ठ्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते ॥६६॥

 

तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दात् प्रतीयते ।

अस्येति व्यतिरेकश्च तदर्थादेव जायते ॥६७॥

 

स्वं रूपमिति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते ।

जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ॥६८॥

 

संज्ञिनीं व्यक्तिमिच्छन्ति सूत्रे ग्राह्यामथापरे ।

जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥६९॥

 

कार्यत्वे नित्यतायां वा केचिदेकत्ववादिनः ।

कार्यत्वे नित्यतायां वा केचिन्नानात्ववादिनः ॥७०॥

 

पदभेदेऽपि वर्णानामेकत्वं न निवर्तते ।

वाक्येषु पदमेकं च भिन्नेष्वप्युपलभ्यते ॥७१॥

 

न वर्णव्यतिरेकेण पदमन्यच्च विद्यते ।

वाक्यं वर्णपदाभ्यां च व्यतिरिक्तं न किञ्चन ॥७२॥

 

पदे न वर्णा विद्यन्ते वर्णेष्ववयवा इव ।

वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन ॥७३॥

 

भिन्नं दर्शनमाश्रित्य व्यवहारोऽनुगम्यते ।

तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्ययः ॥७४॥

 

स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।

ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥७५॥

 

स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।

प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥७६॥


 

शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदं तु वैकृताः ।

ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥७७॥

 

इन्द्रियस्यैव संस्कारः शब्दस्यैवोभयस्य वा ।

क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥७८॥

 

इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।

विषयस्य तु संस्कारस्तद्गन्धप्रतिपत्तये ॥७९॥

 

चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि ।

विषयेन्द्रिययोरिश्टः संस्कारः स क्रमो ध्वनेः ॥८०॥

 

स्फोटरूपाविभागेन ध्वनेर्ग्रहणमिष्यते ।

कैश्चिद् ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः ॥८१॥

 

यथाऽनुवाकः श्लोको वा सोढत्वमुपगच्छति ।

आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥८२॥

 

प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा ।

ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥८३॥

 

नादैराहितबीजायामन्त्येन ध्वनिना सह ।

आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥८४॥

 

असतश्चान्तराले याञ्छब्दानस्तिइति मन्यते ।

प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ॥८५॥

 

भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः ।

क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥८६॥

 

यथाद्यसङ्ख्याग्रहणमुपायः प्रतिपत्तये ।

सङ्ख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ॥८७॥

 

प्रत्येकं व्यञ्जका भिन्ना वर्णवाक्यपदेषु ये ।

तेषामत्यन्तभेदेऽपि सङ्कीर्णा इव शक्तयः ॥८८॥

 

यथैव दर्शनैः पूर्वैर्दूरात् सन्तमसेऽपि वा ।

अन्यथाकृत्य विषयमन्यथैवाध्यवस्यति ॥८९॥

 

व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।

भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥९०॥

 

यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।

तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥९१॥

 

भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् ।

निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम् ॥९२॥

 

अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।

कैश्चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥९३॥

 

अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः ।

उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ॥९४॥

 

न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता ।

आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते ॥९५॥

 

देशादिभिश्च सम्बन्धो दृष्टः कायवतामपि ।

देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥९६॥

 

ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।

व्यङ्ग्यव्यञ्जकभावेन तथैव स्फोटनादयोः ॥९७॥

 

सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।

निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ॥९८॥

 

प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते ।

तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥९९॥

 

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।

पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥१००॥

 

तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु ।

वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते ॥१०१॥


 

यः संयोगविभागाभ्यां करणैरुपजन्यते ।

स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥१०२॥

 

अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।

परस्तु शब्दसन्तानः प्रचयापचयात्मकः ॥१०३॥

 

दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।

घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥१०४॥

 

द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुतावपि ।

कम्पे तूपरते जाता नादा वृत्तेर्विशेषकाः ॥१०५॥

 

अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे ।

स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ॥१०६॥

 

वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।

कैश्चिद् दर्शनभेदो हि प्रवादेष्वनवस्थितः ॥१०७॥

 

लब्धक्रियः प्रयत्नेन वक्तुरिच्छानुवर्तिना ।

स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥१०८॥

 

तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः ।

सन्निपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः ॥१०९॥

 

अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः ।

छायातपतमःशब्दभावेन परिणामिनः ॥११०॥

 

स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।

अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥१११॥

 

अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मनि स्थितः ।

व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥११२॥

 

