Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


ठक् (इक्) प्रत्ययाः

ठक् and ठञ् affixes are added to naming words ended in अ in order to express different meanings.
Of these two affixes only ठ remains and by the aphorism "ठस्येक" ठ becomes इक् .

धर्म+ठक्=धार्मिकः
इतिहास+ठक्=ऐतिहासिकः
ऊषस्+ठक्=औषसिकः
वृत्ति+ठक्=वार्त्तिकः

1.In the sense of सन्तान(offspring) :-
रेवती+ठक्(इक्)=रैवतिकः
अस्वपाली+ठक्(इक्)=आश्वपालिक
द्वारपाली+ठक्(इक्)=द्वारपालिकः

2.In the sense of संस्कृतम् :-
मरिच+ठक्(इक्)=मारिचिकः(mixed with chilly)
दधि+ठक्(इक्)=दधिकम्(mixed with curd)

3.In the sense of चरति(goes):-
हस्ती+ठक्=हास्तिकः(goes on an elephant)
शकट्+ठक्=शाकटिकः(goes on a carriage)
4.In the sense of करोति(does):-
शब्द+ठक्=शाब्दिकः
दर्दुर+ठक्=दार्दुरिकः

5.In the sense of उञ्छति(collects):-
बदरी+ठक्=वादरिकः(collects)

6. In the sense of रक्षति (protects):-
समाज+ठक्=सामाजिकः(one who protects the society)

7.In the sense of चरति(one who performs धर्म)
धर्म+ठक्=धार्मिकः(one who performs धर्म)
अधर्म+ठक्=अधार्मिकः(one who performs अधर्म)

8.In the sense of हन्ति(kills):-
पक्षी+ठक्=पाक्षिकः(one who kills the birds)
शकुन+ठक्=शाकुनिकः(one who kills the birds)
मयूर+ठक्=मायूरिकः(one who kills the peacocks)
मत्स्य+ठक्=मात्स्यिकः(one who kills the fishes)
मीन+ठक्=मैनिकः(one who kills the fishes)
शाकुल+ठक्=शाकुलिकः(one who kills a special kind of fish called शाकुल)
मृग+ठक्=मार्गिकः(one who kills the dears)
हरिण+ठक्=हारिणिकः(one who kills the dears)
पक्षी+ठक्=पाक्षिकः(one who kills the birds)
सारंग+ठक्=सारंगिकः(one who kills the dears)

9.In the sense of "इति मतिः यस्य"(who has a belief):-
अस्ति+ठक्=आस्तिकः(अस्ति परलोकः इति एवं मति यस्य सः)(one who has belief in another world)
नास्ति+ठक्=नास्तिकः(one who does not has belief in another world)
दिष्ट+ठक्=दैष्टिकः(who has belief in luck)

10.In the sense of नियुक्त:-
आकर+ठक्=आकरिकः

11.In the sense of वसति(near):-
निकट+ठक्=नैकटिकः(who remains near)

12.In the sense of गच्छति(goes):-
परदारा+ठक्=पारदारिकः(who goes with others wife)
गुरूतल्प+ठक्=गौरतल्पिकः(who goes into teachers bed)
13.In the sense of "अधीते"or "वेद"(studies or knows)
न्याय+ठक्=नैयायिकः(one who studies or knows nyaaya)
वृत्ति+ठक्=वार्तिकः(one who studies or knows vrtti)
वेद+ठक्=वैदिकः(one who studies or knows the Veda)
पुराण+ठक्=पौराणिकः(one who studies puraana)

14.In the sense of रक्तम्(coloured):-
लाक्षा+ठक्=लाक्षिकः(dyed with lac)
रोचना+ठक्=रोचनिकः(chequered)
शकल्+ठक्=शाकलिकः(spotted)
कर्दम्+ठक्=कार्दमिकः

15.In the sense of क्रीत(buy):-
सप्तति+ठक्=साप्तिकः(bought by seventy rupees)

