Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


स्त्री प्रत्ययाः (feminine affixes)
Click here to practice

The affixes that are added in order to derive feminine bases from
the masculine are called feminine derivatives or stri pratyaya.In
Sanskrit these affixes are (आ) - टाप्, डाप्, चाप्, (ई) - ङीप्, ङीष्, (ऊ) - ऊङ्, et cetera.

टाप्- (1)The words included in Ajaadi group form their feminine
by the addition of टाप्. Of टाप् ,ट् and प् is elided and आ remains. In Ajaadi group
टाप् pratyaya is added with the following words.(अजाद्यतष्टाप्)it means
a Praatipadika ending in अ, and included in the ajaadi group form their
feminine by adding टाप्.
(आ)
अज(goat)अज+टाप् अजा she goat
अश्व अश्व+टाप् अश्वा she horse
एडक एडक+टाप् एडका she ship
चटक चटक+टाप् चटका hen sparrow
बाल बाल+टाप् बाला girl
वत्स वत्स+टाप् वत्सा a female calf
होड होड+टाप् होडा girl
मन्द मन्द+टाप् मन्दा woman who is not old
विलात विलात+टाप् विलाता young woman
क्रुञ्च क्रुञ्च+टाप् क्रुञ्चा female curlew
ज्येष्ठ ज्येष्ठ+टाप् ज्येष्ठा eldest sister
कनिष्ठ कनिष्ठ+टाप् कनिष्ठा youngest sister
कोकिल कोकिल+टाप् कोकिला female cuckoo
शूद्र शूद्र+टाप् शूद्रा woman of the Sudra tribe
वैश्य वैश्य+टाप् वैश्या woman of the vaiSya tribe
खट्व खट्व+टाप् खट्वा a bed-stead
चपल चपल+टाप् चपला unchaste wife
तरल तरल+टाप् तरला trembling
आचार्य आचार्य+टाप् आचार्या a female preceptor
उपाध्याय उपाध्याय +टाप् उपाध्याया a female preceptor

(2)A Praatipadika ended in अ forms their feminine by adding टाप्
वृद्ध वृद्ध+टाप् वृद्धा an old woman
शिष्य शिष्य+टाप् शिष्या a female disciple
सुत सुत+टाप् सुता daughter
कृपण कृपण+टाप् कृपणा a miser lady
निपुण निपुण+टाप् निपुणा a skilful lady
प्रथम प्रथम+टाप् प्रथमा first, foremost lady
स्थविर स्थविर+टाप् स्थविरा an aged woman
सेवमान सेवमान+टाप् सेवमाना serving woman
भुञ्जान भुञ्जान+टाप् भुञ्जाना eating woman
चञ्चल चञ्चल+टाप् चञ्चला fickle woman
चतुर चतुर+टाप् चतुरा clever woman
प्रतिकूल प्रतिकूल+टाप् प्रतिकूला an unfavourable woman
अनुकूल अनुकूल+टाप् अनुकूला favourable woman
दक्ष दक्ष+टाप् दक्षा competent woman
कॄश कॄश+टाप् कृशा lean woman
क्रूर क्रूर+टाप् क्रूरा cruel woman
वक्र वक्र+टाप् वक्रा crooked woman
सरल सरल+टाप् सरला simple minded woman
उत्तम उत्तम+टाप् उत्तमा excellent woman

(3)The words included in ksipaka group form the feminine
by adding टाप्
क्षिपक(an archer) क्षिपक+टाप् क्षिपका a female archer
ध्रुवक ध्रुवक+टाप् ध्रुवका
चरक(spy)चरक+टाप् चरका female spy
सेवक सेवक+टाप् सेविका woman servant, attendant
करक करक+टाप् कारका particular she bird

some exceptional cases
वर्तक(quail)वर्तक+टाप् = वर्तिका,वर्तका female quail
वर्णक(paint)वर्णक+टाप् = वर्णिका,वर्णिका gown
तारक(shining)तारक+टाप् = तारिका woman who is able to protect
सूतक सूतक+टाप् = सूतिका,सतका woman who has recently delivered
वृन्दारक(deity)वृन्दारक+टाप् = वृन्दारिका,वृन्दारका feamle deity
आर्यक(honourable person)आर्यक+टाप् = आर्यिका,आर्यका hounerable lady

(4)If the Praatipadika ends in अक् , the penultimate sound(अ) is
changed to इ. "प्रत्ययस्थात्कात्पूर्वस्यातइदाप्यसुपः" if the Praatipadika end in अक्,
the member of the termination, the preceding अ is changed
to इ before टाप्.

