Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


(कृदन्ताः) अनीयर् (अनीय) प्रत्यय

Click here to practice Kridantas
धातु अर्थ धातु+अनीयर् पुल्लिंग स्त्रीलिंग नपुंसकलिंग अर्थ
अर्च् to worship अर्चनीय अर्चनीयः अर्चनीया अर्चनीयम् should be worshipped
अर्ज् to earn अर्जनीय अर्जनीयः अर्जनीया अर्जनीयम् should be earned
अर्ह् to be able अर्हणीय अर्हणीयः अर्हणीया अर्हणीयम् should be able
अट् to wander अटनीय अटनीयः अटनीया अटनीयम् should wander
अस् to be भवनीय भवनीयः भवनीया भवनीयम् should be
अस् to throw असनीय असनीयः असनीया असनीयम् should be thrown
अश् to eat अशनीय अशनीयः अशनीया अशनीयम् should be eaten
?अय्? to go अयनीय अयनीयः अयनीया अयनीयम् should go
अद् to eat अदनीय अदनीयः अदनीया अदनीयम् should be eaten
असूय् to quarrel असूयनीय असूयनीयः असूयनीया असूयनीयम् should quarrel
आप् to gain आपनीय आपनीयः आपनीया आपनीयम् should gain
आस् to seat आसनीय आसनीयः आसनीया आसनीयम् should be seated
इ to go अयनीय अयनीयः अयनीया अयनीयम् should go
अधि+इ to study अध्ययनीय अध्ययनीयः अध्ययनीया अध्ययनीयम् should be studied
इष् to desire एषणीय एषणीयः एषणीया एषणीयम् should be desired
ईक्ष् to see ईक्षणीय ईक्षणीयः ईक्षणीया ईक्षणीयम् should be seen
ईह् to try ईहणीय ईहणीयः ईहणीया ईहणीयम् should be tried
ईश् to ruled ईशनीय ईशनीयः ईशनीया ईशनीयम् should be ruled
ईड् to worship ईडनीय ईडनीयः ईडनीया ईडनीयम् should be worshipped
उज्झ् to leave उज्झनीय उज्झनीयः उज्झनीया उज्झनीयम् should be left
ऊह् to debate ऊहनीय ऊहनीयः ऊहनीया ऊहनीयम् should be debated
एध् to grow एधनीय एधनीयः एधनीया एधनीयम् should be grown
कथ् to speak कथनीय कथनीयः कथनीया कथनीयम् should be spoken
कम्प् to tremble कम्पनीय कम्पनीयः कम्पनीया कम्पनीयम् should tremble
कम् to desire कमनीय कमनीयः कमनीया कमनीयम् should be desired
क्रम् to count क्रमणीय क्रमणीयः क्रमणीया क्रमणीयम् should be counted
काश् to sprinkle काशनीय काशनीयः काशनीया काशनीयम् should be sprinkled
कुप् to angry कोपनीय कोपनीयः कोपनीया कोपनीयम् should be angry
कूर्द् to dig कूर्दनीय कूर्दनीयः कूर्दनीया कूर्दनीयम् should be dug
क्रन्द् to cry क्रन्दनीय क्रन्दनीयः क्रन्दनीया क्रन्दनीयम् should cry
क्लम् to tired क्लमनीय क्लमनीयः क्लमनीया क्लमनीयम् should be tired
क्रीड् to play क्रीडनीय क्रीडनीयः क्रीडनीया क्रीडनीयम् should be played
कुत्स् to scold कुत्सनीय कुत्सनीयः कुत्सनीया कुत्सनीयम् should be scolded
कीर्त् to pray कीर्तनीय कीर्तनीयः कीर्तनीया कीर्तनीयम् should be prayed
क्री to buy क्रयणीय क्रयणीयः क्रयणीया क्रयणीयम् should be bought
क्रुध् to be angry क्रोधनीय क्रोधनीयः क्रोधनीया क्रोधनीयम् should be angry
कृ to do करणीय करणीयः करणीया करणीयम् should be done
कृष् to draw कर्षणीय कर्षणीयः कर्षणीया कर्षणीयम् should be drawn
कृत् to cut कर्तनीय कर्तनीयः कर्तनीया कर्तनीयम् should be cut
कॢप् to be able कल्पनीय कल्पनीयः कल्पनीया कल्पनीयम् should be able
क्षम् to forgive क्षमणीय क्षमणीयः क्षमणीया क्षमणीयम् should be forgiven
क्षल् to wash क्षालनीय क्षालनीयः क्षालनीया क्षालनीयम् should be washed
क्षिप् to throw क्षेपणीय क्षेपणीयः क्षेपणीया क्षेपणीयम् should be thrown
क्षि to lessen क्षयणीय क्षयणीयः क्षयणीया क्षयणीयम् should be lessened
खन् to dig खननीय खननीयः खननीया खननीयम् should be dug
खण्ड् to break खण्डनीय खण्डनीयः खण्डनीया खण्डनीयम् should be broken
खाद् to eat खादनीय खादनीयः खादनीया खादनीयम् should be eaten
खिद् to lament खेदनीय खेदनीयः खेदनीया खेदनीयम् should be lamented
खेल् to play खेलनीय खेलनीयः खेलनीया खेलनीयम् should be played
गण् to count गणनीय गणनीयः गणनीया गणनीयम् should be counted
गम् to go गमनीय गमनीयः गमनीया गमनीयम् should go
ग्रह् to take ग्रहणीय ग्रहणीयः ग्रहणीया ग्रहणीयम् should be taken
गवेष् to find गवेषणीय गवेषणीयः गवेषणीया गवेषणीयम् should be found
गर्ह् to blame गर्हणीय गर्हणीयः गर्हणीया गर्हणीयम् should be blamed
गाह् to bathe गाहनीय गाहनीयः गाहनीया गाहनीयम् should be bathed
गूह् to hidden गूहनीय गूहनीयः गूहनीया गूहनीयम् should be hidden
गद् to speak गदनीय गदनीयः गदनीया गदनीयम् should be spoken
गर्ज् to sound गर्जनीय गर्जनीयः गर्जनीया गर्जनीयम् should be sounded
गर्व् to pride गर्वनीय गर्वनीयः गर्वनीया गर्वनीयम् should pride
गल् to disappear गलनीय गलनीयः गलनीया गलनीयम् should disappear
गुप् to protect गोपनीय गोपनीयः गोपनीया गोपनीयम् should be protected
गुम्फ् to tie गुम्फनीय गुम्फनीयः गुम्फनीया गुम्फनीयम् should be tied
गॄ to proclaim गरणीय गरणीयः गरणीया गरणीयम् should be proclaimed
गै to sing गानीय गानीयः गानीया गानीयम् should be sung
ग्लै to depress ग्लानीय ग्लानीयः ग्लानीया ग्लानीयम् should be depressed
घट् to try घटनीय घटनीयः घटनीया घटनीयम् should be tried
घुट् to return घोटनीय घोटनीयः घोटनीया घोटनीयम् should be returned
घूर्ण् to whirl घूर्णणीय घूर्णणीयः घूर्णणीया घूर्णणीयम् should be whirled
घुष् to announce घोषणीय घोषणीयः घोषणीया घोषणीयम् should be announced
घ्रा to smell घ्राणीय घ्राणीयः घ्राणीया घ्राणीयम् should be smelled
चल् to go चलनीय चलनीयः चलनीया चलनीयम् should go
चक्ष् to speak चक्षणीय चक्षणीयः चक्षणीया चक्षणीयम् should be spoken
चर्व् to chew चर्वणीय चर्वणीयः चर्वणीया चर्वणीयम् should be chewed
चर् to go चरणीय चरणीयः चरणीया चरणीयम् should go
चकाश् to shine चकाशनीय चकाशनीयः चकाशनीया चकाशनीयम् should shine
चिन्त् to think चिन्तनीय चिन्तनीयः चिन्तनीया चिन्तनीयम् should be thought
चि to elect चयनीय चयनीयः चयनीया चयनीयम् should be elected
चित्र to paint चित्रणीय चित्रणीयः चित्रणीया चित्रणीयम् should be painted
चिह्न् to paint चिह्ननीय चिह्ननीयः चिह्ननीया चिह्ननीयम् should be painted
चुर् to steal चोरणीय चोरणीयः चोरणीया चोरणीयम् should be stolen
चुम्ब् to kiss चुम्बनीय चुम्बनीयः चुम्बनीया चुम्बनीयम् should be kissed
चूष् to suck चोषनीय चोषनीयः चोषनीया चोषनीयम् should be sucked
चेष्ट् to try चेष्टनीय चेष्टनीयः चेष्टनीया चेष्टनीयम् should be tried
चूर्ण् to crush चूर्णणीय चूर्णणीयः चूर्णणीया चूर्णणीयम् should be crushed
छिद् to cut छेदनीय छेदनीयः छेदनीया छेदनीयम् should be cut
छूर् to cut छोरणीय छोरणीयः छोरणीया छोरणीयम् should be cut
जन् to be born जननीय जननीयः जननीया जननीयम् should be born
जप् to mutter जपनीय जपनीयः जपनीया जपनीयम् should be muttered
जल्प् to speak जल्पनीय जल्पनीयः जल्पनीया जल्पनीयम् should be spoken
ज्वल् to burn ज्वलनीय ज्वलनीयः ज्वलनीया ज्वलनीयम् should be burn