स मनोभावमापद्य तेजसा पाकमागतः ।

वायुमाविशति प्राणमथासौ समुदीर्यते ॥११३॥

 

अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ।

तद्धर्मेण समाविष्टस्तेजसैव विवर्तते ॥११४॥

 

विभजन् स्वात्मनो ग्रन्थीन् श्रुतिरूपैः पृथग्विधैः ।

प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते ॥११५॥

 

अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते ।

व्यजनाद्वायुरिव स स्वनिमित्तात् प्रचीयते ॥११६॥

 

तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता ।

विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ॥११७॥

 

शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी ।

यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतीयते ॥११८॥

 

षड्जादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।

तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥११९॥

 

शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः ।

छन्दोभ्य एव प्रथममेतद् विश्वं व्यवर्तत ॥१२०॥

 

इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।

यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥१२१॥

 

आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् ।

स्थानानामभिघातश्च न विना शब्दभावनाम् ॥१२२॥

 

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥१२३॥

 

वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।

न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥१२४॥

 

सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।

तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥१२५॥

 

सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।

तन्मात्रामव्यतिक्रान्तं चैतन्यं सर्वजन्तुषु(जातिषु) ॥१२६॥


 

प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।

अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥१२७॥

 

स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।

तथैव रूढतामेति तया ह्यर्थो विधीयते ॥१२८॥

 

अत्यन्तमतथाभूते निमित्ते श्रुत्यपाश्रयात् ।

दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥१२९॥

 

अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् ।

प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते ॥१३०॥

 

तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।

तस्य प्रवृत्तितत्त्वज्ञस्तद् ब्रह्मामृतमश्नुते ॥१३१॥

 

न जात्वकर्तृकं कश्चिदागमंम् प्रतिपद्यते ।

बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥१३२॥

 

अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि ।

श्रुतिस्मृत्युदितं कर्म लोको न व्यतिवर्तते ॥१३३॥

 

ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते ।

धर्मो ज्ञानस्य हेतुश्चेत् तस्याम्नायो निबन्धनम् ॥१३४॥

 

वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् ।

रूपमात्राद्धि वाक्यार्थः केवलान्नावतिष्ठते ॥१३५॥

 

सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी ।

इति न्यायो बहुविधस्तर्केण प्रविभज्यते ॥१३६॥

 

शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः ।

शब्दाननुगतो न्यायोऽनागमेष्वनिबन्धनः ॥१३७॥

 

रूपादयो यथा दृष्टाः प्रत्यर्थं यतशक्तयः ।

शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ॥१३८॥

 

यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् ।

साधूनां साधुभिस्तस्माद्वाच्यमभ्युदयार्थिनाम् ॥१३९॥

 

सर्वोऽदृष्टफलानर्थानागमात् प्रतिपद्यते ।

विपरीतं च सर्वत्र शक्यते वक्तुमागमे ॥१४०॥

 

साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ।

अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् ॥१४१॥

 

वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ।

अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् ॥१४२॥

 

तद्विभागाविभागाभ्यां क्रियमाणमवस्थितम् ।

स्वभावज्ञैश्च भावानां दृश्यन्ते शब्दशक्तयः ॥१४३॥

 

अनादिमव्यवच्छिन्नां श्रुतिमाहुरकर्तृकाम् ।

शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥१४४॥

 

अविभागाद् विवृत्तानामभिख्या स्वप्नवच्छ्रुतौ ।

भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥१४५॥

 

कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।

चिकित्सालक्षणाध्यात्मशास्त्रैस्तेषां विशुद्धयः ॥१४६॥

 

शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यिते ।

तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ॥१४७॥

 

अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।

निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥१४८॥

 

ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ।

तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ॥१४९॥

 

न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।

ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः ॥१५०॥

 

अम्बाम्बेति यथा बालः शिक्षमाणः प्रभाषते ।

अव्यक्तं तद्विदां तेन व्यक्ते भवति निश्चयः ॥१५१॥

 

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।

तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥१५२॥

 

पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु ।

प्रसिद्धिमागता येषु तेषां साधुरवाचकः ॥१५३॥

 

दैवी वाग्व्यतिकीर्णेयमशक्तैरभिधातृभिः ।

अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ॥१५४॥

 

उभयेषामप्यविच्छेदादन्यशब्दविवक्षया ।

योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ॥१५५॥

 

 

॥*॥ इति श्रीभर्तृहरिकृते वाक्यपदीये ब्रह्मकाण्डं सम्पूर्णम् ॥*॥

 

॥*॥ इति शम् ॥*॥