सर्वक सर्वक+टाप् = सार्विका woman who can do everything
कारक कारक+टाप् = कारिका memorial verse
मामक मामक+टाप् = मामिका mine
नरक नरक+टाप् = नरिका woman who makes people fearful
दाक्षिणात्यक दाक्षिणात्यक+टाप् =दाक्षिणात्यका woman of south
इहत्यक इहत्यक+टाप् = इहत्यका woman who is here
गायक गायक+टाप् = गायिका lady singer
नायक नायक+टाप् =नायिका heroine
बालक बालक+टाप् =बालिका girl
मूषक मूषक+टाप् = मूषिका a female rat
संहारक संहारक+टाप् =संहारिका female exterminator
चालक चालक+टाप् = चालिका female conductor
साधक साधक+टाप् = साधिका woman who is practicing penance
पाठक पाठक+टाप् = पाठिका female reader
धारक धारक+टाप् = धारिका female bearer
स्थापक स्थापक+टाप् = स्थापिका female constitutor
दर्शक दर्शक+टाप् = दर्शिका female viewer
दायक दायक+टाप् = दायिका female donor
पाचक पाचक+टाप् = पाचिका female cook
पालक पालक+टाप् = पालिका female patron
घातक घातक+टाप् = घातिका female murderer
सूचक सूचक+टाप् = सूचिका female informer
नाशक नाशक+टाप् = नाशिका female destructor
खादक खाद्क+टाप् = खादिका female eater
श्रावक श्रावक+टाप् = श्राविका female hearer
वाचक वाचक+टाप् = वाचिका female speaker
मारक मारक+टाप् = मारिका female killer
शिक्षक शिक्षक+टाप् = शिक्षिका female teacher
अध्यापक अध्यापक+टाप् = अध्यापिका female teacher
सेवक सेवक+टाप् = सेविका female attendant
नाटक नाटक+टाप् = नाटिका a short or light drama
गोपालक गोपालक+टाप् = गोपालिका female cowherd
ग्राहक ग्राहक+टाप् = ग्राहिका female receiver
परिव्राजक परिव्राजक+टाप् = परिव्राजिका female recluse
मादक मादक+टाप् = मादिका female alcoholic

ङीप् "ऋन्नेभ्यो ङीप्"

(1) The words ended in "ऋ" or "न" forms their feminine by adding "ङीप्" pratyaya.
In this affix. Here ङ् and प् are elided and ई remains. For example-

Words ended in ऋ:-

धातृ धातृ+ङीप् धात्री female bearer, foster mother
कर्तृ कर्तृ+ङीप् कर्त्री female doer
निर्मातृ निर्मातृ+ङीप् निर्मात्री female producer
पक्तॄ पक्तृ+ङीप् पक्त्री female baker
हर्तृ हर्तृ+ङीप् हर्त्री female robber
हन्तृ हन्तृ+ङीप् हन्त्री female killer
नेतृ नेतृ+ङीप् नेत्री female leader
जेतृ जेतृ+ङीप् जेत्री female conqueror
गन्तृ गन्तृ+ङीप् गन्त्री female goer
अध्येतृ अध्येतृ+ङीप् अध्येत्री female teacher
यातृ यातृ+ङीप् यात्री female traveller
श्रोतृ श्रोतृ+ङीप् श्रोत्री female hearer
अभिनेतृ अभिनेतृ+ङीप् अभिनेत्री actress
विधातृ विधातृ+ङीप् विधात्री female creator
संयातृ संयातृ+ङीप् संयात्री female achiever
विजेतृ विजेतृ+ङीप् विजेत्री female conqueror
(2) Words ended in न

कामिन् कामिन्+ङीप् कामिनी loving woman
गुणिन् गुणिन्+ङीप् गुणिनी meritorious woman
अधिकारिन् अधिकारिन्+ङीप् अधिकारिणी woman possessed of authority
गामिन् गामिन्+ङीप् गामिनी woman who is going or reaching to
भामिन् भामिन्+ङीप् भामिनी beautiful woman
तेजस्विन् तेजस्विन्+ङीप् तेजस्विनी brilliant, bright woman
तपस्विन् तपस्विन्+ङीप् तपस्विनी woman practicing penance
मानिन् मानिन्+ङीप् मानिनी woman possessed of self-respect, proud
दण्डिन् दण्डिन्+ङीप् दण्डिनी woman who has got punishment
बलिन् बलिन्+ङीप् बलिनी mighty woman
हस्तिन् हस्तिन्+ङीप् हस्तिनी female elephant
स्थायिन् स्थायिन्+ङीप् स्थायिनी woman who remains permanent
दानिन् दानिन्+ङीप् दानिनी female donor
मन्त्रिन् मन्त्रिन्+ङीप् मन्त्रिणी female minister
यशस्विन् यशस्विन्+ङीप् यशस्विनी celebrity woman
मायाविन् मायाविन्+ङीप् मायाविनी deceitful woman
ओजस्विन् ओजस्विन्+ङीप् ओजस्विनी energetic woman
पयस्विन् पयस्विन्+ङीप् पयस्विनी milk cow
मनस्विन् मनस्विन्+ङीप् मनस्विनी intelligent woman
साहसिन् साहसिन्+ङीप् साहसिनी daring woman
यामिन् यामिन्+ङीप् यामिनी night