शब्द+ठक् शाब्दिकः one who makes sound
यज्ञ+ठक् याज्ञिकः one who performs sacrifice
धर्म+ठक् धार्मिकः one who performs dharma
अधर्म+ठक् अधार्मिकः one who does not performs dharma
समाज+ठक् सामाजिकः one who lives in a society
पक्ष+ठक् पाक्षिकः lasting for or happening or given once in a fortnight.
अक्ष+ठक् आक्षिकः one who plays with
शकट+ठक् शाकटिकः one who drives in a carriage
मउर+ठक् मायूरिकः one who kills the peacocks
दर्दुर+ठक् दार्दुरिकः one who makes sounds like a frock.
दर्शन+ठक् दार्शनिक one who studies philosophy
शत+ठक् शातिकः one which is bought by hundred rupees
नगर+ठक् नागरिकः one who lives in a city
अध्यात्मन्+ठक् अध्यात्मिकः relating to the Supreme spirit
भाव+ठक् भाविकः relating to bhaava
मास+ठक् मासिकः happening or given once a month, monthly, lasting for a month.
शकुन+ठक् शाकुनिकः one who kills birds.
वर्ष+ठक् वार्षिकः happening or given once a year, yearly, lasting for a year.
सप्ताह+ठक् साप्ताहिकः happening or given once a week,weekly,lasting for a week.
शरीर+ठक् शारीरिकः relating to body
संसार+ठक् सांसारिकः relating to the world
प्रस्थ+ठक् प्रास्थिकम्
हरिण+ठक् हारिणिकः one who kills the dears
परलोक+ठक् पारलौकिकः relating to the other world
पण+ठक् पाणिकम् one which is bought by one pana.
मनस्+ठक् मानसिकः relating to the mind.
अस्ति+ठक् आस्तिकः a believer in God and sacred writings
परिवार+ठक् पारिवारिकः relating to the family
अश्वपाली+ठक् आश्वपालिकः the son of Asvapaali
दधि+ठक् दाधिकः one who eats with curds
प्रकृति+ठक् प्राकृतिकः relating with nature.
परदारा+ठक् पारदारिकः one who goes with others wife
मारिच+ठक् मारिचिकः mixed with black pepper
लाक्षा+ठक् लाक्षिकः dyed with lac(a kind of a red die).
नास्ति+ठक् नास्तिकः a no believer in God or sacred writings
प्रमाण+ठक् प्रामाणिकः which can be proved
काया+ठक् कायिकः relating to the body
साहित्य+ठक् साहित्यिकः one who knows literature
द्वारपाल+ठक् द्वारपालिकः the son of Dvaarapaali
प्रदेश+ठक् प्रादेशिकः relating to the state
आत्मन्+ठक् आत्मिकः one who knows the Self
इह+ठक् ऐहिकः relating to this world
तर्क+ठक् तार्किकः one who knows logic
दिन+ठक् दैनिकः happening or given once a day,daily,lasting for a day.
इतिहास+ठक् ऐतिहासिकः one who knows or studies history
विशेष+ठक् वैशेषिकः one who knows or studies the visesha (particular)
समय+ठक् सामयिकः relating to time
विधान+ठक् वैधानिकः one who studies law
मीन+ठक् मैनिकः one who kills the fishes
नीति+ठक् नैतिकः one who knows ethics
उषस्+ठक् औषसिकः one who walks early in the morning
पुराण+ठक् पौराणिकः one who studies Puraana
लोक+ठक् लौकिकः relating to the world
उडुप+ठक् औडुपिकः one who floats by a boat, a boatman
भूमि+ठक् भौमिकः relating to the land
भूगोल+ठक् भौगोलिकः relating to the land
शोख्-सायण+ठक् शौख सायणिकः one who asks another whether he had a comfortable sleep
देह+ठक् दैहिकः relating to the body
देव+ठक् दैविकः relating to deities
वेद+ठक् दिकः one who studies the Vedas
अभ्यन्तर+ठक् आभ्यन्तरिकः relating to internal things
खेती+ठक् खैतिकः the son of kheti
तत्काल+ठक् तात्कालिकः happening at that time
वेतन+ठक् वैतनिकः one who lives upon wages
मुख्+ठक् मौखिकः which is said orally
इच्छा+ठक् ऐच्छिकः according to the will
वृत्ति+ठक् वार्तिकः one who studies a commentary
व्यवसाय+ठक् व्यावसायिकः one who lives upon business
लोक+ठक् लौकिकः relating to the world