जागृ to rise जागरणीय जागरणीयः जागरणीया जागरणीयम् should be risen
जि to win जयनीय जयनीयः जयनीया जयनीयम् should be won
जीव् to live जीवनीय जीवनीयः जीवनीया जीवनीयम् should be lived
जृम्भ् to recoil जृम्भणीय जृम्भणीयः जृम्भणीया जृम्भणीयम् should be recoiled
ज्ञा to know ज्ञानीय ज्ञानीयः ज्ञानीया ज्ञानीयम् should be known
जॄ to become old जरणीय जरणीयः जरणीया जरणीयम् should become old
टंक् to bind टंकनीय टंकनीयः टंकनीया टंकनीयम् should be bound
उत्+डी to fly उड्डयनीय उड्डयनीयः उड्डयनीया उड्डयनीयम् should be flown
तप् to penance तपनीय तपनीयः तपनीया तपनीयम् should penance
त्यज् to leave त्यजनीय त्यजनीयः त्यजनीया त्यजनीयम् should leave
त्रस् to be afraid त्रसणीय त्रसणीयः त्रसणीया त्रसणीयम् should be afraid
त्वर् to hurry त्वरणीय त्वरणीयः त्वरणीया त्वरणीयम् should hurry
तन् to spread तननीय तननीयः तननीया तननीयम् should spread
ताड् to beat ताडनीय ताडनीयः ताडनीया ताडनीयम् should be beaten
तर्क् to think तर्कणीय तर्कणीयः तर्कणीया तर्कणीयम् should be thought
तक्ष् to cut तक्षणीय तक्षणीयः तक्षणीया तक्षणीयम् should be cut
तर्ज् to threaten तर्जणीय तर्जणीयः तर्जणीया तर्जणीयम् should be threaten
त्रै to protect त्राणीय त्राणीयः त्राणीया त्राणीयम् should be protect
तुष् to be satisfied तोषणीय तोषणीयः तोषणीया तोषणीयम् should be satisfied
तुद् to pain तोदनीय तोदनीयः तोदनीया तोदनीयम् should be pain
त्रुट् to tear त्रोटणीय तोदनीयः तोदनीया तोदनीयम् should be tear
तुल् to raise तोलनीय तोलनीयः तोलनीया तोलनीयम् should be raise
तृप् to please तर्पणीय तर्पणीयः तर्पणीया तर्पणीयम् should be please
तॄ to cross over तरणीय तरणीयः तरणीया तरणीयम् should be cross over
दा to give दानीय दानीयः दानीया दानीयम् should be give
दम् to subdue दमनीय दमनीयः दमनीया दमनीयम् should be subdue
दण्ड् to punish दण्डनीय दण्डनीयः दण्डनीया दण्डनीयम् should be punish
दंश् to bite दंशनीय दंशनीयः दंशनीया दंशनीयम् should be bite
दह् to burn दहनीय दहनीयः दहनीया दहनीयम् should be burn
दिव् to shine देवनीय देवनीयः देवनीया देवनीयम् should be shine
दिश् to point out देशनीय देशनीयः देशनीया देशनीयम् should be point out
दुह् to milk दोहनीय दोहनीयः दोहनीया दोहनीयम् should be milk
दू to lament दोनीय दोनीयः दोनीया दोनीयम् should be lament
दृश् to see दर्शनीय दर्शनीयः दर्शनीया दर्शनीयम् should be see
आ+दृ(द्रि) to honour आदरणीय आदरणीयः आदरणीया आदरणीयम् should be honour
दृप् to be proud दर्पणीय दर्पणीयः दर्पणीया दर्पणीयम् should be proud
दीप् to shine देपनीय देपनीयः देपनीया देपनीयम् should be shine
दीक्ष् to consecrate देक्षणीय देक्षणीयः देक्षणीया देक्षणीयम् should be consecrate
द्रुह् to rebellion द्रोहणीय द्रोहणीयः द्रोहणीया द्रोहणीयम् should be rebellion
द्युत् to shine द्योतनीय द्योतनीयः द्योतनीया द्योतनीयम् should be shine
धा to bear up धानीय धानीयः धानीया धानीयम् should be bear up
ध्मा to exhale ध्मानीय ध्मानीयः ध्मानीया ध्मानीयम् should be exhale
धाव् to run धावनीय धावनीयः धावनीया धावनीयम् should be run
ध्वन् to sound ध्वननीय ध्वननीयः ध्वननीया ध्वननीयम् should be sound
धूक्ष् to burn धोक्षणीय धोक्षणीयः धोक्षणीया धोक्षणीयम् should be burn
धूप् to heat धोपनीय धोपनीयः धोपनीया धोपनीयम् should be heat
ध्यै to meditate ध्यानीय ध्यानीयः ध्यानीया ध्यानीयम् should be meditate
नद् to sound नदनीय नदनीयः नदनीया नदनीयम् should be sound
नम् to bow to नमनीय नमनीयः नमनीया नमनीयम् should be bow to
नश् to be lost नशनीय नशनीयः नशनीया नशनीयम् should be be lost
नन्द् to please नन्दनीय नन्दनीयः नन्दनीया नन्दनीयम् should be please
नर्द् to roar नर्दणीय नर्दणीयः नर्दणीया नर्दणीयम् should be roar
निन्द् to censure निन्दनीय निन्दनीयः निन्दनीया निन्दनीयम् should be censure
नी to lead नमनीय नमनीयः नमनीया नमनीयम् should be lead
नुद् to push नोदनीय नोदनीयः नोदनीया नोदनीयम् should be push
नृत् to dance नर्तनीय नर्तनीयः नर्तनीया नर्तनीयम् should be dance
पच् to cook पचनीय पचनीयः पचनीया पचनीयम् should be cook
पठ् to read पठनीय पठनीयः पठनीया पठनीयम् should be read
पत् to fall पतनीय पतनीयः पतनीया पतनीयम् should be fall
प्रथ् to spread प्रथनीय प्रथनीयः प्रथनीया पतनीयम् should be spread
प्रच्छ् to ask प्रच्छनीय प्रच्छनीयः प्रच्छनीया प्रच्छनीयम् should be ask
पाल् to protect पालनीय पालनीयः पालनीया पालनीयम् should be protect
पा to drink पानीय पानीयः पानीया पानीयम् should be drink
पद् to go पदनीय पदनीयः पदनीया पदनीयम् should be go
पीड् to give pain पीडनीय पीडनीयः पीडनीया पीडनीयम् should be give pain
फल् to bear fruit फलनीय फलनीयः फलनीया फलनीयम् should be bear fruit
बाध् to hurt बाधनीय बाधनीयः बाधनीया बाधनीयम् should be hurt
बध् to bind बधनीय बधनीयः बधनीया बधनीयम् should be bind
ब्रू to speak वचनीय वचनीयः वचनीया वचनीयम् should be speak
भज् to worship भजनीय भजनीयः भजनीया भजनीयम् should be worship
भिद् to divide भेदनीय भेदनीयः भेदनीया भेदनीयम् should be divide
भुज् to eat भोजनीय भोजनीयः भोजनीया भोजनीयम् should be eat
भू to be भवनीय भवनीयः भवनीया भवनीयम् should be
भ्रम् to wander भ्रमणीय भ्रमणीयः भ्रमणीया भ्रमणीयम् should be wander
भण् to speak भणनीय भणनीयः भणनीया भणनीयम् should be speak
भष् to roar भषणीय भषणीयः भषणीया भषणीयम् should be roar
भक्ष् to eat भक्षणीय भक्षणीयः भक्षणीया भक्षणीयम् should be eat
भर्त्स् to abuse भर्त्सनीय भर्त्सनीयः भर्त्सनीया भर्त्सनीयम् should be abuse
भिक्ष् to beg भिक्षणीय भिक्षणीयः भिक्षणीया भिक्षणीयम् should be beg
भी to fear भयनीय भयनीयः भयनीया भयनीयम् should be fear
भृ to nourish भरणीय भरणीयः भरणीया भरणीयम् should be nourish
भा to shine भानीय भानीयः भानीया भानीयम् should be shine
मन्त्र् to consult मन्त्रणीय मन्त्रणीयः मन्त्रणीया मन्त्रणीयम् should be consult
मन् to be proud माननीय माननीयः माननीया माननीयम् should be proud
मा to measure मानीय मानीयः मानीया मानीयम् should be measure
मार्ग् to find मार्गनीय मार्गनीयः मार्गनीया मार्गनीयम् should be find
मिश्र् to mingle मिश्रणीय मिश्रणीयः मिश्रणीया मिश्रणीयम् should be mingle
मिल् to meet मेलनीय मेलनीयः मेलनीया मेलनीयम् should be meet
मुद् to please मोदनीय मोदनीयः मोदनीया मोदनीयम् should be please
मुष् to steal मोषणीय मोषणीयः मोहणीया मोषणीयम् should be steal
मुह् to faint मोहनीय मोहनीयः मोहनीया मोहनीयम् should be faint
मृच्छ् to swoon मूर्च्छणीय मूर्च्छणीयः मूर्च्छणीया मूर्च्छणीयम् should be swoon
मृ to die मरणीय मरणीयः मरणीया मरणीयम् should be die
