Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


समास (Compounds)

समास(Compounds) : In Sanskrit simple words, whether substantives, adjectives, verbs or indeclinables, have the power of entering into combination with one another and forming what are called 'samasas', compound words or in short compounds. As for example नृणाम् पतिः=नृपतिः .
समस्त-पद : Which is already combbined is known as समस्तपद, as नृपतिः . In this word the samasa is occured so it is a समस्तपद.
विग्रह : Being spilt the समस्तपद, forming them as the form of पूर्वकाल is known as विग्रह. As - नृणाम् पतिः .

Compounds are divided into four principle classes :

1. अव्ययीभाव समास (Adverbial Compound)
2. तत्पुरुष समास (Determinative Compound)

i. कर्मधारय समास (Compound of Adjective or Comparison)
ii. द्विगु समास (Numerical Compound)

3. द्वन्द्व समास (Compulative Compound)
4. बहुव्रीहि समास (Attributive Compound)

1. प्रायेण पूर्व-पदार्थ-प्रधानोऽव्ययीभावः - It means that in adverbial compound, the first member of the समस्तपद has priority. As for example, in the compound अधिहरि, the meaning of the word हरि has less priority then the meaning of the word अधि.
2. प्रायेणोत्तर-पदार्थप्रधानस्तत्पुरुषः - It means that in Determinative Compound, the second member has priority. As, in the compound गणेशः, the ईश has more priority more than गण.
3. प्रायेणोभय-पदार्थप्रधानो द्वन्द्वः - It means that, in Compulative Compound both the first and second members of समस्तपद have equal priority. As, in पार्वतीपरमेश्वरौ, meaning of both पार्वती and परामेश्वर have priority in the Compound.
4. प्रायेणान्य-पदार्थप्रधानो बहुव्रीहिः - It means that in Attributive Compound rather then first and second member of समस्तपद, another member has priority in the Compound. As for example - in the compound चन्द्रशेखरः, rather then the meaning of both चन्द्र and शेखर, the meaning शिव is expressed.

केवल समास
Rather then the types of samasa as mentioned above, there is also an one type, which is known as केवल समास, which is nameless - स च विशेष-संज्ञा-विनिर्मुक्तो केवल समासः . Only one identity of this samasa is that, here most cases are not elided.
पूर्वं भूतः - भूतपूर्वः
वागार्थौ इव - वागार्थाविव

1. अव्ययीभाव समास (Adverbial compound) : An Adverbial compound consists of two members, the first of which is, in most cases, an indeclinable(a preposition or an adverb) and the second a noun. The whole being treated like the Nomonative Singular of Neuter, the compound so formed is indeclinable. As for example - अधिगङ्गम्- गङ्गायाम् इति .

In forming the Avyayibhava Compound the following rules should be observed :
i. The final long vowel is shortened, and the ending ए and ऎ is changed to इ and ओ. As for examples ;
उपगङ्गम् - गङ्गायाः समीपम्
अधि यमुनम् - यमुनायाम् इति
उपनदि - नद्याः समीपम्
ii. अ is attached with the final consonant of हलन्त words -
उपशरदम् शरदः समीपम्
उपजरसम् जरायाः समीपम्
उपदिशम् दिशः समीपम्
iii. अ is also attached when compounded in an अव्यय and the अन् becomes elided -
उपराजम् राज्ञः समीपम्
अध्यात्मम् आत्मनि इति
iv. अ is alternatively added in the final consonant of some हलन्त words -
उपचर्मम्, उपचर्म चर्मणः समीपम्
उपसमिधम्, उपसमित् समिधः समीपम्

The Adverbial Compound is occured in these senses -
अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धयर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भाव-पश्चाद्यथानुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्यान्तः वचनेषु

i. In the case of विभक्ति, in the sense of locative the indeclinable 'अधि' is used. In the विग्रह, being applied locative in the उत्तरपद, the इति is used after it .

समस्त पद विग्रह

अधिहरि हरौ इति
अध्यात्मम् आत्मनि इति
अधिगंगम् गंगायाम् इति
अधियमुनम् यमुनायाम् इति
अधिगोपम् गोपे इति
अधिविष्णु विष्णौ इति
अधिरामम् रामे इति
अधिशिवम् शिवे इति
अधिराजम् राज्ञि इति
अध्यग्नि अग्नौ इति
अधिगुरु गुरौ इति
अधिव्यासम् व्यासे इति
अधिधर्मम् धर्मे इति
अधिवैकुण्ठम् वैकुण्ठे इति
अधिस्वर्गम् स्वर्गे इति
अधिलतम् लतायाम् इति

2. In the sense of समीप, with the indeclinable उप, the Adverbial Compound is occured.

उपगुरु गुरोः समीपम्
उपकण्ठम् कण्ठस्य समीपम्
उपनटम् नटस्य समीपम्
उपराजम् राज्ञः समीपम्
उपचर्मम् चर्मणः समीपम्
उपसमिधम् समिधः समीपम्
उपसुहृदम् सुहृदः समीपम्
उपशरदम् शरदः समीपम्
उपगिरि गिरेः समीपम्
उपजरसम् जरसः समीपम्
उपगु गोः समीपम्
उपनु नोः समीपम्
उपगृहम् गृहस्य समीपम्
उपदिशम् दिशः समीपम्
उपकूलम् कूलस्य समीपम्
उपगजम् गजस्य समीपम्
उपसिंहम् सिंहस्य समीपम्
उपमृगम् मृगस्य समीपम्
उपलतम् लतायाः समीपम्
उपनगरम् नगरस्य समीपम्
उपवृक्षम् वृक्षस्य समीपम्
उपवधु वध्वाः समीपम्
उपकृष्णम् कृष्णस्य समीपम्
उपरामम् रामस्य समीपम्
उपपृष्ठम् पृष्ठस्य समीपम्
उपनदि नद्याः समीपम्
उपनदम् नदस्य समीपम्
उपगङ्गम् गंगायाः समीपम्
उपयमुनम् यमुनायाः समीपम्
उपव्यासम् व्यासस्य समीपम्
उपतडागम् तडागस्य समीपम्
उपसीमम् सीम्नः समीपम्
उपसरितम् सरितः समीपम्

3. In the sense of समृद्धि, with the indeclinable सु, the Adverbial Compound is occured.

सुमद्रम् मद्राणाम् समृद्धिः
सुवङ्गम् वङ्गानाम् समृद्धिः
सुभारतम् भारतानां समृद्धिः
सुकलिङ्गम् कलिंगानाम् समृद्धिः
स्वार्यम् आर्याणाम् समृद्धिः
सुविप्रम् विप्राणां समृद्धिः
सुशूद्रम् शूद्राणां समृद्धिः
सुवैश्यम् वैश्यानां समृद्धिः

4. In the sense of व्यृद्धि, with the indeclinable दुर्, the Adverbial Compound is occured.

दुर्यवनम् यवनानां व्यृद्धिः
दुर्हूणम् हूणानां व्यृद्धिः
दुःशकम् शकानां व्यृद्धिः
दुस्तारकम् तारकाणां व्यृद्धिः
दुस्नौघ्नम् स्नौघ्नानां व्यृद्धिः
दुश्चोलम् चोलानां व्यृद्धिः

5. in the sense of अभाव, with the indeclinable निर्, the Adverbial Compound is occured.