वेतन+ठक् वैतनिकः one who lives upon wages
रोचना+ठक् रौचनिकः dyed with rocanaa
हस्ती+ठक् हास्तिकः one who rides an elephant
नीति+ठक् नैतिकः one who studies ethics
नौ+ठक् नाविकः one who floats a boat, boatman
विज्ञान+ठक् वैज्ञानिकः one who studies science
न्याय+ठक् नैयायिकः one who studies nyaaya or logic
इन्द्रजाल+ठक् ऐन्द्रजालिकः one who performs magic
सप्तति+ठक् साप्तिक happening or given once a week,weekly,lasting for a week
मंगल+ठक् मांगलिक relating to auspicious works
अशीति+ठक् आशीतिक bought by eighty rupees
प्रारम्भ+ठक् प्रारम्भिक at the time of beginning
नवति+ठक् नावतिक bought by ninety rupees
शत+ठक् शातिक bought by hundred rupees
व्यवहार+ठक् व्यावहारिक relating to usage
सेना+ठक् सैनिक gathering together the soldiers
समुद्र+ठक् सामुद्रिक relating to ocean

त्व तल् प्रत्ययाः
To make impersonal substantives त्व and तल् affixes are used "तस्य भाव स्त्व तलौ".
A word is used in singular neuter form when it is added with त्व.
For example:-लघु+त्व=लघुत्वम् लघोः भाव इति।When added with तल् a word is used in feminine gender.
Of तल् त remains .As it denotes feminine gender आ is added to it and thus it becomes ता.
For example:-
लघु+तल्=लघुता
अम्ल+त्व=अम्लत्वम् अम्ल+तल्=अम्लता
असुर+त्व=असुरत्वम् असुर+तल्=असूरता
अनुकूल+त्व=अनुकूलत्वम् अनुकूल+तल्=अनुकूलता
आत्मीय+त्व=अत्मीयत्वम् आत्मीय+तल्=आत्मीयता
ईश्वर+त्व=ईश्वरत्वम् ईश्वर+तल्=ईश्वरता
उष्ण+त्व=उष्णत्वम् उष्ण+तल्=उष्णता
उच्च+त्व=उच्चत्वम् उच्च+तल्=उच्चता
ऋजु+त्व=ऋजुत्वम् ऋजु+तल्=ऋजुता
कटु+त्व=कटुत्वम् कटु+तल्=कटुता
एक+त्व=एकत्वम् एक+तल्=एकता
कुशल+त्व=कुशलत्वम् कुशल+तल्=कुशलता
कोमल+त्व=कोमलत्वम् कोमल+तल्=कोमलता
कषाय+त्व=कषायत्वम् कषाय+तल्=कषायता
कठोर+त्व=कठोरत्वम् कठोर+तल्=कठोरता
कवि+त्व=कवित्वम् कवि+तल्=कविता
कुरूप+त्व=कुरुपत्वम् कुरूप+तल्=कुरूपता
कृश+त्व=कृशत्वम् कृश+तल्=कृशता
कृष्ण+त्व=कृष्णत्वम् कृष्ण+तल्=कृष्णता
क्रूर+त्व=क्रूरत्वम् क्रूर+तल्=क्रूरता
कृपण+त्व=कृपणत्वम् कृपण+तल्=कृपणता
कनिष्ठ+त्व=कनिष्ठत्वम् कनिष्ठ+तल्==कनिष्ठता
दास+त्व=दासत्वम् दास+तल्=दासता
खिन्न+त्व=खिन्नत्वम् खिन्न+तल्=खिन्नता
गुरू+त्व=गुरूत्वम् गुरू+तल्=गुरूता
गो+त्व=गोत्वम् गो+तल्=गोता
चारू+त्व=चारूत्वम् चारू+तल्=चारूता