मृष् to touch मोषणीय मोषणीयः मोषणीया मोषणीयम् should be touch
मस्ज् to bathe मज्जनीय मज्जनीयः मज्जनीया मज्जनीयम् should be bathe
ग्लै to fade away ग्लानीय ग्लानीयः ग्लानीया ग्लानीयम् should be fade away
यत् to please यतनीय यतनीयः यतनीया यतनीयम् should be please
यज् to worship यजनीय यजनीयः यजनीया यजनीयम् should be worship
यम् to restrain यमनीय यमनीयः यमनीया यमनीयम् should be restrain
या to go यानीय यानीयः यानीया यानीयम् should be go
याप् to spend time यापनीय यापनीयः यापनीया यापनीयम् should be spend time
याच् to beg याचनीय याचनीयः याचनीया याचनीयम् should be beg
युज् to join योजनीय योजनीयः योजनीया योजनीयम् should be join
युध् to fight योधनीय योधनीयः योधनीया योधनीयम् should be fight
रक्ष् to protect रक्षणीय रक्षणीयः रक्षणीया रक्षणीयम् should be protect
रम् to play रमणीय रमणीयः रमणीया रमणीयम् should be play
रच् to make रचनीय रचनीयः रचनीया रचनीयम् should be make
आ+रभ् to begin आरभनीय आरभनीयः आरभनीया आरभनीयम् should be begin
रुद् to cry रोदनीय रोदनीयः रोदनीया रोदनीयम् should be cry
रुच् to please रोचनीय रोचनीयः रोचनीया रोचनीयम् should be please
रुध् to stop रोधनीय रोधनीयः रोधनीया रोधनीयम् should be stop
लप् to chatter लपनीय लपनीयः लपनीया लपनीयम् should be chatter
लभ् to get लम्भनीय लम्भनीयः लम्भनीया लम्भनीयम् should be get
लक्ष् to see लक्षणीय लक्षणीयः लक्षणीया लक्षणीयम् should be see
लंघ् to transgress लङ्घनीय लङ्घनीयः लङ्घनीया लङ्घनीयम् should be transgress
लष् to wish लषणीय लषणीयः लषणीया लषणीयम् should be wish
लज्ज् to be ashamed लज्जनीय लज्जनीयः लज्जनीया लज्जनीयम् should be ashamed
लड्(लाड्) to love लाडनीय लाडनीयः लाडनीया लाडनीयम् should be love
लिह् to lick लेहनीय लेहनीयः लेहनीया लेहनीयम् should be lick
लिख् to write लेखनीय लेखनीयः लेखनीया लेखनीयम् should be write
लिम्प् to anoint लेम्पनीय लेम्पनीयः लेम्पनीया लेम्पनीयम् should be anoint
लुप् to vanish लोपनीय लोपनीयः लोपनीया लोपनीयम् should be vanish
लुभ् to convet लोभनीय लोभनीयः लोभनीया लोभनीयम् should be convet
अव+लोक् to see अवलोकनीय अवलोकनीयः अवलोकनी अवलोकनीयम् should be see
लोच् to see लोचनीय लोचनीयः लोचनीया लोचनीयम् should be see
वच् to speak वचनीय वचनीयः वचनीया वचनीयम् should be speak
वद् to speak वदनीय वदनीयः वदनीया वदनीयम् should be speak
वस् to live वसनीय वसनीयः वसनीया वसनीयम् should be live
वह् to bear वहनीय वहनीयः वहनीया वहनीयम् should be bear
वम् to vomit वमनीय वमनीयः वमनीया वमनीयम् should be vomit
वप् to show वपनीय वपनीयः वपनीया वपनीयम् should be show
वा to blow वानीय वानीयः वानीया वानीयम् should be blow
वन्द् to praise वन्दनीय वन्दनीयः वन्दनीया वन्दनीयम् should be praise
वाञ्छ् to desire वाञ्छनीय वाञ्छनीयः वाञ्छनीया वाञ्छनीयम् should be desire
वेप् to shake वेपनीय वेपनीयः वेपनीया वेपनीयम् should be shake
वेञ् to knit वयनीय वयनीयः वयनीया वयनीयम् should be knit
वृध् to grow वर्धनीय वर्धनीयः वर्धनीया वर्धनीयम् should be grow
वृत् to be वर्तनीय वर्तनीयः वर्तनीया वर्तनीयम् should be
व्रज् to go व्रजनीय व्रजनीयः व्रजनीया व्रजनीयम् should be go
प्र+विश् to enter प्रवेशनीय प्रवेशनीयः प्रवेशनीया प्रवेशनीयम् should be enter
व्यथ् to be vexed व्यथनीय व्यथनीयः व्यथनीया व्यथनीयम् should be vexed
व्यध् to hurt वेधनीय वेधनीयः वेधनीया वेधनीयम् should be hurt
व्यय् to be loss व्ययनीय व्ययनीयः व्ययनीया व्ययनीयम् should be loss
वर्ण् to describe वर्णनीय वर्णनीयः वर्णनीया वर्णनीयम् should be describe
विद् to know वेदनीय वेदनीयः वेदनीया वेदनीयम् should be know
शक् to be able शकनीय शकनीयः शकनीया शकनीयम् should be able
शंक् to doubt शंकनीय शंकनीयः शंकनीया शंकनीयम् should be doubt
शम् to calm शमनीय शमनीयः शमनीया शमनीयम् should be calm
प्र+शंस् to praise प्रशंसनीय प्रशंसनीयः प्रशंसनीया प्रशंसनीयम् should be praise
श्वस् to breathe श्वसनीय श्वसनीयः श्वसनीया श्वसनीयम् should be breathe
शिक्ष् to learn शिक्षणीय शिक्षणीयः शिक्षणीया शिक्षणीयम् should be learn
शी to sleep शयनीय शयनीयः शयनीया शयनीयम् should be sleep
शुभ् to look beautiful शोभनीय शोभनीयः शोभनीया शोभनीयम् should be look beautiful
शुच् to be sorrow शोचनीय शोचनीयः शोचनीया शोचनीयम् should be be sorrow
शुष् to become dry शोषणीय शोषणीयः शोषणीया शोषणीयम् should be become dry
शुध् to become pure शोधनीय शोधनीयः शोधनीया शोधनीयम् should be become pure
श्लिष् to hug श्लेषणीय श्लेषणीयः श्लेषणीया श्लेषणीयम् should be hug
श्रि to have recourse to श्रयणीय श्रयणीयः श्रयणीया श्रयणीयम् should be have recourse to
श्रम् to tired श्रमणीय श्रमणीयः श्रमणीया श्रमणीयम् should be tired
श्रु to hear श्रवणीय श्रवणीयः श्रवणीया श्रवणीयम् should be hear
स्तु to praise स्तवनीय स्तवनीयः स्तवनीया स्तवनीयम् should be praise
सह् to bear सहनीय सहनीयः सहनीया सहनीयम् should be bear
साध् to accomplish साधनीय साधनीयः साधनीया साधनीयम् should be accomplish
स्वप् to sleep स्वपनीय स्वपनीयः स्वपनीया स्वपनीयम् should be sleep
स्था to exist स्थानीय स्थानीयः स्थानीया स्थानीयम् should be exist
स्मृ to remember स्मरणीय स्मरणीयः स्मरणीया स्मरणीयम् should be remember
स्पन्द् to throb स्पन्दनीय स्पन्दनीयः स्पन्दनीया स्पन्दनीयम् should be throb
स्खल् to stumble स्खलनीय स्खलनीयः स्खलनीया स्खलनीयम् should be stumble
स्यन्द् to drop स्यन्दनीय स्यन्दनीयः स्यन्दनीया स्यन्दनीयम् should be drop
स्निह् to love स्नेहनीय स्नेहनीयः स्नेहनीया स्नेहनीयम् should be love
स्विद् to sweat स्वेदनीय स्वेदनीयः स्वेदनीया स्वेदनीयम् should be sweat
सिञ्च् to sprinkle सेचनीय सेचनीयः सेचनीया सेचनीयम् should be sprinkle
सूच् to suggest सूचनीय सूचनीयः सूचनीया सूचनीयम् should be suggest
स्पृह् to desire स्पृहणीय स्पृहणीयः स्पृहणीया स्पृहणीयम् should be desire
सृज् to create सर्जनीय सर्जनीयः सर्जनीया सर्जनीयम् should be create
सु to possess power सवनीय सवनीयः सवनीया सवनीयम् should be possess power
सान्त्व् to conciliation सान्त्वनीय सान्त्वनीयः सान्त्वनीया सान्त्वनीयम् should be conciliation
हन् to kill हननीय हननीयः हननीया हननीयम् should be kill
हस् to laugh हसनीय हसनीयः हसनीया हसनीयम् should be laugh
हिंस् to hurt हिंसनीय हिंसनीयः हिंसनीया हिंसनीयम् should be hurt
हु to offer an oblation हवनीय हवनीयः हवनीया हवनीयम् should be offer an oblation
हृ to steal हरणीय हरणीयः हरणीया हरणीयम् should be steal
हृष् to please हर्षणीय हर्षणीयः हर्षणीया हर्षणीयम् should be please
ह्वे to call ह्वयनीय ह्वयनीयः ह्वयनीया ह्वयनीयम् should be call