निर्मक्षिकम् मक्षिकाणाम् अभावः
निर्विघ्नम् विघ्नानाम् अभावः
निर्जनम् जनानाम् अभावः
निर्द्वन्द्वम् द्वन्द्वस्य अभावः
निभर्यम् भयस्य अभावः
निर्दोषम् दोषाणाम् अभावः
निर्गोपम् गोपानाम् अभावः
निष्फलम् फलानाम् अभावः
निष्क्रियम् क्रियाणाम् अभावः
निर्बाधम् बाधानाम् अभावः
निर्मनुष्यम् मनुष्याणाम् अभावः
निर्मानुषम् मानुषाणाम् अभावः
निर्जीवम् जीवानाम् अभावः
निस्तन्द्रम् तन्द्राणाम् अभावः
निष्कण्टकम् कण्टकानाम् अभावः
निष्पत्रम् पत्राणाम् अभावः
निस्तडागम् तडागाणाम् अभावः
निश्चिन्तम् चिन्तायाः अभावः
निरस्त्रम् अस्त्राणाम् अभावः
निर्गुणम् गुणानाम् अभावः

6. In the sense of अत्यय, with the indeclinable अति, the Adverbial Compound is occured.

अतिहिमम् हिमस्य अत्ययः
अतिधनम् धनस्य अत्ययः
अतिशीतम् शीतस्य अत्ययः
अतिग्रीष्मम् ग्रीष्मस्य अत्ययः
अतिवसन्तम् वसन्तस्य अत्ययः
अतियौवनम् यौवनस्य अत्ययः
अतिकर्दमम् कर्दमस्य अत्ययः
अतिकण्टकम् कण्टकानाम् अत्ययः
अति-पुष्पम् पुष्पाणाम् अत्ययः

7. In the sense of असम्प्रति, with the indeclinable अति, the Adverbial Compound is occured.

अतिनिद्रम् निद्रा सम्प्रति न युज्यते
अतिकलहम् कलहं सम्प्रति न युज्यते
अतितन्द्रम् तन्द्रा सम्प्रति न युज्यते
अतिवैरम् वैरम् सम्प्रति न युज्यते
अतिहसनम् हसनम् सम्प्रति न युज्यते
अतिरोदनम् रोदनम् सम्प्रति न युज्यते
अतिपठनम् पठनम् सम्प्रति न युज्यते
अतिक्रीडनम् क्रीडनम् सम्प्रति न युज्यते
अतिभ्रमणम् भ्रमणम् सम्प्रति न युज्यते
अतिमदिरा-पानम् मदिरापानं सम्प्रति न युज्यते

8. In the sense of शब्द-प्रादुर्भाव, with the indeclinable इति, the Adverbial Compound is occured.

इतिहरि हरि शब्दस्य प्रादुर्भावः
इतिप्रणवम् प्रणव शब्दस्य प्रादुर्भावः
इतिभारतम् भारत शब्दस्य प्रादुर्भावः
इतिविष्णु विष्णु शब्दस्य प्रादुर्भावः
इतिशिवम् शिव शब्दस्य प्रादुर्भावः
इतिरामम् राम शब्दस्य प्रादुर्भावः
इतिव्यासम् व्यास शब्दस्य प्रादुर्भावः
इतिवेदम् वेद शब्दस्य प्रादुर्भावः
इतिपुराणम् पुराण शब्दस्य प्रादुर्भावः
इतिमहाभारतम् महाभारत शब्दस्य प्रादुर्भावः
इतिरामायणम् रामायण शब्दस्य प्रादुर्भावः
इतिसूर्यम् सूर्य शब्दस्य प्रादुर्भावः

9. In the sense of पश्चात्, with the indeclinable अनु, the Adverbial Compound is occured.

अनुरथम् रथस्य पश्चात्
अनुहरि हरेः पश्चात्
अनुविष्णु विष्णोः पश्चात्
अनुगंगम् गंगायाः पश्चात्
अनुयमुनम् यमुनायाः पश्चात्
अनुशिवम् शिवस्य पश्चात्
अनुजनम् जनस्य पश्चात्
अनुलोकम् लोकस्य पश्चात्
अनुवृक्षम् वृक्षस्य पश्चात्
अनुलतम् लतायाः पश्चात्
अनुराधम् राधायाः पश्चात्
अनुवनम् वनस्य पश्चात्
अनुसीतम् सीतायाः पश्चात्

10. In the sense of यथा : (योग्यता वीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः) It means that, यथार्थ used in the sense of योग्यता, वीप्सा and अनतिवृत्ति.

i. In the sense of योग्यता, with the indeclinable अनु, the Adverbial Compound is occured.

अनुरूपम् रूपस्य योग्यम्
अनुगुणम् गुणानां योग्यम्
अनुशीलम् शीलस्य योग्यम्
अनुव्रतम् व्रतस्य योग्यम्
अनुश्रियम् श्रियो योग्यम्
अनुसुखम् सुखस्य योग्यम्
अनुदुःखम् दुःखस्य योग्यम्
अनुत्यागम् त्यागस्य योग्यम्
अनुधर्मम् धर्मस्य योग्यम्
अनुपुण्यम् पुण्यस्य योग्यम्

ii. In the sense of वीप्सा, with the indeclinable प्रति, the Adverbial Compound is occured.

प्रतिग्रामम् ग्रामं ग्रामं प्रति
प्रतिनगरम् नगरं नगरं प्रति
प्रत्येकम् एकम् एकम् प्रति
प्रत्यर्थम् अर्थम् अर्थम् प्रति
प्रतिदेशम् देशं देशं प्रति
प्रतिभवनम् भवनं भवनं प्रति
प्रतिदिनम् दिनं दिनं प्रति
प्रतिरूपम् रूपं रूपं प्रति
प्रतिमासम् मासं मासं प्रति
प्रत्यक्षरम् अक्षरं अक्षरं प्रति
प्रतिवर्षम् वर्षं वर्षं प्रति
प्रतिसप्ताहम् सप्ताहं सप्ताहं प्रति
प्रत्यहम् अह्नि अह्नि इति
प्रति हृदयम् हृदये हृदये इति
प्रति क्षणम् क्षणं क्षणं इति
प्रति रात्रम् रात्रिं रात्रिं प्रति

iii. In the sense of अनतिक्रम्य, with the indeclinable यथा, the Adverbial Compound is occured.

यथाशक्ति शक्तिमनतिक्रम्य
यथानियमम् नियममनतिक्रम्य
यथाबलम् बलमनतिक्रम्य
यथेच्छम् इच्छामनतिक्रम्य
यथासाधनम् साधनमनतिक्रम्य
यथाधनम् धनमनतिक्रम्य
यथाविधि विधिमनतिक्रम्य
यथेष्टम् इष्टमनतिक्रम्य
यथामति मतिमनतिक्रम्य
यथाकालम् कालमनतिक्रम्य
यथास्थानम् स्थानमनतिक्रम्य
यथार्थम् अर्थमनतिक्रम्य
यथारुचि रुचिमनतिक्रम्य
यथाशास्त्रम् शास्त्रमनतिक्रम्य
यथागुणम् गुणमनतिक्रम्य
यथाकामम् काममनतिक्रम्य
यथारूपम् रूपमनतिक्रम्य
यथानाम नामानतिक्रम्य
यथाधर्मम् धर्ममनतिक्रम्य
यथापुण्यम् पुण्यमनतिक्रम्य
यथात्यागम् त्यागमनतिक्रम्य
यथासमयम् समयमनतिक्रम्य
यथादेशम् आदेशमनतिक्रम्य
यथाज्ञाम् आज्ञामनतिक्रम्य
यथाशास्त्रम् शास्त्रमनतिक्रम्य
यथाभावम् भावमनतिक्रम्य
यथातृप्ति तृप्तिमनतिक्रम्य


11. In the sense of आनुपूर्व्य, with the indeclinable अनु, the Adverbial Compound is occured.

अनुज्येष्ठम् ज्येष्ठस्यानुपूर्व्येण
अनुकनिष्ठम् कनिष्ठस्यानुपूर्व्येण
अनुवृद्धम् वृद्धस्यानुपूर्व्येण
अनुयुवकम् युवकस्यानुपूर्व्येण