(3) वयसि प्रथमे -Words indicative of the first stage of life
and ended in अ take the affix ङीप् in order to form feminine bases.
For example:-

कुमार कुमार+ङीप् कुमारी
चिरण्ट चिरण्ट+ङीप् चिरण्टी
किशोर किशोर+ङीप् किशोरी
तरुण तरुण+ङीप् तरूणी

(4)"टिड्-ढाणञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरपः" A Praatipadika ended in
ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप् and those of which the
ending ट् is elided takes ङीप् in order to form feminine bases.
For example:-

कुरुचर कुरुचर+ङीप् कुरुचरी woman who roams about in Kuru
देव(ट्) देव+ङीप् देवी goddess
नद(ट्) नद+ङीप् नदी a river
सौर्पणेय सौर्पणेय+ङीप् सौपर्णेयी daughter of Suparna, bearer of gaduda
ऐन्द्र ऐन्द्र+ङीप् ऐन्द्री belonging to Indra
औत्स औत्स+ङीप् औत्सी girl born in Utsa lineage
ऊरुद्वयस् ऊरुद्वयस्+ङीप् ऊरुद्वयसी woman who has water up to the thigh
ऊरुदघ्न ऊरुदघ्न+ङीप् ऊरूदघ्नी woman who has water up to the thigh
ऊरुमात्र ऊरुमात्र+ङीप् ऊरूमात्री woman who has water up to the thigh
पञ्चतय पञ्चतय+ङीप् पञ्चतयी woman having five
आक्षिक आक्षिक+ङीप् आक्षिकी woman who plays the game of dice
लावणक लावणक+ङीप् लावणिकी woman dealing in salt
यादृश यादृश+ङीप् यादृशी like
इत्वर इत्वर+ङीप् इत्वरी women who goes, slut
तरुण तरुण+ङीप् तरुणी young girl
स्त्रैण स्त्रैण+ङीप् स्त्रैणी female, feminine
पौंस्न पौंस्न+ङीप् पौंस्नी fit for a man, manly
शाक्तीक शाक्तीक+ङीप् शाक्तीकी woman who is worshipper of sakti
आढ्यंकरण आढ्यंकरण+ङीप् आढंयकरणी the means of enriching
कुम्भकार कुम्भकार+ङीप् कुम्भकारी woman potter
नर्तक नर्तक+ङीप् नर्तकी woman dancer
पञ्चमूल पञ्चमूल+ङीप् पञ्चमूली a collection of five roots
साप्ताहिक साप्ताहिक+ङीप् साप्ताहिकी weekly
मासिक मासिक+ङीप् मासिकी monthly
वार्षिक वार्षिक+ङीप् वार्षिकी yearly
भौतिक भौतिक+ङीप् भौतिकी worldly
मानसिक मानसिक+ङीप् मानसिकी mental
लौकिक लौकिक+ङीप् लौकिकी terrestrial
साहित्यक साहित्यक+ङीप् साहित्यिकी literary
आध्यात्मिक अध्यात्मिक+ङीप् आध्यात्मिकी spiritual
ऐहिक ऐहिक+ङीप् ऐहिकी temporal
पारलौकिक पारलौकिक+ङीप् पारलौकिकी related to the other world
मौलिक मौलिक+ङीप् मौलिकी fundamental
दैहिक दैहिक+ङीप् दैहिकी physiological
शारीरिक शारीरिक+ङीप् शारीरिकी bodily
धार्मिक धार्मिक+ङीप् धार्मिकी religious
नैतिक नैतिक+ङीप् नैतिकी ethical
वैतनिक वैतनिक+ङीप् वैतनिकी living on wages
बौद्धिक बौद्धिक+ङीप् बौद्धिकी intellectual
सुखकर सुखकर+ङीप् सुखकरी giving pleasure
भोगकर भोगकर+ङीप् भोगकरी producing enjoyment
पर्वत पर्वत+ङीप् पार्वती daughter of Parvata=Goddess Paarvati
वैशेषिक वैशेषिक+ङीप् वैशेषिकी related to particular
गोप गोप+ङीप् गोपी female cowherd