तद्धितप्रत्ययाः

The word 'तद्धित' means - 'तेभ्यः प्रयोगेभ्यः हिताः इति तद्धिताः' . It means Taddhita are the those affixes which have various usability and which become conjoined with the noun, pronoun, adjectives etc. change the meaning of a word. As for example - 'वसुदेव+अण् (वसुदेवस्य अपत्यः पुमान्)= वासुदेव' . Taddhita affixes are of various types, but in our only included - मतुप्, ठक्, इन्, त्व and त्वल् .

1. मतुप् (मत्, वत्) : The Matup affixes are added with the संज्ञा or name. It is added in the sense of 'it has that or that is in it (तदस्यास्त्यस्मिन्निति मतुप्) ' . To express thus meanings the Matup affixes are added with noun, pronoun, adjectives etc. As for example, गुण+मतुप्=गुणवान् .

i. The म् of the termination मत् is changed into व when added to words ending in अ and आ or having either for their penultimate (मादुपधायाश्च मतो र्वोऽयवादिभ्यः). For example :

रूप+मतुप्=रूपवत्, रूपवान्, रूपवती
दया+मतुप्=दयावत्, दयावान्, दयावती
महिमन्+मतुप्=महिमवत्, महिमवान्, महिमवती

ii. Exception : यव+मतुप्= यवमत्, यवमान्, यवमती

The मत् also becomes वत् when added to words ending in any of the first four letters of a class. As for example :
विद्युत्+मतुप्=विद्युत्वत्
मरुत्+मतुप्=मरुत्वत्

iii. The मत् is not changed when added to words ending in इ, ई, उ, ऋ and consonants. as for example :

अग्नि+मतुप्=अग्निमत्
श्री+मतुप्=श्रीमत्
हनु+मतुप्=हनुमत्
वधू+मतुप्=वधूमत्
मातृ+मतुप्=मातृमत्
धनुष्+मतुप्=धनुष्मत्

शब्द प्रत्यय मूल रुप पुल्लिंग स्त्रीलिंग नपुंसकलिंग

गुण गुण+मतुप् गुणवत् गुणवान् गुणवती गुणवत्
फल फल+मतुप् फलवत् फलवान् फलवती फलवत्
धन धन+मतुप् धनवत् धनवान् धनवती धनवत्
रस रस+मतुप् रसवत् रसवान् रसवती रसवत्
ज्ञान ज्ञान+मतुप् ज्ञानवत् ज्ञानवान् ज्ञानवती ज्ञानवत्
अर्थ अर्थ+मतुप् अर्थवत् अर्थवान् अर्थवती अर्थवत्
बल बल+मतुप् बलवत् बलवान् बलवती बलवत्
गन्ध गन्ध+मतुप् गन्धवत् गन्धवान् गन्धवती गन्धवत्
गन्ध गन्ध+मतुप् सोम्यवत् सोम्यवान् सोम्यवती सोम्यवत्
सदाचार सदाचार+मतुप् सदाचारवत् सदाचारवान् सदाचारवती सदाचारवत्
जल जल+मतुप् जलवत् जलवान् जलवती जलवत्
कठोर कठोर+मतुप् कठोरवत् कठोरवान् कठोरवती कठोरवत्
शील शील+मतुप् शीलवत् शीलवान् शीलवती शीलवत्
रूप रूप+मतुप् रूपवत् रूपवान् रूपवती रूपवत्
वित्त वित्त+मतुप् वित्तवत् वित्तवान् वित्तवती वित्तवत्
भाग्य भाग्य+मतुप् भाग्यवत् भाग्यवान् भाग्यवती भाग्यवत्
सूर्य सूर्य+मतुप् सूर्यवत् सूर्यवान् सूर्यवती सूर्यवत्
वर्ण वर्ण+मतुप् वर्णवत् वर्णवान् वर्णवती वर्णवत्
पराक्रम पराक्रम+मतुप् पराक्रमवत् पराक्रमवान् पराक्रमवती पराक्रमवत्
ऐश्वर्य ऐश्वर्य+मतुप् ऐश्वर्यवत् ऐश्वर्यवान् ऐश्वर्यवती ऐश्वर्यवत्
स्पर्श स्पर्श+मतुप् स्पर्शवत् स्पर्शवान् स्पर्शवती स्पर्शवत्
वीर्य वीर्य+मतुप् वीर्यवत् वीर्यवान् वीर्यवती वीर्यवत्
स्नेह स्नेह+मतुप् स्नेहवत् स्नेहवान् स्नेहवती स्नेहवत्
विशाल विशाल+मतुप् विशालवत् विशालवान् विशालवती विशालवत्
भग भग+मतुप् भगवत् भगवान् भगवती भगवत्
साहस साहस+मतुप् साहसवत् साहसवान् साहसवती साहसवत्
क्षत्रिय क्षत्रिय+मतुप् क्षत्रियवत् क्षत्रियवान् क्षत्रियवती क्षत्रियवत्
ध्यान ध्यान+मतुप् ध्यानवत् ध्यानवान् ध्यानवती ध्यानवत्
शब्द शब्द+मतुप् शब्दवत् शब्दवान् शब्दवती शब्दवत्
विवेक विवेक+मतुप् विवेकवत् विवेकवान् विवेकवती विवेकवत्
धर्म धर्म+मतुप् धर्मवत् धर्मवान् धर्मवती धर्मवत्
अधिकार अधिकार+मतुप् अधिकारवत् अधिकारवान् अधिकारवती अधिकारवत्
विकार विकार+मतुप् विकारवत् विकारवान् विकारवती विकारवत्
वृक्ष वृक्ष+मतुप् वृक्षवत् वृक्षवान् वृक्षवती वृक्षवत्
लोभ लोभ+मतुप् लोभवत् लोभवान् लोभवती लोभवत्


