Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


क्त्वा प्रत्यय

The meaning of क्त्वा प्रत्यय is –‘having done’. For example- पठ्+क्त्वा = having read.
Of क्त्वा क् becomes elided and त्वा remains.
If in any sentence there is one subject and verbs are more than one then except the last verb ’क्त्वा’ is added to all. For example- अहं विद्यालयं गत्वा पठामि in this sentence the subject is अहं whereas there are two verbs viz to go and to read. Except the last verb ’पठामि’ क्त्वा प्रत्यय is added in गत्वा.
Forms of roots made by adding क्त्वा प्रत्यय is as follows-
Root Derivative word Meaning
भू भूत्वा Having been
कृ कृत्वा Having done
तृ तीर्त्वा Having swum
पठ् पठित्वा Having read
वच् उक्त्वा Having said
स्वप् सुप्त्वा Having slept
यज् इष्ट्वा Having sacrificed
त्यज् त्यक्त्वा Having abandoned
गम् गत्वा Having gone
हन् हत्वा Having killed
विद् विदित्वा Having known
अस् भूत्वा Having been
पा पीत्वा Having drunk
ज्ञा ज्ञात्वा Having known
दा दत्वा Having given
जि जित्वा Having conquered
शी शयित्वा Having slept
श्रु श्रुत्वा Having heard
ब्रू उक्त्वा Having spoken
चुर् चोरयित्वा Having stolen
ग्रह् गृहीत्वा Having taken
सेव् सेवित्वा Having served
सह् सहित्वा Having forborne
यत् यतित्वा Having attempted
स्था स्थित्वा Having existed
स्ना स्नात्वा Having bathed
घ्रा घ्रात्वा Having smelled
नी नीत्वा Having led
क्री क्रीत्वा Having bought
स्तु स्तुत्वा Having worshipped
स्मृ स्मृत्वा Having remembered
मृ मृत्वा Having died
हृ हृत्वा Having carried of
चल् चलित्वा Having walked
वप् उप्त्वा Having sowed
वस् उषित्वा Having dwelled
क्रीड् क्रीडित्वा Having bought
मिल् मिलित्वा Having met
वह् ऊढ्वा Having borne
व्यध् विद्ध्वा Having hurt
दुह् दुग्ध्वा Having milked
रुह् रूढ्वा Having risen
अर्च् अर्चित्वा Having worshipped
प्रच्छ् पृष्ट्वा Having asked
पच् पक्त्वा Having cooked
नम् नत्वा Having bowed
जन् जनित्वा Having produced
क्षिप् क्षिप्त्वा Having thrown
छिद् छित्वा Having cut
सिच् सिक्त्वा Having sprinkled
चिन्त् चिन्तयित्वा Having thought
दण्ड् दण्डयित्वा Having punished
आप् आप्त्वा Having obtained
लभ् लब्ध्वा Having obtained
दह् दग्ध्वा Having burnt
भिद् भित्त्वा Having divided
मुच् मुक्त्वा Having liberated
इष् इष्ट्वा Having wished
दृश् दृष्ट्वा Having seen
सृज् सृष्ट्वा Having created
कथ् कथयित्वा Having told
भक्ष् भक्षयित्वा Having eaten
विश् विशित्वा Having entered
स्पृश् स्पृष्ट्वा Having touched
नृत् नर्तित्वा Having danced
गण गणयित्वा Having counted
तड् ताडयित्वा Having beaten
भज् भक्त्वा Having served
ह्वे हुत्वा Having called

ल्यप् प्रत्यय –The meaning of ल्यप् प्रत्यय is also ‘having done’ but if any prefix is conjoined with the root then only ल्यप् प्रत्य is added instead of क्त्वा. If prefix (उपसर्ग)
Is not with the root then क्त्वा प्रत्यय will be added.Of ल्यप् ल् and प् get elided and य remains at the end. Forms of roots after adding ल्यप् प्रत्यय are as follows –
Prefix + root Derivative words Meaning
वि+ग्रह विगृह्य Having received
वि+क्री विक्रीय Having bought
आ+नी आनीय Having brought
आ+हृ आहृत्य Having brought
वि+हस् विहस्य Having laughed
वि+रच् विरच्य Having arranged
वि+लिख् विलिख्य Having written
वि+छिद् विच्छिद्य Having cut
उप+ गम् उपगम्य Having attained
उत्+डी उड्डीय Having flown
सम्+भू सम्भूय Having been
प्र+आप् प्राप्य Having obtained
प्र+क्रीड् प्रक्रीड्य Having played
वि+चिन्त् विचिन्त्य Having thought
अव्+गम् अवगम्य Having known
परि+भ्रम् परिभ्रम्य Having travelled
नि+शम् निशम्य Having heard
परि+त्यज् परित्यज्य Having abandoned
अनु+इष् अन्विष्य Having searched
आ+घ्रा आघ्राय Having smelled
वि+ज्ञा विज्ञाय Having known
वि+भिद् विभिद्य Having divided
उप+लभ् उपलभ्य Having obtained
उप+कृ उपकृत्य Having obliged
उप+दृ विदार्य Having demolished
अव+रूध् अवरुध्य Having obstructed
वि+हा विहाय Having abandoned
अभि+नन्द् अभिनन्द्य Having greeted
प्र+नम् प्रणम्य Having bowed to
वि+मुच् विमुच्य Having released
प्र+विश् प्रविश्य Having entered
आ+दिश् आदिश्य Having ordered
आ+रभ् आरभ्य Having started
आ+दा आदाय Having taken
प्र+ईक्ष् प्रेक्ष्य Having seen
सम्+तृ सन्तीर्य Having swum
आ+ह्वे आहूय Having called
अधि+इ अधीत्य Having remembered
प्र+स्तु प्रस्तूय Having praised
आ+पृ आपूर्य Having filled
आ+पा आपीय Having drunk
वि+तन् वितत्य Having spread
आ+क्रम् आक्रम्य प्र+क्षिप् प्रक्षिप्य Having thrown
उत्+खन् उत्खाय
आ+गम् आगम्य Having dug
प्र+चल् प्रचल्य Having walked
वि+जि विजित्य Having conquered
उत्+छिद् उच्छिद्य Having cut
प्र+ज्वल् प्रज्वल्य Having burned
उत्+तृ उत्तीर्य Having passed
आ+धृ आधृत्य Having hold
नि+पत् निपत्य Having fallen
वि+हस् विहस्य Having laughed
नि+शम् निशम्य Having heard
नि+हन् निहत्य Having called
वि+सृज् विसृज्य Having thrown
वि+श्वस् विश्वस्य Having confided in
वि+ रम् विरम्य
वि+रच् विरच्य
सम्+यम् संयम्य
अनु+इष् अन्विष्य
नि+धा निधाय
आ+श्रि आश्रित्य
आ+हृ आहृत्य
निर्+दिश् निर्दिश्य
आ+क्रम् आक्रम्य
आ+कृष् आकृष्य
वि+नश् विनश्य
आ+नी आनीय
सम्+दिश् सन्दिश्य
उप+हस् उपहस्य
सम्+ईक्ष् समीक्ष्य
वि+रच् विरच्य
वि+लिख् विलिख्य
वि+भूष् विभूष्य
उप+गम् उपगम्य
प्र्+नम् प्रणम्य
प्र+पद् प्रपद्य
अव+गम् अवगम्य
अव+नम् अवनम्य
आ+इ एत्य
निस्+क्रम् निष्क्रम्य
वि+भज् विभज्य
उप+दिश् उपदिश्य