(5)"उगितश्च"-The words that have such affixes at their end
in which उ,ऋ becomes elided, take ङीप् in order to make
feminine bases. Words ended in शतृ, मतुप्, वतुप्, इयसुन्, क्वसु, और क्तवतु
takes ङीप् to form feminine bases. For example-
(5)"उगितश्च"-The words that have at their end such affixs
in which उ,ऋ are elided,take ङीप् to make
feminine bases.Words ended in शतृ, मतुप्, वतुप्, इयसुन्, क्वसु, और क्तवतु
takes ङीप् to form feminine bases.For example-

भवत् भवत्+ङीप् भवती being
पचत् पचत्+ङीप् पचन्ती cooking woman
पठत् पठत्+ङीप् पठन्ती reading woman
नॄत्यन्त् नृत्यन्त्+ङीप् नृत्यन्ती dancing woman
गच्छत् गच्छत्+ङीप् गच्छन्ती going woman
व्रजत् व्रजत्+ङीप् व्रजन्ती going woman
कथयत् कथयत्+ङीप् कथयन्ती talking woman
वदत् वदत्+ङीप् वदन्ती speaking woman
ददत् ददत्+ङीप् ददती giving woman
जुह्वत् जुह्वत्+ङीप् जुह्वती woman performing sacrifice
गुणवत् गुणवत्+ङीप् गुणवती woman possessing merits

धनवत् धनवत्+ङीप् धनवती woman possessing wealth
बलवत् बलवत्+ङीप् बलवती woman possessing strength
बुद्धिमत् बुद्धिमत्+ङीप् बुद्धिमती woman possessing intelligence
श्रीमत् श्रीमत्+ङीप् श्रीमती woman possessing majesty
शक्तिमत् शक्तिमत्+ङीप् शक्तिमती woman possessing strength
कलावत् कलावात्+ङीप् कलावती woman possessing art
रूपवत् रूपवत्+ङीप् रूपवती woman possessing beauty
ह्रीमत् ह्रीमत्+ङीप् ह्रीमती woman possessing modesty
शीलवत् शीलवत्+ङीप् शीलवती woman possessing inclination
भगवत् भगवत्+ङीप् भगवती goddess
रसवत् रसवत्+ङीप् रसवती woman possessing sentiment
यशस्वत् यशस्वत्+ङीप् यशस्वती woman possessing glory
विद्यावत् विद्यावत्+ङीप् विद्यावती woman possessing knowledge
शब्दवत् शब्दवत्+ङीप् शब्दवती woman possessing verbal authority
लज्जावत् लज्जवत्+ङीप् लज्जवती woman pssessing modesty
गन्धवत् गन्धवत्+ङीप् गन्धवती woman possessing smell,the earth
भाग्यवत् भाग्यवत्+ङीप् भाग्यवती woman possessing good fortune
ज्ञानवत् ज्ञानवत्+ङीप् ज्ञानवती woman possessing wisdom
धीमत् धीमत्+ङीप् धीमती woman possessing intellect
मतिमत् मतिमत्+ङीप् मतिमती woman possessing intellect
गोमत् गोमत्+ङीप् गोमती female name
पठितवत् पठितवत्+ङीप् पठितवती woman who has read
गतवात् गतवत्+ङीप् गतवती woman who has gone
दृष्टवत् दृष्टवत्+ङीप् दृष्टवती woman who has seen
उक्तवत् उक्तवत्+ङीप् उक्तवती woman who has spoken
स्थितवत् स्थितवत्+ङीप् स्थितवती woman who has remained
दत्तवत् दतवत+ङीप् दत्तवती woman who has given
कृतवत् कृतवत्+ङीप् कृतवती woman who has done
हसितवत् हसितवत्+ङीप् हसितवती woman who has smiled
लिखितवत् लिखितवत्+ङीप् लिखितवती woman who has written
कथितवत् कथितवत्+ङीप् कथितवती woman who has told
पीतवत् पीतवत्+ङीप् पीतवती woman who has drunk
क्रीतवत् क्रीतवत्+ङीप् क्रीतवती woman who has baught
गीतवत् गीतवत्+ङीप् गीतवती woman who has sung
नष्टवत् नष्टवत्+ङीप् नष्टवती woman who has destroyed
श्रुतवत् शुतवत+ङीप् श्रुतवती woman who has heard
रक्षितवत् रक्षितवत्+ङीप् रक्षितवती woman who has preserved
पटीयस् पटीयस्+ङीप् पटीयसी cleverer
ज्यायस् ज्यायस्+ङीप् ज्यायसी elder
गरीयस् गरीयस्+ङीप् गरीयसी greater
महीयस् महीयस्+ङीप् महीयसी greater
श्रेयस् श्रेयस्+ङीप् श्रेयसी more propitious