12. In the sense of योगपद्य, with the indeclinable सह्, the Adverbial Compound is occured.

सचक्रम् चक्रेण युगपद्
सजन्म जन्मना युगपद्
समृत्यु मृत्युना युगपद्

13. In the sense of सादृश्य, with the indeclinable सह, the Adverbial Compound is occured.

सहरि हरेः सादृश्यम्
ससखि सख्याः सादृश्यम्
सविष्णु विष्णोः सादृश्यम्
सबन्धु बन्धोः सादृश्यम्
सरामम् रामस्य सादृश्यम्
सकृष्णम् कृष्णस्य सादृश्यम्
सजनम् जनस्य सादृश्यम्
ससीतम् सीतायाः सादृश्यम्
साम्बम् अम्बायाः सादृश्यम्
सजनकम् जनकस्य सादृश्यम्
समित्रम् मित्रस्य सादृश्यम्
सशिवम् शिवस्य सादृश्यम्
सपितरम् पितुः सादृश्यम्
ससिंहम् सिंहस्य सादृश्यम्
सव्याघ्रम् व्याघ्रस्य सादृश्यम्

14. In the sense of सम्पत्ति, with the indeclinable सह, the Adverbial Compound is occured.

सक्षत्रम् क्षत्राणाम् सम्पत्तिः
सब्रह्म ब्रह्मणः सम्पत्तिः
सजीवम् जीवस्य सम्पत्तिः
सविप्रम् विप्राणाम् सम्पत्तिः

15. In the sense of साकल्य, with the indeclinable सह, the Adverbial Compound is occured.

सतृणम् तृणमपि अपरित्यज्य
सबुसम् बुसममपि अपरित्यज्य
सफल्गु फल्गुमपि अपित्यज्य
ससन्तानिकम् सन्तानिकमपि अपरित्यज्य
सभूषणम् भूषणमपि अपरित्यज्य
सपुष्पम् पुष्पमपि अपरित्यज्य
सपत्रम् पत्रमपि अपरित्यज्य
सकुसुमम् कुसुममपि अपरित्यज्य

16. In the sense of अन्त, with the indeclinable सह, the Adverbial Compound is occured.

साग्नि अग्निग्रन्थपर्यन्तम्
ससमासम् समास-पर्यन्तम्
सतद्धितम् तद्धित-पर्यन्तम्
सकृदन्तम् कृदन्त-पर्यन्तम्

17. In the sense of मर्यादा, with the indeclinable आ, the Adverbial Compound is occured.

आमुक्ति(आमुक्तेः) आ मुक्तेः
आबालम्(आबालेभ्यः) आ बालेभ्यः
आसमुद्रम्(आसमुद्रात्) आ समुद्रात्
आजीवनम्(आजीवनात्) आ जीवनात्
आपाटलि पुत्रम्(आपाटलिपुत्रात्) आ पाटलिपुत्रात्

18. With the particles प्रति, पद, सम and अनु, the word अक्षि is compouded.

प्रत्यक्षम् अक्ष्णोः प्रति
परोक्षम् अक्ष्णोः परम्
समक्षम् अक्ष्णोः सम्मुखम्
अन्वक्षम् अक्ष्णोः पश्चात्

19. With the words पारे and मध्य, the words ended with genitive have Adverbial Compound.

पारेगङ्गम् पारे गङ्गायाः
पारेयमुनम् पारे यमुनायाः
मध्येगङ्गम् मध्ये गङ्गायाः
मध्येयमुनम् मध्ये यमुनायाः
मध्येविपाशम् मध्ये विपाशायाः

2. तत्पुरुष समास (Determinative Compound)


Types of Determinative Compound :
i. व्यधिकरण तत्पुरुष
ii. समानाधिकरण तत्पुरुष

There are six types of व्यधिकरण तत्पुरुष :
i. द्वितीया तत्पुरुष
ii. तृतीया तत्पुरुष
iii. चतुर्थी तत्पुरुष
iv.पञ्चमी तत्पुरुष
v. षष्ठी तत्पुरुष
vi. सप्तमी तत्पुरुष
There are seven types of समानाधिकरण तत्पुरुष :
i. द्विगु तत्पुरुष
ii. नञ् तत्पुरुष
iii. प्रादि तत्पुरुष
iv. गति तत्पुरुष
v. उपपद तत्पुरुष
vi. कर्मधारय तत्पुरुष
vii. अलुक् तत्पुरुष

क. व्यधिकरण तत्पुरुष समास (विभक्ति तत्पुरुष)

1.कर्मतत्पुरुष समास (द्वितीया तत्पुरुष समास) - (द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः)
In this samasa in पूर्वपद, the 2nd case is occurs and in उत्तरपद adding with the words श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्न, being compounds, the 2nd case is in the पूर्वपद and in समस्तपद cases are elided.

रामश्रितः रामं श्रितः
कृष्णश्रितः कृष्णं श्रितः
शिवश्रितः शिवं श्रितः
नृपश्रितः नृपं श्रितः
हरिश्रितः हरिं श्रितः
विष्णुश्रितः विष्णुं श्रितः
दुःखातीतः दुःखं अतीतः
शोकपतितः शोकं पतितः
कूपपतितः कूपं पतितः
नरकपतितः नरकं पतितः
गर्तपतितः गर्तं पतितः
तडागपतितः तडागं पतितः
प्रलयगतः प्रलयं गतः
गृहगतः गृहं गतः
मन्दिरगतः मन्दिरं गतः
नगरगतः नगरं गतः
ग्रामगतः ग्रामं गतः
ग्रामात्यस्तः ग्राममत्यस्तः
मेघात्यस्तः मेघान् अत्यस्तः
तडागात्यस्तः तडागम् अत्यस्तः
सुखप्राप्तः सुखं प्राप्तः
धनप्राप्तः धनं प्राप्तः
विद्याप्राप्तः विद्यां प्राप्तः
ज्ञानप्राप्तः ज्ञानं प्राप्तः
भयापन्नः भयम् आपन्नः
शरणापन्नः शरणम् आपन्नः
प्राप्तजीवनः जीवनम् प्राप्तः
आपन्नकष्टः कष्टम् आपन्नः
ग्रामगमी ग्रामं गमी
अन्नबुभुक्षुः अन्नं बुभुक्षुः

2. तृतीया तत्पुरुष समास : When in the विग्रह the first word is in the instrumental, then it is known as तृतीया तत्पुरुष. If in पूर्वपद ended with instrumental, words like पूर्व, सदृश, सम, ऊन, कलह, निपुण, मिश्र, श्लक्ष्ण are added or their synonymes are added the compounds occur with कृदन्त affixes.

हरित्रातः हरिणा त्रातः
हरत्रातः हरेण त्रातः
विष्णुत्रातः विष्णुना त्रातः
इन्द्रत्रातः इन्द्रेण त्रातः
नृपत्रातः नृपेण त्रातः
खड्गहतः खड्गेन हतः
असिहतः असिनाहतः
बाणहतः बाणेन हतः
रामहतः रामेण हतः
कृष्णहतः कृष्णेन हतः
नृपहतः नृपेण हतः
देवदत्तः देवेन दत्तः
शिवदत्तः शिवेन दत्तः
इन्द्रदत्तः इन्द्रेणदत्तः
हस्तलिखितः हस्तेन लिखितः
हस्तताडितः हस्तेन ताडितः
असिछिन्नः असिना छिन्नः
नखभिन्नः नखै भिन्नः
विद्याहीनः विद्यया हीनः
ज्ञानहीनः ज्ञानेन हीनः
शीलहीनः शीलेन हीनः
गुणहीनः गुणैः हीनः
धर्महीनः धर्मेण हीनः
पुच्छविषाणहीनः पुच्छविषाणैः हीनः
सुखयुक्तः सुखेन युक्तः
धनयुक्तः धनेन युक्तः
गुणयुक्तः गुणैः युक्तः
वर्षपूर्वः वर्षेण पूर्वः
पक्षपूर्वः पक्षेण पूर्वः
भ्रातृसमः भ्रात्रा समः
पितृसमः पित्रा समः
मातृसमः मात्रा समः
भ्रातृसदृशः भ्रात्रा सदृशः
पितृसदृशः पित्रा सदृशः
एकोनम् एकेन ऊनम्
धान्योनम् धान्येन ऊनम्
पादोनः पादेन ऊनम्
माषोनम् माषेण ऊनम्
माषविकलम् माषेण विकलम्
वाक्कलहः वाचा कलहः
आचारनिपुणः आचारेण निपुणः
व्यवहारनिपुणः व्यवहारेण निपुणः
आचारकुशलः आचारेण कुशलः
शर्करामिश्रम् शर्करया मिश्रम्
गुडमिश्रः गुडेन मिश्र
गुडयुक्तम् गुडेन युक्तः
कुट्टनश्लेक्ष्णम् कुट्टनेनश्लक्ष्णः
मासावरः मासेन अवरः
दध्नोदनः दध्ना ओदनः
वस्त्रपूतम् वस्त्रेण पूतम्
मनःपूतम् मनसा पूतम्
दन्तःदष्टः दन्तैः दष्टः
धान्यार्थः धान्येन अर्थः
शंकुलाखण्डः शंकुलया खण्डः
पितृतुल्यः पित्रा तुल्यः
अक्षिकाणः अक्ष्णा काणः
कर्णवधिरः कर्णाभ्यां वधिरः
पृष्टकुब्जा पृष्टेन कुब्जा
पादखञ्जः पादेन खञ्जः