अपवाद
Examples of the words ended with आ (आकारन्त शब्द) :

दया दया+मतुप् दयावत् दयावान् दयावती दयावत्
कृपा कृपा+मतुप् कृपावत् कृपावान् कृपावती कृपावत्
क्रिया क्रिया+मतुप् क्रियावत् क्रियावान् क्रियावती क्रियावत्
आशा आशा+मतुप् आशावत् आशावान् आशावती आशावत्
महिमा महिमा+मतुप् महिमावत् महिमावान् महिमावती महिमावत्
क्षमा क्षमा+मतुप् क्षमावत् क्षमावान् क्षमावती क्षमावत्
रक्षा रक्षा+मतुप् रक्षावत् रक्षावान् रक्षावती रक्षावत्
विद्या विद्या+मतुप् विद्यावत् विद्यावान् विद्यावती विद्यावत्
माला माला+मतुप् मालावत् मालावान् मालावती मालावत्
धारा धारा+मतुप् धारावत् धारावान् धारावती धारावत्
लज्जा लज्जा+मतुप् लज्जावत् लज्जावान् लज्जावती लज्जावत्
शोभा शोभा+मतुप् शोभावत् शोभावान् शोभावती शोभावत्
शिखा शिखा+मतुप् शिखावत् शिखावान् शिखावती शिखावत्
मेघा मेघा+मतुप् मेघावत् मेघावान् मेघावती मेघावत्
कला कला+मतुप् कलावत् कलावान् कलावती कलावत्
प्रभा प्रभा+मतुप् प्रभावत् प्रभावान् प्रभावती प्रभावत्
लीला लीला+मतुप् लीलावत् लीलावान् लीलावती लीलावत्


examples of the words ended with इ and ई (इकारान्त शब्द) :

बुद्धि बुद्धि+मतुप् बुद्धिमत् बुद्धिमान् बुद्धिमती बुद्धिमत्
मति मति मतिमत् मतिमान् मतिमती मतिमत्
शक्ति शक्ति शक्तिमत् शक्तिमान् शक्तिमती शक्तिमत्
भक्ति भक्ति भक्तिमत् भक्तिमान् भक्तिमती भक्तिमत्
अग्नि अग्नि अग्निमत् अग्निमान् अग्निमती अग्निमत्
गति गति गतिमत् गतिमान् गतिमती गतिमत्
ध्वनि ध्वनि ध्वनिमत् ध्वनिमान् ध्वनिमती ध्वनिमत्
धृति धृति धृतिमत् धृतिमान् धृतिमती धृतिमत्
दीप्ति दीप्ति दीप्तिमत् दीप्तिमान् दीप्तिमती दीप्तिमत्
प्रीति प्रीति प्रीतिमत् प्रीतिमान् प्रीतिमती प्रीतिमत्
वह्नि वह्नि वह्निमत् वह्निमान् वह्निमती वह्निमत्
श्रुति श्रुति श्रुतिमत् श्रुतिमान् श्रुतिमती श्रुतिमत्
स्मृति स्मृति स्मृतिमत् स्मृतिमान् स्मृतिमती स्मृतिमत्
दृष्टि दृष्टि दृष्टिमत् दृष्टिमान् दृष्टिमती दृष्टिमत्
कृति कृति कृतिमत् कृतिमान् कृतिमती कृतिमत्
भीति भीति भीतिमत् भीतिमान् भीतिमती भीतिमत्
उर्मि उर्मि उर्मिमत् उर्मिमान् उर्मिमती उर्मिमत्
भूमि भूमि भूमिमत् भूमिमान् भूमिमती भूमिमत्
कृमि कृमि कृमिमत् कृमिमान् कृमिमती कृमिमत्
धी धी धीमत् धीमान् धीमती धीमत्
श्री श्री श्रीमत् श्रीमान् श्रीमती श्रीमत्
ह्री ह्री ह्रीमत् ह्रीमान् ह्रीमती ह्रीमत्
नदी नदी नदीमत् नदीमान् नदीमती नदीमत्

अपवाद (exception)

लक्ष्मी लक्ष्मी+मतुप् लक्ष्मीवत् लक्ष्मीवान् लक्ष्मीवती लक्ष्मीवत्


Examples of the words ended wih उ (उकारान्त शब्द) :

भानु भानु+मतुप् भानुमत् भानुमान् भानुमती भानुमत्
मधु मधु+मतुप् मधुमत् मधुमान् मधुमती मधुमत्
अंशु अंशु+मतुप् अंशुमत् अंशुमान् अंशुमती अंशुमत्
सानु सानु+मतुप् सानुमत् सानुमान् सानुमती सानुमत्
हनु हनु+मतुप् हनुमत् हनुमान् हनुमती हनुमत्
इक्षु इक्षु+मतुप् इक्षुमत् इक्षुमान् इक्षुमती इक्षुमत्
वसु वसु+मतुप् वसुमत् वसुमान् वसुमती वसुमत्
विधु विधु+मतुप् विधुमत् विधुमान् विधुमती विधुमत्

Examples of the words ended with ऊ (ऊकारान्त शब्द) :

वधू वधू+मतुप् वधूमत् वधूमान् वधूमती वधूमत्

Examples of the words ended with ऋ (ऋकारान्त शब्द) :

पितृ पितृ+मतुप् पितृमत् पितृमान् पितृमती पितृमत्
मातृ मातृ+मतुप् मातृमत् मातृमान् मातृमती मातृमत्
भ्रातृ भ्रातृ+मतुप् भ्रातृमत् भ्रातृमान् भ्रातृमती भ्रातृमत्
जामातृ जामातृ+मतुप् जामातृमत् जामातृमान् जामातृमती जामातृमत्
स्वसृ स्वसृ+मतुप् स्वसृमत् स्वसृमान् स्वसृमती स्वसृमत्

Examples of the words ended with ओ (ओकारान्त शब्द) :

गो गो+मतुप् गोमत् गोमान् गोमती गोमत्

Examples of the words ended with consonant (हलन्त शब्द) :

आयुष् आयुष्+मतुप् आयुष्मत् आयुष्मान् आयुष्मती आयुष्मत्
धनुष् धनुष्+मतुप् धनुष्मत् धनुष्मान् धनुष्मती धनुष्मत्
गरुत् गरुत्+मतुप् गरुत्मत् गरुत्मान् गरुत्मती गरुत्मत्

In some words ended with consonant, when 'अ' becomes the उपधा (penultimate) of these words, the 'म' becomes 'व' of the Matup affix and thus used 'वत्' :

नभस् नभस्+मतुप् नभस्वत् नभस्वान् नभस्वती नभस्वत्
यशस् यशस् यशस्वत् यशस्वान् यशस्वती यशस्वत्
पयस् पयस् पयस्वत् पयस्वान् पयस्वती पयस्वत्
विद्युत् विद्युत् विद्युत्वत् विद्युत्वान् विद्युत्वती विद्युत्वत्
सरस् सरस् सरस्वत् सरस्वान् सरस्वती सरस्वत्
मनस् मनस् मनस्वत् मनस्वान् मनस्वती मनस्वत्
ओजस् ओजस् ओजस्वत् ओजस्वान् ओजस्वती ओजस्वत्
वर्चस् वर्चस् वर्चस्वत् वर्चस्वान् वर्चस्वती वर्चस्वत्
मरुत् मरुत् मरुत्वत् मरुत्वान् मरुत्वती मरुत्वत्
आत्मन् आत्मन् आत्मन्वत् आत्मन्वान् आत्मन्वती आत्मन्वत्
भास् भास् भास्वत् भास्वान् भास्वती भास्वत्