भूयस् भूयस्+ङीप् भूयसी more numerous
बलीयस् बलीयस्+ङीप् बलीयसी stronger
लघीयस् लघीयस्+ङीप् लघीयसी lighter
जग्मिवस् जग्मीवस्+ङीप् जग्मुषी woman who is about to go
विद्वस् विद्वस्+ङीप् विदुषी wise woman


Words take ङीष् in the sence of wife when class is implied.
(जातेरस्त्रीविषयादयोपधात्).For example-

शुद्र शूद्र+ङीष् शूद्री the wife of a Sudra
ब्राह्मण ब्राह्मण+ङीष् ब्राह्मणी the wife of a Brahmana
गोप गोप्+ङीष् गोपी female cowherd
मृग मृग+ङीष् मृगी doe
सिंह सिंह+ङीष् सिंही lioness
काक काक+ङीष् काकी female crow
नृ नृ+ङीष् नारी woman
(नार+ङीष्)
नर नर+ङीष् नारी woman
(नार+ङीष्)
मानव मानव+ङीष् मानवी woman
गर्धभ गर्धभ+ङीष् गर्धभी female donkey
हंस हंस+ङीष् हंसी female goose
शूकर शूकर+ङीष् शूकरी pig
हरिण हरिण+ङीष् हरिणी doe
मार्जार मार्जार+ङीष् मार्जारी female cat
व्याघ्र व्याघ्र+ङीष् व्याघ्री tigress
तट तट+ङीष् तटी bank
कठ कठ+ङीष् कठी woman born in katha lineage

Words like हय, गवय, मुकय, मत्स्यalso take ङीप् प्रत्यय:-
गवय गवय+ङीप् गवयी species of ox(female)
मनुष्य मनुष्य+ङीप् मानुषी female
मुकय मुकय+ङीप् मुकयी an animal,mule(female)

(वोतो गुणवचनात्)Adjectives ending in उ take ङीप् (optionaly):-
पटु पटु+ङीप् पटुः/पट्वी clever(female)
लघु लघु+ङीप् लघु/लघ्वी light(female)

साधु साधु+ङीप् साधुः/साध्वी a shaste woman
मृदु मॄदु+ङीप् मृदुः/मृद्वी soft creeper
गुरु गुरु+ङीप् गुरुः/गुर्वी great(female)
स्त्री प्रत्यायान्त शब्दानां वाक्य प्रयोगाः -
1.अजा तृणं भक्षयति।
The she goat is eating grass.
2.एषा चटका अस्ति।
It is a bird.
3.ज्येष्ठा भगिनी विद्यालयं गच्छति।
Elder sister goes to school.
4.शिक्षिका पाठं पाठयति।
Teacher teaches lesson.
5.बालिका लेखं लिखति।
girl write an essay
6.अश्वा धावति।
horse runs
7.तपस्विनी तपोवने तपति।
lady ascetic practises penance in the hermitage
8.कुम्भकारी घटं रचयति।
lady potter makes pot.
9.कालिदासस्य पत्नी विदुषी आसीत्।
Wife of Kalidasa was a learned lady.
10.सा गीतां पठितवती।
she has read the Gita.
11.श्वः वार्षिकी परीक्षा भविष्यति।
Annual examination will be held tomorrow.
12.भवानी कैलाशे रमते।
Goddess Bhavaani rejoices in Kailash.
13.आचार्याणी अपि विदुषी अस्ति।
Wife of the preceptor is learned too.
14.महिषी दुग्धं ददाति।
She-buffalo gives milk.
15.सुन्दरी नारी गच्छति।
beautiful lady goes.




अव्ययानि
Indeclinable
There are two types of words:-

types of words
विकारी अविकारी(अव्यय)
संज्ञा सर्वनाम विशेषण क्रिया क्रिया उपसर्ग निपात संयोजक विस्मय
(रामः (सः,त्वम्, (सुन्दरी, (पठति विशेषण सूचक
लता अहम् नीलम्) चलन्ति)
आदि) आदि)

अव्यय(अविकारी)-That is an Avyaya whose form remains the
the same in all the genders, numbers and cases.
(न व्येति इति अव्यम्)
"सदृशं त्रिषु लिंगेषु, सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम्॥"

तत् पदम् अव्ययपदं कथ्यते,यस्मिन् पदे लिंग-विभक्ति-वचन-कारणात् परिवर्तनं न भवति यत् पदं तेन एव रूपेण तिष्ठति
तद् अव्ययम् इति।
For example
धिक्, विना, यदा, कदा etcetera.

Types of avyayas:-The indeclinable comprises 1.Adverbs क्रिया विशेषण,
2.Prepositions उपसर्ग, 3Nouns having one inflection only निपात,
4.Conjunctions संयोजक, 5.Interjections विस्मय सूचक.