3. चतुर्थी तत्पुरुष : When in the विग्रह the first word is in the dative, then it is known as चतुर्थी तत्पुरुष. The words ended with dative have compound with the words अर्थ, बलि, हित, सुख and रक्षित.

यूपदारु यूपाय दारु
कुम्भमृत्तिका कुम्भाय मृत्तिका
द्विजार्थम्(पयः) द्विजाय इदम्
द्विजार्थः(सूपः) द्विजाय अयम्
द्विजार्था(यवागूः) द्विजाय इयम्
भोजनार्थम् भोजनाय इदम्
स्नानार्थम् स्नायाय इदम्
भूतबलिः भूतेभ्यः बलिः
काकबलिः काकेभ्यः बलिः
ब्राह्मणहितम् ब्राह्मणाय हितम्
गोहितम् गवे हितम्
नृपहितम् नृपाय हितम्
जनहितम् जनाय हितम्
गोमुखम् गवे सुखम्
नरसुखम् नराय सुखम्
गोरक्षितम् गोभ्यः रक्षितम्
पाठशाला पाठायशाला
पाकशाला पाकायशाला
योगशाला योगायशाला
धनलोभः धनाय लोभः
भिक्षाटनम् भिक्षायै अटनम्

4. पञ्चमी तत्पुरुष समास : When in the विग्रह the first word is in the ablative, then it is known as पञ्चमी तत्पुरुष. Generally पञ्चमी तत्पुरुष is occured with the words भय, भीत, भीति,भी and स्तोक, अन्तिक, दूर and their descriptives अपेत, अपोढ़, मुक्त, च्युत, पतित, अपत्रस्त .

चौरभयम् चौराद् भयम्
सिंहभयम् सिंहात् भयम्
सिंहभीतः सिंहात् भीतः
वृकभीतः वृकात भीतः
व्याघ्रभीतिः व्याघ्रात् भीतिः
नृपभीतिः नृपात् भीतिः
सुखापेतः सुखात् अपेतः
कल्पनापोढः कल्पनायाः अपोढः
संकटमुक्तः संकटात् मुक्तः
स्वर्गपतितः स्वर्गात् पतितः
वृक्षपतितः वृक्षात् पतितः
पदच्युतः पदात् च्युतः
तरंगात्यस्तः तरंगेभ्यः अपत्रस्तः
धर्मभ्रष्टः धर्मात् भ्रष्टः

5. षष्ठी तत्पुरुष समास : When in the विग्रह the first word is in the genitive, then it is known as षष्ठी तत्पुरुष. It occurs in all words ended with 6th case.

राजसेवकः राज्ञः सेवकः
राजपुरुषः राज्ञः पुरुषः
राजपुत्रः राज्ञः पुत्रः
देवपूजा देवस्य पूजा
ईश्वरभक्तः ईश्वरस्य भक्तः
विष्णुभक्तः विष्णोः भक्तः
शिवभक्तः शिवस्य भक्तः
कृष्णभक्तिः कृष्णस्य भक्तिः
मूर्तिपूजा मूर्तेः पूजा
शिवालयः शिवस्य आलयः
हिमालयः हिमस्य आलयः
देवालयः देवस्य आलयः
विद्यालयः विद्यायाः आलयः
देवमन्दिरम् देवस्य मन्दिरम्
कुलगुरुः कुलस्य गुरुः
कुलपतिः कुलस्य पतिः
यूथपतिः यूथस्य पतिः
लोकनाथः लोकस्य नाथः
सुरेशः सुराणाम् ईशः
देवेशः देवानाम् ईशः
गणेशः गणानाम् ईशः
भूभर्त्ता भुवः भर्त्ता
देवपूजकः देवस्य पूजकः
ब्राह्मणयाजकः ब्राह्मणस्य याजकः
वेदाध्यापकः वेदस्य अध्यापकः
राजपरिचारकः राज्ञः परिचारकः
अर्थोपार्जनम् अर्थस्य उपार्जनम्
धर्मलक्षणम् धर्मस्य लक्षणम्
राजदर्शनम् राज्ञः दर्शनम्
रामवचनम् रामस्य वचनम्
इन्द्रियनिग्रहः इन्द्रियाणां निग्रहः
अभिषेकबेला अभिषेकस्य बेला
मूषकाधिपति मूषकाणाम् अधिपतिः
भूपति भुवः पतिः
नृपतिः नृणाम् पतिः
नरपतिः नराणाम् पतिः
आत्मवशम् आत्मनः वशम्
अग्निहोता अग्नेः होता
कण्ठाभरणम् कण्ठस्य आभरणम्
आयुधश्रेण्यः आयूधानां श्रेण्यः
शतसंख्या शतस्य संख्या
धर्मलक्षणम् धर्मस्य लक्षणम्
क्रन्दनानुसरणम् क्रन्दनस्य अनुसरणम्
वर्तनार्थी वर्तनस्य अर्थी
पूर्वरात्रः पूर्वं रात्रेः
निधानोष्मणा निधानस्य उष्मणा
अपरकायः अपरं कायस्य
सत्सङ्गतिः सतां सङ्गतिः
वृद्धोपसेविनः वृद्धाणाम् उपसेविनः
विश्वभाषा विश्वस्य भाषा
आर्यसंस्कृतिः आर्याणाम् संस्कृतिः
बुद्धिप्रभावात् बुद्धेः प्रभावात्


6. सप्तमी तत्पुरुष समास : When in the विग्रह the first word is in the locative, then it is known as सप्तमी तत्पुरुष. सप्तमी तत्पुरुष occurs when words ended with locative are added with the words like शौण्ड, धूर्त, कितव, प्रवीण, संवीत, अन्तर, अधि, पटु, पण्डित, कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व and बन्ध .

अक्षशौण्डः अक्षेषु शौण्डः
प्रेमधूर्तः प्रेम्णि धूर्तः
अक्षधूर्तः अक्षेषु धूर्तः
कर्मप्रवीणः कर्मणि प्रवीणः
कार्यप्रवीणः कार्ये प्रवीणः
विद्याप्रवीणः विद्यायां प्रवीणः
कलाप्रवीणः कलायां प्रवीणः
पुष्पसंवीतः पुष्पे संवीतः
भूषणसंवीतः भूषणे संवीतः
मध्यान्तरः मध्ये अन्तरः
वाक्पटुः वाचि पटुः
कार्यपटुः कार्ये पटुः
कार्यचतुरः कार्ये चतुरः
कार्यदक्षः कार्ये दक्षः
ईश्वराधीनः ईश्वरे अधीनः
शास्त्रकुशलः शास्त्रे कुशलः
कार्यकुशलः कार्येकुशलः
युद्धनिपुणः युद्धे निपुणः
नीतिनिपुणः नीतौ निपुणः
आचारनिपुणः आचारे निपुणः
सभापण्डितः सभायां पण्डितः
न्यायपण्डितः न्याये पण्डितः
आतपशुष्कः आतपे शुष्कः
तापशुष्कः तापशुष्कः
चक्रबन्धः चक्रेबन्धः
पाशाबन्धः पाशे बन्धः
स्थालीपक्वः स्थाल्यां पक्वः
जलमग्नः जले मग्नः
श्राद्धकाकः श्राद्धे काकः
तीर्थध्वाङ्क्षः तीर्थेध्वाङ्क्षः
योगसिद्धिः योगे सिद्धिः
धर्मरतः धर्मे रतः
जललीनः जले लीनः
वनवासः वने वासः