2. इनि (इन्) प्रत्यय

शब्द प्रत्यय मूलरुप पुल्लिंग स्त्रीलिंग नपुंसकलिंग

धन धन+इन् धनिन् धनी धनिनी धनि
ज्ञान ज्ञान+इन् ज्ञानिन् ज्ञानी ज्ञानिनी ज्ञानि
कर कर+इन् करिन् करी करिणी करि
रूप रूप+इन् रूपिन् रूपी रूपिणी रूपि
फल फल+इन् फलिन् फली फलिनी फलि
हस्त हस्त+इन् हस्तिन् हस्ती हस्तिनी हस्ति
ध्यान ध्यान+इन् ध्यानिन् ध्यानी ध्यानिनी ध्यानि
पिनाक पिनाक+इन् पिनाकिन् पिनाकी पिनाकिनी पिनाकि
मान मान+इन् मानिन् मानी मानिनी मानि
वाद वाद+इन् वादिन् वादी वादिनी वादि
दण्ड दण्ड+इन् दण्डिन् दण्डी दण्डिनी दण्डि
हस्त हस्त+इन् हस्तिन् हस्ती हस्तिनी हस्ति
बल बल+इन् बलिन् बली बलिनी बलि
विवेक विवेक+इन् विवेकिन् विवेकी विवेकिनी विवेकि
गुण गुण+इन् गुणिन् गुणी गुणिनी गुणि
साहस साहस+इन् साहसिन् साहसी साहसिनी साहसि
अर्थ अर्थ+इन् अर्थिन् अर्थी अर्थिनी अर्थि
अधिकार अधिकार+इन् अधिकारिन् अधिकारी अधिकारिणी अधिकारि
गृह गृह+इन् गृहिन् गॄही गॄहिणी गृहि
त्याग त्याग+इन् त्यागिन् त्यागी त्यागिनी त्यागि
दुःख दुःख+इन् दुःखिन् दुःखी दुःखिनी दुःखि
सुख सुख+इन् सुखिन् सुखी सुखिनी सुखि
दन्त दन्त+इन् दन्तिन् दन्ती दन्तिनी दन्ति
प्राण प्राण+इन् प्राणिन् प्राणी प्राणिनी प्राणि
पाप पाप+इन् पापिन् पापी पापिनी पापि
पक्ष पक्ष+इन् पक्षिन् पक्षी पक्षिनी पक्षि
भाग भाग+इन् भागिन् भागी भागिनी भागि
भोग भोग+इन् भोगिन् भोगी भोगिनी भोगि
मन्त्र मन्त्र+इन् मन्त्रिन् मन्त्री मन्त्रिणी मन्त्रि
योग योग+इन् योगिन् योगी योगिनी योगि
रोग रोग+इन् रोगिन् रोगी रोगिनी रोगि
राग राग+इन् रागिन् रागी रागिनी रागि
वैर वैर+इन् वैरिन् वैरी वैरिणी वैरि
विकार विकार+इन् विकारिन् विकारी विकारिनी विकारि
व्यवहार व्यवहार+इन् व्यवहारिन् व्यवहारी व्यवहारिणी व्यवहारि
शूल शूल+इन् शूलिन् शूली शूलिनी शूलि
संसार संसार+इन् संसारिन् संसारी संसारिणी संसारि
द्वेष द्वेष+इन् द्वेषिन् द्वेषी द्वेषिणी द्वेषि
दोष दोष+इन् दोषिन् दोषी दोषिनी दोषि
कर्म कर्म+इन् कर्मिन् कर्मी कर्मिनी कर्मि
धर्म धर्म+इन् धर्मिन् धर्मी धर्मिनी धर्मि
तट तट+इन् तटिन् तटी तटिनी तटि
प्रमाद प्रमाद+इन् प्रमादिन् प्रमादी प्रमादिनी प्रमादि
वास वास+इन् वासिन् वासी वासिनी वासि
हल हल+इन् हलिन् हली हलिनी हलि
उल्लास उल्लास+इन् उल्लासिन् उल्लासी उल्लासिनी उल्लासि
छत्र छत्र+इन् छत्रिन् छत्री छत्रिणी छत्रि
उदर उदर+इन् उदरिन् उदरी उदरिणी उदरि
वर्ह वर्ह+इन् वर्हिन् वर्ही वर्हिणी वर्हि
अम्भोज अम्भोज+इन् अम्भोजिन् अम्भोजी अम्भिजिनी अम्भोजि
जप जप+इन् जपिन् जपी जपिनी जपि
कुटुम्ब कुटुम्ब+इन् कुटुम्बिन् कुटुम्बी कुटुम्बिनी कुटुम्बि
केसर केसर+इन् केसरिन् केसरी केसरिणी केसरि
उत्पाद उत्पाद+इन् उत्पादिन् उत्पादी उत्पादिनी उत्पादि
वाद वाद+इन् वादिन् वादी वादिनी वादि
नाद नाद+इन् नादिन् नादी नादिनी नादि
अर्थ अर्थ+इन् अर्थिन् अर्थी अर्थिनी अर्थि
विक्रय विक्रय+इन् विक्रयिन् विक्रयी विक्रयिणी विक्रयि
शाला शाला+इन् शालिन् शाली शालिनी शालि
माया माया+इन् मायिन् मायी मायिनी मायि
शिखा शिखा+इन् शिखिन् शिखी शिखिनी शिखि


ग. ठक् (इक्) प्रत्यया : Expressing a meaning different from the noun words ended with अ, the ठक् and ठञ् affixes are added. Here in these affixes only ठ remains. By the sutra 'ठस्येकः' the 'इक्' becomes substitute or आदेश in the place of ठ . The first accent of the word becomes वृद्धि because of कित् and ङित् . For example, ई becomes ऎ, उ and ऊ becomes औ, and ऋ becomes आर् .

धर्म+ठक्=धार्मिकः
इतिहास+ठक्=ऐतिहासिकः
उषस्+ठक्=औषसुकः
वृत्ति+ठक्=वार्त्तिकः

(क) In the sense of अपत्य or son :

रेवती+ठक्(इक्)=रैवतिकः
अश्वपाली+ठक्(इक्)=आश्वपालिकः
द्वारपाली+ठक्(इक्)=द्वारपालिकः

(ख) In the sense of संस्कृतम् :

मरिच+ठक्(इक्)=मारिचिकः
दधि+ठक्(इक्)=दाधिकम्

(ग) In the sense of चरति or going :

हस्ती+ठक्=हास्तिकः
शकट+ठक्=शाकटिकः

(घ) In the sense of करोति or doing :

शब्द+ठक्=शाब्दिकः
दर्दुर+ठक्=दार्दुरिकः

(ङ) In the sense of उच्छति or electing :

बदरी+ठक्=बादरिकः

(च) In the sense of रक्षति or protecting :

समाज+ठक्=सामाजिकः

(छ) In the sense of चरति or performer of religious act :

धर्म+ठक्=धार्मिकः
अधर्म+ठक्=अधार्मिकः

(ज) In the sense of हन्ति or to kill :

पक्षी+ठक्=पाक्षिकः
शकुन+ठक्=शाकुनिकः
मयुर+ठक्=मायूरिकः
मत्स्य+ठक्=मात्स्यिकः
मीन+ठक्=मैनिकः
शाकुल+ठक्=शाकुलिकः
मृग+ठक्=मार्गिकः
हरिण+ठक्=हारिणिकः
पक्षी+ठक्=पाक्षिकः
सारंग+ठक्=सारंगिकः

(झ) In the sense of "इति मतिः यस्य" or one who believes :

अस्ति+ठक्=आस्तिकः (अस्ति परलोकः इति एवं मतिः यस्य सः)
नास्ति+ठक्=नास्तिकः
दिष्ट+ठक्= दैष्टिकः