1.क्रिया विशेषण : चिरं, चिरेण, दूरं, दूरेण, नानाविधम्, अत्र, तत्र, परितः etcetera.
2.उपसर्ग : प्र,परा, अप्, सम्, अनु अव, निस्, निर् etcetera.
3.निपात : खलु, नु, तु, किल etcetera.
4.संयोजक : च, वा, अथ, किन्तु etcetera.
5.विस्मय सूचक : हन्त, हा, धिक्,कष्टं ,भो, हे, अहो etcetera.

Apart from these there are another kind of indeclinable called प्रकीर्ण
which indicates गति, काल, स्थान, क्रम, समय, अवस्था, दिशा, प्रक्रिया etcetera. For example :-
पुनः, यथा, उच्चैः, नीचैः।
वर्गीकरण
समय बोधकानि स्थान बोधकानि प्रश्न बोधकानि प्रकीर्णानि
यदा-तदा अत्र, यत्र-तत्र कदा,कुतः, इति,इव,चित्/चन/मा,
अधुना,ह्यः,श्वः, किमर्थम्,कुत्र यत्, यावत्-तावत्,कदापि,
पुरा वृथा

Indeclinable listed in the syllabus - अपि, इति, इव, उच्चैः, एव, कदा, कुतः, खलु, चित्/चन,नूनम्
पुरा, मा, इतस्ततः, यत्-तत्, अत्र-तत्र, यत्र-तत्र, यथा-तथा, यदा-कदा, यावत्-तावत्, विना, सहसा, श्वः, ह्यः अधुना, बहिः, वृथा, कदापि, शनै, किमर्थम्।

1.अपि - also
1.अहम् अपि गृहं गमिष्यामि। (I shall also go to school)
2.त्वम् अपि गृहं गच्छ। (You also go home)
3.सः अपि प्रातः उत्तिष्ठति। (He also gets up in the morning)
4.ऋचा अपि क्रीडति। (Richa also plays)
5.वयम् अपि शिवं भजामः। (We also worship lord Shiva)
6.अपि कुशलो भवान् ? (Are you well?)

2.इति – thus/so/this
1.इति महाभारत-कथा। (So this is the tale of Mahabharata).
2.??इति कर्तव्यम् येन को॓ऽपि दुःखी न भवेत्। (Things should be done in this way that no one feels sad.)
3.इत्युक्त्वा राम विरराम। (By saying thus Rama finishes.)
4."दीयतां तत् धनम्" इति। (Give that wealth, thus)
5.इति कथयित्वा स ततः अगच्छत्। (Saying this he went)

3.इव –like, as if, nearly
1.अभिमन्युः अपि अर्जुनः इव वीरः आसीत्। (Like Arjuna Abhimanyu was also a hero)
2.नलस्य मुखं कमलमिव सुन्दरम् अस्ति। (The face of Nala was as beautiful as a lotus)
3.घनः इव श्यामः श्रीकृष्ण गां दोग्धि। (Sri Krishna who is as black as cloud milks from cow).
4.तत् पुष्पम् दुग्धम् इव धवलम्। (That flower is as white as milk).
5.चन्दनः इव शीतलः वायुः वाति। (Wind as cold as sandal blows).

4.उच्चैः –high/loudly
1.सः उच्चै वदति।(He speaks loudly).
2.शिशुः उच्चैः विलपति। (Baby cries loudly).
3.श्येनः उच्चैः उड्डयति। (Hawk is flying high)
4.कपोतः उच्चैः न गच्छति। (Pigeon does not go high)
5.शीतांशुः उच्चैः हसति। (Shitamshu laughs loudly)

5.एव – (Just, exactly, same, only, like, already, also)
1.रामः एव गच्छति (Rama only goes)
2.अद्य नूनमेव वृष्टिर्भविष्यति। (There must be a rain today)
3.वृक्षात् फलानि नैव पतन्ति। (Fruits do not fall from tree.)
4.दिनेशः एव एतादृशं हसति। (Dinesha only laughs like this).
5.जलमेव जीवनमस्ति। (water is same with life).

6.कदा - When
1. त्वम् कदा आगमिष्यसि?(When are you coming ?)
2.बालकाः कदा क्रीडिष्यन्ति? (When the boys will play ?)
3.शीतांशुः कदा विद्यालयं गच्छति?( When does Shitaamshu go to school ?).
4.राम-लक्षणौ कदा वनम् अगच्छताम्?(When did Rama and Lakshmana go to forest ?).
5.सः कदा भोजनं खादति? (When do you take food ?)