समानाधिकरण तत्पुरुष समास

कर्मधारय (Compound of Adjective or Comparison) : It is of that type of Determinative Compound, where the first word is the adjective of the second word and the bothe words are in apposition to each other. In this compound both members having verb, as कृष्णसर्पः खादति .
In this compound both members are in Nomonative, but in व्यधिकरण the first member may be in any cases except Nominative.
i. If the first member is adjective and the second one is noun then it is known as कर्मधारय समास - नीलोत्पलम् - नीलम् च तद् उत्पलम् ।
ii. The compound of उपमान and उपमेय is known as उपमान पूर्वपद कर्मधारय - घनश्यामः=घनः इव श्यामः ।
iii. If the उपमेय and उपमान are occured equally then it is known as उपमानोत्तरपद कर्मधारय समास. As - मुखकमलम्=मुखं कमलमिव ।

i. विशेषण-विशेष्य : In this type of कर्मधारय समास, the particle च is used in विग्रहवाक्य and the pronouns असौ, सा, तद् are used as per mesculine, faminine and neuter genders.

धीरपुरुषः धीरः च असौ पुरुषः
कृष्णसर्पः कृष्णः च असौ सर्पः
नीलोत्पलम् नीलं च तद् उत्पलम्
नीलकमलम् नीलं च तद् कमलम्
नीलकण्ठम् नीलं च तद् कण्ठम्
रक्तोत्पलम् रक्तं च तद् उत्पलम्
जीर्णोद्यानम् जीर्णं च तद् उद्यानम्
वीरपुरुषः वीरः च असौ पुरुषः
श्वेताश्वः श्वेतः च असौ अश्वः
उत्तमजनाः उत्तमाः च ये जनाः
छिन्नद्रुमः छिन्नः च असौ द्रुमः
महाराजः महान् च असौ राजा
महादेवः महान् च असौ देवः
महेशः महान् च असौ ईशः
महारिपुः महान् च असौ रिपुः
महर्षिः महान् च असौ ऋषिः
महाजनः महान् च असौ जनः
उदारजनः उदारः च असौ जनः
परमराजः परमः च असौ राजा
कृष्णाश्वः कृष्णः च असौ अश्वः
पीताम्बरम् पीतं च तद् अम्बरम्
नीलाम्बरम् नीलं च तद् अम्बरम्
श्वेताम्बरम् श्वेतं च तद् अम्बरम्
श्वेतपत्रम् श्वेतं च तद् पत्रम्
सुन्दरनारी सुन्दरी च सा नारी
महाप्रिया महती च सा प्रिया
उत्तमजनाः उत्तमाः च ये जनाः
कुपुरुषः कुत्सितः पुरुषः
कुपुत्रम् कुत्सितः पुत्रः
कदन्नम् कुत्सितम् अन्नम्
कोष्णम् ईषद् उष्णम्

ii. उपमान-उपमेय : In this type of समास, इव is used in the विग्रहवाक्य. उपमान and उपमेय may be use in both first and second member. In the समस्तपद the इव becomes elided.

नवनीत कोमलम् नवनीतम् इव कोमलम्
चन्द्रमुखम् चन्द्रः इव मुखम्
घनश्यामः घनः इव श्यामः
चन्द्रोज्ज्वलः चन्द्रः इव उज्ज्वलः
विद्युच्चञ्चला विद्युत् इव् चञ्चला
चरणकमलम् चरणे कमलम् इव
मुखकमलम् मुखं कमलम् इव
मुखपद्मम् मुखं पद्मं इव
करकमलम् करौ कमलम् इव
पादपद्मम् पादौ पद्मम् इव
नयनकमलम् नयने कमलम् इव्
पुरुषव्याघ्रः पुरुषः व्याघ्रः इव
रामनारायणः रामः नारायणः इव
नरसिंहः नरः सिंहः इव
नृसिंहः नरः सिंहः इव
पुरुषसिंहः पुरुषः सिंहः इव
नरशार्दूलः नरः शार्दूलः इव
पुरुषर्षभः पुरुषः ऋषभः इव

iii. विशेषण-उभयपद कर्मधारय : The compound of two adjectives of समानाधिकरण समास is known as विशेषण-उभयपद कर्मधारय समास.

कृष्णश्वेतः कृष्णश्च श्वेतश्च
स्नातानुलिप्तः स्नातश्च अनुलिप्तश्च
चराचरम् चरश्च अचरश्च
कृताकृतम् कृतञ्च अकृतञ्च
पीनपृथुलम् पीनं च तत् पृथुलम् च
शुक्लकृष्णः शुक्लश्चासौ कृष्णश्च
शीतोष्णम् शीतञ्च तदुष्णञ्च
युवजरती युवतिश्चासौजरती

द्विगु तत्पुरुष समास : In the कर्मधारय समास if the first member denotes number and the second one is noun then it is known as द्विगु तत्पुरुष समास. generally it is in the sense of neuter, but अकारान्त words are in faminine gender and उकारान्त alternatively in faminine gender .

त्रिलोकम् त्रयाणां लोकानां समाहारः
त्रिभुवनम् त्रयाणां भुवनानां समाहारः
चतुर्युगम् चतुर्णाम् युगानां समाहारः
पञ्चपात्रम् पञ्चानां पात्राणां समाहारः
द्विगुः द्वयोः गवोः समाहारः
द्बिमुखी द्वयोः मुखयोः समाहारः
चतुर्मुखम् चतुर्णां मुखानां समाहारः
दशाननम् दशाननानां समाहारः
पञ्चयोजनम् पञ्चानां योजनानां समाहारः
पञ्चरात्रम् पञ्चानां रात्रीणाम् समाहारः
नवरात्रम् नवानां रात्रीणां समाहारः
पञ्चपात्रम् पञ्चानां पात्राणां समाहारः
पञ्चगवम् पञ्चानां गवां समाहारः
पञ्चतन्त्रम् पञ्चानां तन्त्राणां समाहारः
षण्मुखम् षण्णां मुखानां समाहारः
चतुर्युगी चतुर्णाम् युगानां समाहारः
त्रिलोकी त्रयाणाम् लोकानां समाहारः
चतुष्पदी चतुर्णाम् पदानां समाहारः
सप्तपदी सप्तानां पदानां समाहारः
पञ्चमूली पञ्चानां मूलानां समाहारः
पञ्चवटी पञ्चानां वटानां समाहारः
पञ्चखट्वी पञ्चानां खट्वानां समाहारः
षट्पदी षण्णां पदानां समाहारः
सप्तशती सप्तानां शतस्य समाहारः
अष्टाध्यायी अष्टानाम् अध्यायानां समाहारः
शताब्दी शतस्य अब्दानां समाहारः
सप्ताहः सप्तानाम् अह्नाम् समाहारः
सप्तदिनम् सप्तानां दिनानां समाहारः
दशनावम् दशानां नावां समाहारः

नञ्-तत्पुरुष समास : It is used in the sense of negative. If in तत्पुरुष, the first member is न and the second one is either noun or adjective then it is known as नञ्-तत्पुरुष-समास .