(ञ) In the sense of नियुक्त or added with :

आकर+ठक्=आकरिकः

(ट) In the sense of वसति or near by :

निकट+ठक्=नैकटिकः

(ठ) In the sense of गच्छति or to go :

परदारा+ठक्=पारदारिकः
गुरुतल्प+ठक्=गौरुतल्पिकः

(ड़) In the sense of अधीते or study and वेद or to know :

न्याय+ठक्=नैयायिकः
वृत्ति+ठक्=वार्त्तिकः
वेद+ठक्=वैदिकः
पुराण+ठक्=पौराणिकः

(ढ़) In the sense of रक्तम् :

लाक्षा+ठक्=लाक्षिकः
रोचना+ठक्=रोचनिकः
शकल+ठक्=शाकलिकः
कर्दम+ठक्=कार्दमिकः

(ण) In the sense of क्रीत or buy :

सप्तति+ठक्=साप्तिकः

Some more examples :

शब्द+ठक् शाब्दिकः one who makes sound
यज्ञ+ठक् याज्ञिकः one who performes sacrifice
धर्म+ठक् धार्मिकः one who performes religious acts
अधर्म+ठक् अधार्मिकः one who doesnot perform religious acts
समाज+ठक् सामाजिकः one who protects the society
पक्ष+ठक् पाक्षिकः occurs in a paksha or fortnight
अक्ष+ठक् आक्षिकः playing nearby
शकट+ठक् शाकटिकः travel by car
मयूर+ठक् मायूरिकः one who kills peacock
दर्दुर+ठक् दार्दुरिकः one who makes sound
दर्शन+ठक् दार्शनिकः one who teaches philosophy
शत+ठक् शातिकः buy in 100 rupees
नगर+ठक् नागरिकः lives in a town
अध्यात्मन्+ठक् आध्यात्मिकः long for spirituality
भाव+ठक् भाविकः relates with feelings
मास+ठक् मासिकः occurs in a month
शकुन+ठक् शाकुनिकः killer of the birds
वर्ष+ठक् वार्षिकः occurs in a year
सप्ताह+ठक् साप्ताहिकः occurs in a week
शरीर+ठक् शारीरिकः occurs in a body
संसार+ठक् सांसारिकः occurs in the world
प्रस्थ+ठक् प्रास्थिकम् buy in pound
हरिण+ठक् हारिणिकः killer of the deer
परलोक+ठक् पारलौकिकः occurs in afterworld
पण+ठक् पाणिकम् buy in one Pani
मनस्+ठक् मानसिकः occurs in the mind
अस्ति+ठक् आस्तिकः believer of God
परिवार+ठक् पारिवारिकः occurs in a family
अश्वपाली+ठक् आश्वपालिकः the son of Aswapali
दधि+ठक् दाधिकः mixed with curd
प्रकृति+ठक् प्राकृतिकः according to nature
परदारा+ठक् पारदारिकः going to others wife
मारिच+ठक् मारिचिकः mixed with chilly
लाक्षा+ठक् लाक्षिकः daub with wax
नास्ति+ठक् नास्तिकः atheist
प्रमाण+ठक् प्रामाणिकः one who gives evidence
काया+ठक् कायिकः happens in a body
साहित्य+ठक् साहित्यिकः one who knows literature
द्वारपाल+ठक् द्वारपालिकः son of the gatekeeper
प्रदेश+ठक् प्रादेशिकः relates with a state
आत्मन्+ठक् आत्मिकः one who knows about the soul
इह+ठक् ऐहिकः happens in this world
तर्क+ठक् तार्किकः doiing somthing with determination
दिन+ठक् दैनिकः occurs in a day
इतिहास+ठक् ऐतिहासिकः one who knows the history
विशेष+ठक् वैशेषिकः one who knows the special
समय+ठक् सामयिकः doing at time
विधान+ठक् वैधानिक knower of acts
मीन+ठक् मैनिक one who kills fish
नीति+ठक् नैतिक one who knows rules
उषस्+ठक् औषसिक one who travells at dawn
पुराण+ठक् पौराणिक one who knows Purana
लोक+ठक् लौकिक happens in people
उडुप+ठक् औडुपिक relates with swimming
भूमि+ठक् भौमिक relates with land
भूगोल+ठक् भौगोलिक relates with land
सुख-सयन+ठक् सौखसायनिकः
देह+ठक् दैहिक relates with body
देव+ठक् दैविक knower of fortune
वेद+ठक् वैदिक one who knows the vedas
अभ्यन्तर+ठक् आभ्यन्तरिक one who knows the inner situation
खेती+ठक् खैतिक the son Kheti
तत्काल+ठक् तात्कालिक immediately
वेतन+ठक् वैतनिक one who lives upon wages
मुख+ठक् मौखिक oral
इच्छा+ठक् ऐच्छिक optional
वृत्ति+ठक् वार्त्तिक one who knows Vritti
व्यवसाय+ठक् व्यावसायिक relates with business
लोक+ठक् लौकिक occurs in public
वेतन+ठक् वैतनिक one who lives upon wages
रोचना+ठक् रौचनिक daub with oil
हस्ती+ठक् हास्तिक one who rides an Elephant
नीति+ठक् नैतिक one who knows rules
नौ+ठक् नाविक one who rides a boat
विज्ञान+ठक् वैज्ञानिक one who knows Science
न्याय+ठक् नैयायिक one who knows Nyaya
इन्द्रजाल+ठक् ऐन्द्रजालिकः a magician
सप्तति+ठक् साप्तिक happened in a week
मंगल+ठक् मांगलिक relate with the auspicious work
अशीति+ठक् आशीतिक buy in 80 rupees
प्रारम्भ+ठक् प्रारम्भिक in the starting
नवति+ठक् नावतिक buy in 90 rupees
शत+ठक् शातिक buy in 100 rupees
व्यवहार+ठक् व्यावहारिक one who knows behaviour
सेना+ठक् सैनिक admit in the soldiers
समुद्र+ठक् सामुद्रिक occurs in the sea
घ. त्व तल् प्रत्ययाः : To make abstract nouns the त्व and तल् affixes are used - 'तस्य भाव स्त्व तलौ'. When त्व affix is added after a word, then the word becomes in singular number of neuter gender. For example - लघु+त्व=लघुत्वम् लघोः भावः इति. Accordingly when तल् affix is added the word becomes in faminine gender. In तल् affix the ल् becomes elided and only त remains and added with आ it becomes ता. For example - लघु
+तल्=लघुता .