चित्र+त्व=चित्रत्वम् चित्र+तल्=चित्रता
चपल+त्व=चपलत्वम् चपल+तल्=चपलता
चंचल+त्व=चंचलत्वम् चंचल+तल्=चंचलता
छिन+त्व=छिन्नत्वम् छिन्न+तल्=छिन्नता
छल+त्व=छलत्वम् छल+तल्=छलता
जड़्+त्व=जड़्त्वम् जड़+तल्=जड़ता
जातीय+त्व=जातीयत्वम् जातीय+तल्=जातीयता
दुर्जन+त्व=दुर्जनत्वम् दुर्जन+तल्=दुर्जनताता
दुष्ट+त्व=दुष्टत्वम् दुष्ट+तल्=दुष्टता
दुर्लभ+त्व=दुर्लभत्वम् दुर्लभ+तल्=दुर्लभता
दीर्घ+त्व=दीर्घत्वम् दीर्घ+तल्=दीर्घता
दिव्य+त्व=दिव्यत्वम् दिव्य+तल्=दिव्यता
दृढ़+त्व=दृढ़त्वम् दृढ़+तल्=दृढ़ता
दीन+त्व=दीनत्वम् दीन+तल्=दीनता
देव+त्व=देवत्वम् देव+तल्=देवता
दक्ष+त्व=दक्षत्वम् दक्ष+तल्=दक्षता
निज+त्व=निजत्वम् निज+तल्=निजता
नीच+त्व=नीचत्वम् नीच+तल्=नीचता
पृष्ठ+त्व=पृष्ठत्वम् पृष्ठ+तल्=पृष्ठता
पटु+त्व=पटुत्वम् पटु+तल्=पटुता
पीन+त्व=पीनत्वम् पीन+तल्=पीनता
पुरूष+त्व=पुरुषत्वम् पुरूष+तल्=पुरूषता
प्रवीण+त्व=प्रवीणत्वम् प्रवीण+तल्=प्रवीणता
पूर्ण+त्व=पूर्णत्वम् पूर्ण+तल्=पूर्णता
पर+त्व=परत्वम् पर+तल्=परता
पृथु+त्व=पॄथुत्वम् पृथु+तल्=पृथुता
पिशाच+त्व=पिशाचत्वम् पिशाच+तल्=पिशाचता
प्रसन्न+त्व=प्रसन्नम् प्रसन्न+तल्=प्रसन्नता
प्रिय+त्व=प्रियत्वम् प्रिय+तल्=प्रियता
पशु+त्व=पशुत्वम् पशु+तल्=पशुता
फल+त्व=फलत्वम् फल+तल्=फलता
बन्धु+त्व=बन्धुत्वम् बन्धु+तल्=बन्धुता
ब्राह्मण+त्व=ब्राह्मणत्वम् ब्राह्मण+तल्=ब्राह्मणता
वधिर+त्व=वधिरत्वम् वधिर+तल्=वधिरता
भीरू+त्व=भीरूत्वम् भीरू+तल्=भीरूता
भिन्न+त्व=भिन्नत्वम् भिन्न+तल्=भिन्नता
मित्र+त्व=मित्रत्वम् मित्र+तल्=मित्रता
मनुष्य+त्व=मनुष्यत्वम् मनुष्य+तल्=मनुष्यता
मानव+त्व=मानवत्वम् मानव+तल्=मानवता
महत्+त्व=महत्वम् महत्+तल्=महत्ता
मृदु+त्व=मृदुत्वम् मृदु+तल्=मृदुता
मूर्ख+त्व=मूर्खत्वम् मूर्ख+तल्=मूर्खता
रस+त्व=रसत्वम रस+तल्=रसता
रूष्ट+त्व=रूष्टत्वम् रूष्ट+तल्=रूष्टता
रिपु+त्व=रिपुत्वम् रिपु+तल्=रिपुता
लघु+त्व=लघुत्वम् लघु+तल्=लघुता
वैश्य+त्व=वैश्यत्वम् वैश्य+तल्=वैश्यता
विद्वस्+त्व=विद्वत्वम् विद्वस्+तल्=विद्वता
वीर+त्व=वीरत्वम् वीर+तल्=वीरता
विशाल+त्व=विशालत्वम् विशाल+तल्=विशालता
विषाद+त्व=विषादत्वम् विषाद+तल्=विषादता
विषण्ण+त्व=विषण्णत्वम् विषण्ण+तल्=विषण्णता
व्यक्ति+त्व=व्यक्तित्वम्
वक्र+त्व=वक्रत्वम् वक्र+तल्=वक्रता
विपुल+त्व=विपुलत्वम् विपुल+तल्=विपुलता
शूर+त्व=शूरत्वम् शूर+तल्=शूरता