अक्षत्रम् न क्षत्रम्
अब्राह्मणः न ब्राह्मणः
असुन्दरः न सुन्दरः
अप्रियः न प्रियः
अन्यायः न न्यायः
अस्वस्थः न स्वस्थः
अविद्या न विद्या
अहिंसा न हिंसा
असखा न सखा
असत्यम् न सत्यम्
असत् न सत्
अमित्रम् न मित्रम्
अराजा न राजा
अजयः न जयः
अनाचारः न आचारः
अनश्वः अ अश्वः
अनुत्साहः न उत्साहः
अनेकः न एकः
अनुचितः न उचितः
अनागतः न आगतः
अनुदारः न उदारः
अनीश्वरः न ईश्वरः
अनुपस्थितः न उपस्थितः
अनादिः न आदिः
अनास्था न आस्था
अनृतम् न ऋतम्
अनुदकम् न उदकम्
अनन्तः न अन्तः

उपपद तत्पुरुष समास : If the first member of तत्पुरुष compound is noun or adverb, because of which the second member has not its exact form, then it is known as उपपद तत्पुरुष समास. In this compound the उत्तरपद is in कृदन्त and not in क्रिया. The पूर्वपद is known as उपपद . as for example in स्वर्णंकारः - स्वर्णं करोति इति, the स्वर्ण is उपपद and कार is the form of कृदन्त.

मालाकारः मालां करोति इति
कुम्भकारः कुम्भं करोति इति
स्वर्णकारः स्वर्णं करोति इति
लौहकारः लौहं करोति इति
चित्रकारः चित्रं करोति इति
कम्बलदः कम्बलं ददाति इति
धनदः धनं ददाति इति
गोदः गां ददाति इति
जलदः जलं ददाति इति
सामगः सामं गायति इति
पादपः पादैः पिबति इति
उदकहारः उदकं हरति इति
उष्णभोजी उष्णं भुङक्ते इति
विश्वजित् विश्वं जयति इति
सरोजः सरसि जायते इति
पङ्कजः पंके जायते इति
खगः खे गच्छति इति
वेदवित् वेदान् वेत्ति इति
पुराणवित् पुराणानि वेत्ति
अश्वक्रीती अश्वेन क्रीता
कच्छपी कच्छेन पिबति
खेचरः खेचरति इति

3. द्वन्द्व-समास (Compulative Compound) : When two or more nouns are added with the particle च and both members have priority in the sentence, then it is known as Dwandwa Samasa or Copulative Compound.

There are three types of द्वन्द्व समास or Compulative Compound :

1. इतरेतर द्वन्द्व
2. समाहार द्वन्द्व
3. एकशेष द्वन्द्व

1. इतरेतर द्वन्द्व समास : When the several members of a Dwandwa Compound are viewed separately, It is called Itaretara Dwandwa. It takes the dual and the plural according as the objects denoted by it are two or more in number.

उमाशंकरौ उमा च शंकरः च
रामलक्ष्मणौ रामः च लक्षणः च
धर्मार्थौ धर्मः च अर्थः च
हरिहरौ हरिः च हरः च
मातापुत्रौ माता च पुत्रः च
लतावृक्षौ लता च वृक्षः च
पार्वतीपरमेश्वरौ पार्वती च परमेश्वरः च
शिवकेशवौ शिवः च केशवः च
मित्रवरुणौ मित्रः च वरुणः च
कृष्णबलरामौ कृष्णः च बलरामः च
ब्राह्मणक्षत्रियौ ब्राह्मणः च क्षत्रियः च
लाभालाभौ लाभः च अलाभः च
जयाजयौ जयः च अजयः च
धनमानौ धनं च मानः च
गुरुशिष्यौ गुरुः च शिष्यः च
कृष्णार्जुनौ कृष्णः च अर्जुनः च
शब्दार्थौ शब्दः च अर्थः च
लवकुशौ लवः च कुशः च
मातापितरौ माता च पिता च
सीतारामौ सीता च रामः च
होतापोतारौ होता च पोता च
रामसीते रामः च सीता च
सीतारमे सीता च रमा च
वृक्षलते वृक्षः च लता च
सुखदुःखे सुखं च दुःखं च
ईश्वरप्रकृती ईश्वरः च प्रकृतिः च
धर्मार्थकाममोक्षाः धर्मः च अर्थः च कामः च मोक्षः च
इन्द्राग्नी इन्द्रः च अग्निः च
धर्मार्थकामाः धर्मः च अर्थः च कामः च
रामलक्ष्मणभरतशत्रुघ्नाः रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च
हरिहरगुरवः हरिः च हरः च गुरुः च
कन्दमूलफलानि कन्दं च मूलं च फलं च
पत्रपुष्पफलानि पत्रं च पुष्पं च फलं च

2. समाहार-द्वन्द्व समास : Samahara Dwandwa is that species of Dwandwa which implies an aggregate or the things enumerated in which constitute a complex idea. It is always singler and neuter.

पाणिपादम् पाणी च पादौ च तेषां समाहारः
अहिनकुलम् अहिः च नकुलः च तयोः समाहारः
आहारनिद्राभयम् आहारः च निद्रा च भयं च तेषां समाहारः
दधिघृतम् दधि च घृतम् च तयोः समाहारः
हस्तपादम् हस्तौ च पादौ च तेषां समाहारः
अश्व वडवम् अश्वः च वडवा तयोः समाहारः
गोमहिषम् गावः च महिष्यः च तासां समाहारः
शुकबकम् शुकाः च बकाः च तेषां समाहारः
व्रीहियवम् व्रीहिः च यवाः च तेषां समाहारः
शीतोष्णम् शीतं च उष्णं च तयोः समाहारः
पूर्वापरम् पूर्वं च अपरं च तयोः समाहारः
वाक्त्वचम् वाक् च त्वक् च तयोः समाहारः
अधरोत्तरम् अधरं च उत्तरं च तयोः समाहारः
त्वक्स्रजम् त्वक् च स्रक् च तयोः समाहारः
अहर्निशम् अहन् च निशा च तयोः समाहारः
श्येनकपोतम् श्येनाः च कपोताः च तेषां समाहारः
शिरोगीवम् शिरः च ग्रीवा च तयोः समाहारः
यूकालिक्षम् यूकाः च लिक्षाः च तासां समाहारः
मूषकमार्जारम् मूषकाः च मार्जाराः च तेषां समाहारः
सर्पनकुलम् सर्पः च नकुलः च तयोः समाहारः
चराचरम् चरः च अचरः च तयोः समाहारः
धर्माधर्मम् धर्मः च अधर्मः च तयोः समाहारः
काकोलूकम् काकाः च उलूकाः च तेषां समाहारः
अन्नजलम् अन्नं च जलं च तयोः समाहारः
रथिकाश्वारोहम् रथिकाः च अश्वरोहाः च तेषां समाहारः
भेरीपटहम् भेरी च पटहः च तयोः समाहारः
मांसशोणितम् मांस च शोणितं च तयोः समाहारः
पीनपृथुलम् पीनं च पृथुलं च तयोः समाहारः
अहोरात्रम् अहन् च रात्रिः च तयोः समाहारः
मथुरापाटलीपुत्रम् मथुरा च पाटलीपुत्रः च तयोः समाहारः
कुरुकुरुक्षेत्रम् कुरुः च कुरुक्षेत्रं च तयोः समाहारः

3. एकशेष-द्वन्द्व समास : When द्वन्द्वसमास or Compulative Compound is added in two or more words, then only one masculine form remains.It is known as the एकशेषद्वन्द्व समास.

पितरौ माता च पिता च
श्वशुरौ श्वश्रूः च श्वशुरः च
चटकौ चटका च चटकः च
अजौ अजा च अजः च
ब्राह्मणौ ब्राह्मणी च ब्राह्मणः च
शूद्रौ शूद्री च शूद्रः च
हंसौ हंसी च हंसः च
भ्रातरौ भगिनी च भ्राता च
पुत्रौ पुत्री च पुत्रः च
देवाः देवः च देवः देवः च
फलानि फलम् च फलम् च फलम् च

Some other examples of द्वन्द्व समास or Compulative Compound :

द्वादश द्वौ च दश च
अष्टादश अष्टौ च दश च
त्रयोदशः त्रयः च दश च
दम्पत्ती जाया च पतिः च
स्त्रीपुंसौ स्त्री च पुमान् च
रात्रिदिवम् रात्रिः च दिवा च
अष्टाविंशतिः अष्टौ च विंशतिः च
द्यावापृथिव्यौ द्यौः च पृथिवी च
नक्तदिवम् नक्तं च दिवं च
त्रयोविंशतिः त्रयः च विंशतिः च

4. बहुव्रीहि समास (Attributive Compound) : The meaning of the बहुव्रीहि is - 'बहुव्रीहिः(धान्यम्) यस्य अस्ति सः बहुव्रीहिः' . Here the first word बहु is the adjective of the second word व्रीहि. And when both of them are the adjective of another third word then it becomes known as 'बहुव्रीहि'.
A Attributive compound consists of two or more nouns in apposition to each other the attributive member being placed first and denotes or refers to somthing else than what is expressed by its members. It generally attributes that which is expressed bt its second member determined or modified by what is denoted by its first member , to something denoted by neither of the two. As for example - पीताम्बरः - पीतानि अम्बराणि यस्य सः .Here we see that, neither the first member nor the second member have priority, but both of them are the adjective of one another member (विष्णु).