7.कुतः – Where from
1. त्वम् कुतः आगच्छः? (Where from are you coming ?)
2. पवनपुत्रः कुतः ओषधिम् आनेष्यति? (Where from will the son of wind bring the medicine ?)
3.छात्रः कुतः पठनाय आगच्छति? (Where from the students do come for study ?)
4.मालाकारः कुतः पुष्पाणि चिनोति? (Where from the gardener pick flowers ?).
5.गजाः कुतः आगच्छान्ति? (Where from the elephant do come ?).

8.खलु-Indeed/must
1 अयं खलु नीलकण्ठः महादेवः। (This is Mahadeva indeed, whose throat is blue)
2 एषः खलु छात्रः। (this is a student indeed)
3 इमानि खलु सेव-फलानि सन्ति। (these are apples indeed)
4 तत्र खलु शृगालः प्रतिवसाति। (Foxes live there indeed)
5 अयं खलु भगवान् नारायणः। (This is lord Narayana indeed).

9.चित्/चन - कथञ्चित् –on any account, somehowकञ्चित् -what, कथञ्चन-on any account, कञ्चन-what,किञ्चित्-some,कदाचित् –some day/ever
1.किञ्चिद् धनं देहि। (Give some money)
2.कथञ्चिद् कार्यं कुरु। (somehow do the work)
3.कञ्चन अपि श्लोकं लिखित। (write any verse)
4.कदाचित् अपि मृषा न वद। (never speak lie)
5.तत् किञ्चित् अस्ति। (that is something)

10.नूनम् -surely
1अद्य नूनमेव वृष्टिर्भविष्यति। (Surely it is going to rain today)
2 अयं नूनं भगवान् नारायणः। (Surely this is Lord Narayana)
3 त्वम् नूनमेव परीक्षायाम् उत्तीर्णो भविष्यति। (you will surely pass the exam)
4. तत्र नूनं सर्पः तिष्ठति । (Surely there lives snake)
5. एषः जटाभिः नूनं साधुः प्रतीयते। (From the matted hair it seems that he is surely an ascetic

11.पुरा-once upon a time
1.पुरा एकः सत्यवादी नृपः आसीत्। (once upon a time there was a truthful king)
2 पुरा रामः रावणम् अहन्। (once upon a time Rama killed Lakshmana)
3.पुरा संस्कृत- भाषा व्यवहारिकी-भाषा आसीत्। (once upon a time Sanskrit was a language of daily use).
4.पुरा अस्माकं देशः समृद्धः आसीत्। (once upon a time our country was prosperous)
5. वाल्मीकिः पुरा रामायणम् अरचयत्। (once upon a time Vaalmiki has written the Ramayana)

12.मा –no, not, lest
1 वृथा मा धाव। (don’t run in vain)
2 मृषा मा वद। (do not speak lie)
3. रात्रौ दधि मा भुञ्जीत। (don’t eat curd at night)
4. प्रातः मा शयीत। (don’t sleep in the morning)
5. उच्चैः मा वद। (do not speak loudly)

13.इतस्ततः –here and there
1 इतस्ततः मा भ्रमत। (don’t roam about here and there)
2 सः इतस्ततः क्रीडति। (he plays here and there)
3 वानराः इतस्ततः धावन्ति। (Monkeys are running here and there)
4 खगाः इतस्ततः उतपतन्ति। (birds are flying here and there)
5 पठन्तः इतस्ततः मा पश्यत। (don’t see here and there while reading)

14.यत्-तत् = (which/it/that)
1. यत् पुस्तकं तत्र अस्ति तत् मम अस्ति। (the book which is there is mine)
2. सः वदति यत् अहमपि पठिष्यामि। (he says that I shall also read)
3. तत् पुष्पम् सुन्दरम् अस्ति। (that flower is beautiful)
4. तत् कीदृशां मनोहरं पत्रम् अस्ति। (how beautiful flower it is!)
5. यत् फलम् अत्र अस्ति तत् मधुरम् अस्ति। (the flower which is here is sweet)

15.अत्र-तत्र =here-there
1. अत्र शुकाः वदन्ति। (here parrots talk)
2. अत्र आगच्छ। (come here)
3. तत्र पठनाय गच्छ। (go there for study)
4. सः तत्र क्रीडति। (he plays there)
5. तत्र एकः ऋषिः गच्छति। (a sage is going there)

16.यत्र-तत्र =where-there
1.यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। (where women are adorned gods rejoice there)
2.यत्र मिष्टान्नं भवति तत्र पिपीलिकाः भवन्ति। (where there are sweets there will be ants)
3.यत्र विद्यालयः तत्र छात्राः अपि सन्ति। (where there is school there are students too)
4.यत्र जनाः तत्र आपणम् अपि अस्ति। (where there are people there is market also)
5.शुकाः यत्र वसन्ति तत्र एव खादन्ति। (parrots eat there only where they live)