शत्रु+त्व=शत्रुत्वम् शत्रु+तल्=शत्रुता
शूद्र+त्व=शूद्रत्वम् शूद्र+तल्=शुद्रता
शिशु+त्व=शिशुत्वम् शिशु+तल्=शिशुता
शुष्क+त्व=शुष्कत्वम् शुष्क+तल्=शुष्कता
शून्य+त्व=शून्यत्वम् शून्य+तल्=शून्यता
शीतल+त्व=शीतलत्वम् शीतल+तल्=शीतलता
शुभ्र+त्व=शुभ्रत्वम् शुभ्र+तल्=शुभ्रता
शुभ+त्व=शुभत्वम् शुभ+तल्=शुभता
शुक्ल+त्व=शुक्लत्वम् शुक्ल+तल्=शुक्लता
सहाय+त्व=सहायत्वम् सहाय+तल्=सहायता
सुन्दर+त्व=सुन्दरत्वम् सुन्दर+तल्=सुन्दरता
साधु+त्व=साधुत्वम् साधु+तल्=साधुता
स्व+त्व=स्वत्वम् स्व+तल्=स्वता
स्वाधीन+त्व=स्वाधीनत्वम् स्वाधीन+तल्=स्वाधीनता
स्निग्ध+त्व=स्निग्धत्वम् स्निग्ध+तल्=स्निग्धता
सज्जन+त्व=सज्जनत्वम् सज्जन+तल्=सज्जनता
सौम्य+त्व=सौम्यत्वम् सौम्य+तल्=सौम्यता
सम+त्व=समत्वम् सम+तल्=समता
समान+त्व=समानत्वम् समान+तल्=समानता
स्थिर+त्व=स्थिरत्वम् स्थिर+तल्=स्थिरता
हीन+त्व=हीनत्वम् हीन+तल्=हीनता
तद्धित प्रत्ययान्त शब्दानां वाक्य प्रयोगाः
१.प्रज्ञावान नरः सर्वत्र सम्मानं प्राप्नोति।
Wise person (Person possessing wisdom) receives respect everywhere.
२.धीमता सह स्थातव्यम्।
Let one must or aught to be stayed with an intelligent. (Possessing intelligence)
३.गार्गी बुद्धिमती आसीत्।
Gargi was intelligent (a woman possessing intelligence).
There was Gargi possessing intelligence.
४.नरः रूपवान् आसीत्।
The man was handsome. (Possessing good look)
There was a man possessing good look.
५.कीर्तिमान् लभते यशः।
Famous person (one possessing fame) gets glory.
६.भक्तिमन्तः देवालयं गच्छन्ति।
Devotees(possessing devotion) go to temples
७.बलवन्तः निर्बलान् पीडयन्ति।
Powerful(possessing power) harass the weak
८.हली हलं कर्षति।
A ploughman (one who has a plough) cultivates the plough.
९.करी करेण जलं पिबति।
Elephant (Which has a trunk)drinks water by trunk.
१०.केसरी वने गर्जति।
(which has fur)Lion roars in the forest.
११.अद्य साप्ताहिकी परीक्षा अस्ति।
There is weekly test today.
१२.इयम् ऐतिहासिकी घटना अस्ति।
It is a historic event.
१३.आस्तिकः जनः मन्दिरं गच्छति।
Orthodox person(one who has belief in God or in the scriptures)goes to temple.
१४.सज्जनता न कदापि त्यजनीया।
Honosty is never not be abandoned
१५.विवेकानन्दस्य विद्वत्वम् अपूर्वम् आसीत्।
Wisdom of Vivekananda was unparalleled.