There are two types of बहुव्रीहि समास or Attributive Compound -
i. समानाधिकरण बहुव्रीहि
ii. व्याधिकरण बहुव्रीहि

1. समानाधिकरण बहुव्रीहि समास : A Samanadhikaran Bahuvreehi is that in which both the members are in apposition to each other that means have the same case relation when dissolved.

It is of six types :

i. द्वितीया समानाधिकरण बहुव्रीहि
ii. तृतीया समानाधिकरण बहुव्रीहि
iii. चतुर्थी समानाधिकरण बहुव्रीहि
iv. पञ्चमी समानाधिकरण बहुव्रीहि
v. षष्ठी समानाधिकरण बहुव्रीहि
vi. सप्तमी समानाधिकरण बहुव्रीहि

i. द्वितीया समानाधिकरण बहुव्रीहि

प्राप्तोदकः प्राप्तं उदकं यं सः
प्राप्तधनः प्राप्तं धनं यं सः

ii. तृतीया समानाधिकरण बहुव्रीहि

दत्तचित्तः दत्तं चित्तं येन सः
जितेन्द्रियः जितानि इन्द्रियाणि येन सः
पठित-पाठः पठितः पाठः येन सः
पीतोदकाः पीतमुदकं याभिः ताः
हतशत्रुः हताः शत्रवः येनः सः
उत्तीर्णपरीक्षः उत्तीर्णा परीक्षा येन सः
कृतकृत्यः कृतं कृत्यं येन सः
लब्ध-प्रतिष्ठः लब्धा प्रतिष्ठा येन सः
पराजितारिः पराजिताः अरयः येन सः
कृतकार्यः कृतकार्यं येन सः

iii. चतुर्थी समानाधिकरण बहुव्रीहि

दत्तभोजनः दत्तं भोजनं यस्मै सः
उपहृतधनः उपहृतं धनं यस्मै सः
दत्तधनः दत्तं धनं यस्मै सः
उपहृतपशुः उपहृतः पशुः यस्मै सः

iv. पञ्चमी समानाधिकरण बहुव्रीहि

पतितपर्णः पतितानि पर्णानि यस्मात् सः
पतितपुष्पः पतितानि पुष्पाणि यस्मात् सः
निर्गतभयः निर्गतं भयं यस्मात् सः
निर्गतदयः निगर्ता दया यस्मात् सः
निर्जनम् निर्गताः जनाः यस्मात् सः
निर्बलः निर्गतं बलं यस्मात् सः
उद्धृतौदना उद्धृतम् ओदनं यस्याः सा
पतितपत्रः पतितानि पत्राणि यस्मात् सः

v. षष्ठी समानाधिकरण बहुव्रीहि समास

नीलाम्बरः नीलानि अम्बराणि यस्य सः
दिगम्बरः दिशः अम्बराणि यस्य सः
श्वेताम्बरः श्वेतानि अम्बराणि यस्य सः
दशाननः दश आननानि यस्य सः
चतुराननः चत्वारि आननानि यस्य सः
चतुर्मुखः चत्वारि मुखानि यस्य सः
महाशयः महान् आशयो यस्य सः
लम्बकर्णः लम्बौ कर्णौ यस्य सः
लम्बोदरः लम्बम् उदरं यस्य सः
महानुभावः महाननुभावः यस्य सः
त्रिलोचनः त्रीणि लोचनानि यस्य सः
पञ्चाननः पञ्च आननानि यस्य सः
शीतांशुः शीताः अंशवः यस्य सः
शुभानना शुभम् आननं यस्याः सा
आयतेक्षणा आयते ईक्षणे यस्याः सा
विधवा विगतः धवः यस्याः सा
घोराकृतिः घोरा आकृतिः यस्य सः
महामनाः महत् मनः यस्यः सः
भीम पराक्रमः भीमः पराक्रमः यस्य सः
अनलंकृतशरीरः अनलंकृतं शरीरं यस्य सः
नीलकण्ठः नीलः कण्ठः यस्य सः
दीर्घरावः दीर्घः रावः यस्य सः
उदात्तमनाः उदात्तं मनः यस्य सः
महात्मा महान् आत्मा यस्य सः
प्रियदर्शनी प्रियं दर्शनं यस्याः सा
मृतपुत्रः मृतं पुत्रं यस्य सः
मृतभार्यः मृता भार्या यस्य सः
सुकेशीभार्यः सुकेशी भार्या यस्य सः
रुपवद्भार्यः रुपवती भार्या यस्य सः
चित्रगुः चित्राः गावः यस्य सः
स्त्रीप्रमाणः स्त्री प्रमाणी यस्य सः
महायशाः महद् यशः यस्य सः
व्यूढोरस्कः व्यूढं उरः यस्य सः
विमलमतिः विमला मतिः यस्य सः
नष्ट-शक्तिः नष्टा शक्तिः यस्य सः
कृष्णमतिः कृष्णा मतिः यस्य सः
सुदन् शोभनाः दन्ताः यस्य सः
सुप्रजः शोभनाः प्रजाः यस्य सः

vi. सप्तमी समानाधिकरण बहुव्रीहि

वीरपुरुषः वीराः पुरुषाः यस्मिन् सः
लम्बकर्णः लम्बौ कर्णौ यस्य सः
विमलोदका विमलम् उदकं यस्याम् सा
फुल्लपद्मा फुल्लानि पद्मानि यस्याम् सा
प्रभूतसलिलं प्रभूतं सलिलं यस्मिन् तत्
आरूढवानरः आरूढाः वानराः यस्मिन् सः
विकसितकमलः विकसितानि कमलानि यस्मिन् सः

2. व्यधिकरण बहुव्रीहि समास : A व्यधिकरण बहुव्रीहि is that whose members are not in apposition to each other. They are in different cases when disolved. A व्यधिकरण बहुव्रीहि is not allowed in any case except in the Genitive and the locative.


अस्त्रपाणिः अस्त्रं पाणौ यस्य सः
चक्रपाणिः चक्रं पाणौ यस्य सः
धनुष्पाणिः धनुष् पाणौ यस्य सः
पिनाकपाणिः पिनाकः पाणौ यस्य सः
खङ्गपाणिः खङगः पाणौ यस्य सः
वज्रपाणिः वज्रः पाणौ यस्य सः
खङ्गहस्तः खङ्गः हस्ते यस्य सः
पुष्पहस्तः पुष्पाणि हस्ते यस्य सः
परशुहस्तः परशुः हस्ते यस्य सः
चन्द्रमौलिः चन्द्रः मौल्यां यस्य सः
कण्ठकालः कण्ठे कालः यस्य सः
ज्ञाननिष्ठः ज्ञाने निष्ठा यस्य सः
सत्यनिष्ठः सत्ये निष्ठा यस्य सः
धर्मनिष्ठः धर्मे निष्ठा यस्य सः
पाणिपंकजः पाणौ पंकजः यस्य सः
परोपकारैकधियः परोपकारे एकधीः येषां ते
नीतिनिपुणाः नीतौ निपुणाः ये ते
लगुडहस्तः लगुडः हस्ते यस्य सः
शशीशेखरः शशी शेखरे यस्य सः

ii. The व्यधिकरण बहुव्रीहि समास of उपमान and उपमेय words :