अम्ल+त्व अम्लत्वम् अम्ल+तल् अम्लता
असुर+त्व असुरत्वम् असुर+तल् असुरता
अमर+त्व अमरत्वम् अमर+तल् अमरता
अनुकूल+त्व अनुकूलत्वम् अनुकूल+तल् अनुकूलता
आत्मीय+त्व आत्मीयत्वम् आत्मीय+तल् आत्मीयता
ईश्वर+त्व ईश्वरत्वम् ईश्वर+तल् ईश्वरता
उष्ण+त्व उष्णत्वम् उष्ण+तल् उष्णता
उच्च+त्व उच्चत्वम् उच्च+तल् उच्चता
ऋजु+त्व ऋजुत्वम् ऋजु+तल् ऋजुता
कटु+त्व कटुत्वम् कटु+तल् कटुता
एक+त्व एकत्वम् एक+तल् एकता
कुशल+त्व कुशलत्वम् कुशल+तल् कुशलता
कोमल+त्व कोमलत्वम् कोमल+तल् कोमलता
कषाय+त्व कषायत्वम् कषाय+तल् कषायता
कठोर+त्व कठोरत्वम् कठोर+तल् कठोरता
कवि+त्व कवित्वम् कवि+तल् कविता
कुरूप+त्व कुरूपत्वम् कुरूप+तल् कुरूपता
कृश+त्व कृशत्वम् कृश+तल् कृशता
कृष्ण+त्व कृष्णत्वम् कृष्ण+तल् कृष्णता
क्रूर+त्व क्रूरत्वम् क्रूर+तल् क्रूरता
कृपण+त्व कृपणत्वम् कृपण+तल् कृपणता
कनिष्ठ+त्व कनिष्ठत्वम् कनिष्ठ+तल् कनिष्ठता
दास+त्व दासत्वम् दास+तल् दासता
खिन्न+त्व खिन्नत्वम् खिन्न+तल् खिन्नता
गुरु+त्व गुरुत्वम् गुरु+तल् गुरुता
गो+त्व गोत्वम् गो+तल् गोता
चारु+त्व चारुत्वम् चारु+तल् चारुता
चित्र+त्व चित्रत्वम् चित्र+तल् चित्रता
चपल+त्व चपलत्वम् चपल+तल् चपलता
चंचल+त्व चंचलत्वम् चंचल+तल् चंचलता
छिन्न+त्व छिन्नत्वम् छिन्न+तल् छिन्नता
छल+त्व छलत्वम् छल+तल् छलता
जड+त्व जडत्वम् जड+तल् जडता
जातीय+त्व जातीयत्वम् जातीय+तल् जातीयता
दुर्जन+त्व दुर्जनत्वम् दुर्जन+तल् दुर्जनता
दुष्ट+त्व दुष्टत्वम् दुष्ट+तल् दुष्टता
दुर्लभ+त्व दुर्लभत्वम् दुर्लभ+तल् दुर्लभता
दीर्घ+त्व दीर्घत्वम् दीर्घ+तल् दीर्घता
दिव्य+त्व दिव्यत्वम् दिव्य+तल् दिव्यता
दृढ+त्व दृढत्वम् दृढ+तल् दृढता
दीन+त्व दीनत्वम् दीन+तल् दीनता
देव+त्व देवत्वम् देव+तल् देवता
दक्ष+त्व दक्षत्वम् दक्ष+तल् दक्षता
निज+त्व निजत्वम् निज+तल् निजता
नीच+त्व नीचत्वम् नीच+तल् नीचता
पृष्ट+त्व पृष्टत्वम् पृष्ट+तल् पृष्टता
पटु+त्व पटुत्वम् पटु+तल् पटुता
पीन+त्व पीनत्वम् पीन+तल् पीनता
पुरुष+त्व पुरुषत्वम् पुरुष+तल् पुरुषता
प्रवीण+त्व प्रवीणत्वम् प्रवीण+तल् प्रवीणता
पूर्ण+त्व पूर्णत्वम् पूर्ण+तल् पूर्णता
पर+त्व परत्वम् पर+तल् परता
पृथु+त्व पृथुत्वम् पृथु+तल् पृथुता
पिशाच+त्व पिशाचत्वम् पिशाच+तल् पिशाचता
प्रसन्न+त्व प्रसन्नत्वम् प्रसन्न+तल् प्रसन्नता
प्रिय+त्व प्रियत्वम् प्रिय+तल् प्रियता
पशु+त्व पशुत्वम् पशु+तल् पशुता
फल+त्व फलत्वम् फल+तल् फलता
बन्धु+त्व बन्धुत्वम् बन्धु+तल् बन्धुता
ब्राह्मण+त्व ब्राह्मणत्वम् ब्राह्मण+तल् ब्राह्मणता
बधिर+त्व बधिरत्वम् बधिर+तल् बधिरता
भीरु+त्व भीरुत्वम् भीरु+तल् भीरुता
भिन्न+त्व भिन्नत्वम् भिन्न+तल् भिन्नता
मित्र+त्व मित्रत्वम् मित्र+तल् मित्रता
मनुष्य+त्व मनुष्यत्वम् मनुष्य+तल् मनुष्यता
मानव+त्व मानवत्वम् मानव+तल् मानवता
महत्+त्व महत्त्वम् महत्+तल् महत्ता
मृदु+त्व मृदुत्वम् मृदु+तल् मृदुता
मुग्ध+त्व मुग्धत्वम् मुग्ध+तल् मुग्धता
मूर्ख+त्व मूर्खत्वम् मूर्ख+तल् मूर्खता
रस+त्व रसत्वम् रस+तल् रसता
रुष्ट+त्व रुष्टत्वम् रुष्ट+तल् रुष्टता
रिपु+त्व रिपुत्वम् रिपु+तल् रिपुता
लघु+त्व लघुत्वम् लघु+तल् लघुता
वैश्य+त्व वैश्यत्वम् वैश्य+तल् वैश्यता
विद्वस्+त्व विद्वस्त्वम् विद्वस्+तल् विद्वस्ता
वीर+त्व वीरत्वम् वीर+तल् वीरता
विशाल+त्व विशालत्वम् विशाल+तल् विशालता
विषाद+त्व विषादत्वम् विषाद+तल् विषादता
विषण्ण+त्व विषण्णत्वम् विषण्ण+तल् विषण्णता
व्यक्ति+त्व व्यक्तित्वम् व्यक्ति+तल् व्यक्तिता
वक्र+त्व वक्रत्वम् वक्र+तल् वक्रता
विपुल+त्व विपुलत्वम् विपुल+तल् विपुलता
शूर+त्व शूरत्वम् शूर+तल् शूरता
शत्रु+त्व शत्रुत्वम् शत्रु+तल् शत्रुता
शूद्र+त्व शूद्रत्वम् शूद्र+तल् शूद्रता
शिशु+त्व शिशुत्वम् शिशु+तल् शिशुता
शुष्क+त्व शुष्कत्वम् शुष्क+तल् शुष्कता
शून्य+त्व शून्यत्वम् शून्य+तल् शून्यता
शीतल+त्व शीतलत्वम् शीतल+तल् शीतलता
शुभ्र+त्व शुभ्रत्वम् शुभ्र+तल् शुभ्रता
शुभ+त्व शुभत्वम् शुभ+तल् शुभता
शुक्ल+त्व शुक्लत्वम् शुक्ल+तल् शुक्लता
सहाय+त्व सहायत्वम् सहाय+तल् सहायता
सुन्दर+त्व सुन्दरत्वम् सुन्दर+तल् सुन्दरता
साधु+त्व साधुत्वम् साधु+तल् साधुता
स्व+त्व स्वत्वम् स्व+तल् स्वता
स्वाधीन+त्व स्वाधीनत्वम् स्वाधीन+तल् स्वाधीनता
स्निग्ध+त्व स्निग्धत्वम् स्निग्ध+तल् स्निग्धता
सज्जन+त्व सज्जनत्वम् सज्जन+तल् सज्जनता
सौम्य+त्व सौम्यत्वम् सौम्य+तल् सौम्यता
सम+त्व समत्वम् सम+तल् समता
समान+त्व समानत्वम् समान+तल् समानता
स्थिर+त्व स्थिरत्वम् स्थिर+तल् स्थिरता
हीन+त्व हीनत्वम् हीन+तल् हीनता


तद्धित प्रत्ययान्त शब्दानां वाक्य प्रयोगाः :

1. प्रज्ञावान् नरः सर्वत्र सम्मानं प्राप्नोति ।
The knowledgious person is respected in every place.
2. धीमता सह स्थातव्यम् ।
Should be stay with intelligent person.
3. गार्गी बुद्धिमती आसीत् ।
Gargi was intelligent.
4. नरः रूपवान् आसीत् ।
The person was beautiful.
5. विद्यावान् लभते यशः ।
The scholar gains fame.
6. भक्तिमन्तः देवालयं गच्छन्ति ।
The devotees are going to the temple.
7. बलवन्तः निर्बलान् पीडयन्ति ।
The cogent person afflicits the weak ones.
8. हली हलं कर्षति ।
The cultivator cultivates with plough.
9. करी करेण जलं पिबति ।
The Elephant drink water with his trunk.
10. केसरी वने गर्जति ।
The tiger roars in the forest.
11. अद्य साप्ताहिकी परीक्षा अस्ति ।
Today there is the unit test.
12. इयम् ऐतिहासिकी घटना अस्ति ।
This is a historical matter.
13. आस्तिकः जनः मन्दिरं गच्छति ।
The orthodox person is going to the temple.
14. सज्जनता न कदापि त्यजनीया ।
Amenity never be absolved.
15. विवेकानन्दस्य विद्वत्त्वम् अपूर्वम् आसीत् ।
The scholarcy of vivekananda was remarkable.