चन्द्रप्रभा चन्द्रस्य प्रभा इव प्रभा यस्याः सा
मृगनयनी मृगस्य नयने इव नयने यस्याः सा
चन्द्रकान्तिः चन्द्रस्य कान्तिः इव कान्तिः यस्य सः
कमलनेत्रः कमलम् इव नेत्रे यस्य सः
चन्द्रानना चन्द्रः इव आननं यस्याः सा
कमलाक्षः कमलम् इव अक्षिणी यस्य सः
कमलचरणः कमलम् इव चरणे यस्य सः
जलजाक्षी जलजम् इव अक्षिणी यस्य सः
चन्द्रमुखी चन्द्रः इव मुखं यस्याः सा
मृत्पिण्डमतिः मृतः पिण्डः इव मतिः यस्यः सः
वदरिकाकाराः वदरिक् आकारः इव आकारः येषां ते

iii. उत्तर पदलोपी बहुव्रीहि समास

अपुत्रः अविद्यमानः पुत्रः यस्य सः
अवत्सा अविद्यमानः वत्सः यस्याः सा
प्रपतितपर्णः प्रपतितं पर्णं यस्य सः
अप्रजः अविद्यमानाः प्रजाः यस्य सः

iv. 'तेन सहेति तुल्ययोगे' - It means that, the Attributive Compound or बहुव्रीहि समास is added with the words ended in third case-ending and सह .

सराधिकः राधिकया सह विद्यमानः
ससीतः सीतया सह विद्यमानः
सपुत्रः पुत्रेण सह विद्यमानः
सपरिवारः परिवारेण सह विद्यमानः
सभार्यः भार्यया सह विद्यमानः

v. When the 'हृद्' becomes substitute in the word हृदय, joining with the particles सु and दुर् in the sense of friend and enemy, then the Attributive Compound or बहुवीहि समास is added(सहृद-दुहृदौ मित्रमित्रयोः).

सुहृद् शोभनं हृदयं यस्य सः
दुहृद् दुष्टं हृदयं यस्य सः

vi. When the उत्तर पद of a Attributive Compound is ended with ऋ of any gender and ended with ई and ऊ them the किप् affix is added.

ईश्वरकर्तृकः ईश्वरः कर्त्ता यस्य सः
सुशीलमातृकः सुशीला माता यस्य सः
अन्नधातृकः अन्नं धाता यस्य सः
सुन्दरवधूकः सुन्दरी वधूः यस्य सः
रुपवत्स्त्रीकः रुपवती स्त्री यस्य सः

Some various examples :

केशाकेशि केशेषु केशेषु गृहीत्वा इदं युद्धमारब्धम्
दण्डादण्डि दण्डैश्च दण्डैश्च प्रहॄत्य इदं युद्धं प्रवृत्तम्
यष्टायष्टि यष्टिषु यष्टिषु प्रहृत्य इदं युद्धं प्रवृत्तम्
यशोधनः यशः एव धनं यस्य सः
सत्यप्रियः सत्यमेव प्रियं यस्य सः
सत्यधनः सत्यमेव धनं यस्य सः
जगत्प्रियः जगदेव प्रियं यस्य सः
गन्तुमनाः गन्तुं मनः यस्य सः

Some examples from the text book 'मणिका' :

सर्वं ददाति इति सर्वप्रदः उपपद तत्पुरुष
जलं ददाति इति जलदः उपपद तत्पुरुष
वारि ददाति इति वारिदः उपपद तत्पुरुष
मनसि जायते इति मनोजः उपपद तत्पुरुष
धनं ददाति इति धनदः उपपद तत्पुरुष
सरसि जायते इति सरोजः उपपद तत्पुरुष
पंके जायते इति पंकजः उपपद तत्पुरुष
सत्येन समम् सत्य समम् तृतीया तत्पुरुष
रामेण समम् राम समम् तृतीया तत्पुरुष
त्यागेन समम् त्याग समम् तृतीया तत्पुरुष
वानराणां हिताय वानरहिताय षष्ठी तत्पुरुष
प्राणानां त्राणाय प्राणत्राणाय षष्ठी तत्पुरुष
कपीनां मेदसा कपिमेदसा षष्ठी तत्पुरुष
राज्ञः आदेशः राजादेशः षष्ठी तत्पुरुष
जिह्वायाः लोलुपतया जिह्वा-लोलुपतया षष्ठी तत्पुरुष
अश्वानां नाशः अश्वनाशः षष्ठी तत्पुरुष
यूथस्य पतिः यूथपतिः षष्ठी तत्पुरुष
चन्द्रः शेखरे यस्य सः चन्द्रशेखरः बहुव्रीहि
दश आननानि यस्य सः दशाननः बहुव्रीहि
चक्रं पाणौ यस्य सः चक्रपाणिः बहुव्रीहि
पीतानि अम्बराणि यस्य सः पीताम्बरः बहुव्रीहि
कुत्सितं परिणामम् कुपरिणामम् कर्मधारय
कुत्सितं वाक्यान्तम् कुवाक्यान्तम् कर्मधारय
कुत्सितं पथं कुपथम् कर्मधारय
न कार्यम् अकार्यम् नञ् तत्पुरुष
न अवद्यम् अनवद्यम् नञ् तत्पुरुष
न अभ्यासः अनभ्यासः नञ् तत्पुरुष
न अर्थफलम् अनर्थफलम् नञ् तत्पुरुष
न अर्घम् अनर्घम् नञ् तत्पुरुष
निर्गता बाधा यस्याः सा निर्बाधा बहुव्रीहि
धान्येन समृद्धाः धान्यसमृद्धाः तृतीया तत्पुरुष
विस्मयेन आवर्जितं हृदयं यस्य सः विस्मयावर्जितहृदयः तृतीया तत्पुरुष
विनयं शीलं यस्य सः विनयशीलः बहुव्रीहि
वृद्धान् उपसेवितुम् शीलं यस्य सः वृद्धोपसेवी बहुव्रीहि
तत्त्वार्थस्य निर्णयः तत्त्वार्थनिर्णयः षष्ठी तत्पुरुष
वाचि पटुः वाक्पटुः सप्तमी तत्पुरुष
धर्मं प्रददाति इति धर्मप्रदा उपपद तत्पुरुष
न कातरः अकातरः नञ् तत्पुरुष
न हितम् अहितम् नञ् तत्पुरुष
महान् आत्मा यस्य सः महात्मा बहुव्रीहि
विमूढा धीः यस्य सः विमूढधीः बहुव्रीहि
एकम् एकं प्रति प्रत्येकम् अव्ययीभाव
शंखस्य ध्वनिः शंखध्वनिः षष्ठी तत्पुरुष
अभिनन्दनस्य समारोहः अभिनन्दनसमारोहः षष्ठी तत्पुरुष
यमुनायाः तीरे यमुनातीरे षष्ठी तत्पुरुष
महत् च तत् युगम् महायुगम् कर्मधारय
मंगलं च तत् कार्यम् मंगलकार्यम् कर्मधारय
चित्रानक्षत्रेण युता चित्रानक्षत्रयुता तृतीया तत्पुरुष
संकल्पस्य वाचनम् संकल्पवाचनम् षष्ठी तत्पुरुष
देवानाम् अधिपतिः देवाधिपतिः षष्ठी तत्पुरुष
राष्ट्रस्य पक्षी राष्ट्रपक्षी षष्ठी तत्पुरुष
पक्षिणां राजा पक्षिराजः षष्ठी तत्पुरुष
हितं करोति इति हितकारी उपपद तत्पुरुष
सुखं करोति इति सुखकारी उपपद तत्पुरुष
अर्थं करोति इति अर्थकारी उपपद तत्पुरुष
दुष्टा बुद्धिः यस्य सः दुष्टबुद्धिः बहुव्रीहि
राज्ञः मुकुटम् राजमुकुटम् षष्ठी तत्पुरुष