17.यथा-तथा =as-so also
1.यथा राजा तथा प्रजा। (as the king so also the subjects)
2.यथा वपिष्यसि तथा प्राप्स्यसि। (as you sow so you ripe)
3.यथा पिता तथैव पुत्रः। (as the father so also the son)
4.यथा नरः तथा नारी। (as man so also the woman)
5.यथा घनः तथा घनश्यामः। (as cloud so also Ghanashyam)

18.यदा-तदा = (when-then)
1.यदा मेघाः गर्जन्ति तदा मयूरः नृत्यति। (when thunder roars peacock dances then)
2.यदा त्वम् आगमिष्यसि तदा अहमपि चलिष्यामि। (when you will come I shall also go)
3.यदा अध्यापकः आगच्छत् तदा छात्राः तूष्णीम् अभवन्। (when teacher came students kept quite then)
4.यदा वर्षा भवति तदा सर्वे जनाः प्रसीदन्ति। (when rain showers everybody get pleased then)
5.यदा सः प्रसीदति तदा सः हसति। (when he pleases he smiles then)

19.यावत्-तावत् =till/until/unless/as soon as
1 यावत् वृष्टिः अभवत् तावत् कॄषकाः प्रसन्नाः अभवन्। (as soon as rain showers farmers become pleased)
2 यावत् अवकाशः तावत् छात्राः अधावन्। (as soon as break comes pupils ran)
3 यावत् आलस्यं न त्यजसि तावत् योग्यः न भविष्यसि। (until you avoid laziness you will not be fit)
4.यावत् उद्यमं न करिष्यसि तावत् सफलो न भविष्यसि। (until you effort you will not be successful)
5. यावत् वृष्टिर्भविष्यति तावत् मयूराः नर्तिष्यन्ति। (as soon as rain showers peacocks will dance)

20.विना-without
1.सीता रामं विना वनं न गच्छति।(without Rama Sita does not go to forest.)
2.ज्ञानं विना नरः पशुना तुल्यः अस्ति। (without knowledge man is same as animal.)
3.धर्मं विना नरस्य जीवनं वृथा। (without dharma human life is useless)
4.जलं विना जीवाः न जीवन्ति। (without water life cannot sustain)
5. वयं नेत्राभ्यां विना न पश्यामः। (without the two eyes we shall not see)

21.सहसा (suddenly)
1.सहसा विदधीत न क्रियाम्। (no work should be done without judgment)
2.अध्यापकः कक्षायां सहसा आगच्छत्। (suddenly teacher came to the classroom)
3.अद्य सहसा एकः विस्फोटः अभवत्। (suddenly there was a blast today)
4.कपोतः सहसा शिबेरंके अपतत्। (suddenly the pigeon fall into the lap of Shibi)
5.अहं तु तत्र सहसा अगच्छम्। (I suddenly went there)

22.श्वः -tomorrow
1. त्वं श्वः कुत्र गमिष्यसि? (Where are you going tomorrow?)
2. अहं श्वः इन्द्रप्रस्थं गमिष्यामि। (Tomorrow I am going to Indraprastha)
3. श्वः रक्षाबन्धनस्य पर्व भविष्यति। (Tomorrow there will be the festival of Rakshabandhan)
4. श्वः रविवारः भविष्यति। (Tomorrow is Sunday)
5. श्वः अवकाशः भविष्यति। (tomorrow is holiday)


23.ह्यः-yesterday
1. ह्यः पीयूषः गुरुग्रामनगरात् आगच्छत्। (Yesterday Piyush came from Gurugrama)
2. ह्यः शुक्रवारः आसीत्। (yesterday was Friday)
3. ह्यः रामः रुग्णः आसीत्। (yesterday Rama was sick)
4. सः ह्यः विद्यालयं न अगच्छत्। (yesterday he did not come to school)
5. ह्यः वानराः फलानि अखादन्। (yesterday monkeys ate the fruits)

24.अधुना-now
1.अधुना त्वं पठ। (now you read)
2.अधुना अहं भोजनं खादामि। (now I eat rice)
3.आशुतोषः अधुना कन्दुकेन क्रीडति। (Asutosh now plays with ball)
4.अधुना त्वमपि क्रीड। (now you also play)
5.दीक्षा अधुना लेखं लिखति। (now Diksha writes an essay)

25.बहिः out
1.नगरात् बहिः उद्यानम् अस्ति। (there is a garden outside the city)
2.विद्यालयात् बहिः एकः देवालयः अस्ति। (Outside the school there is a temple)
3.रात्रौ गृहात् बहिः मा गच्छ। (do not go outside the room at night)
4.ग्रामात् बहिः नदी गच्छति। (outside the village there is a river)
5.पर्ण-कुटीरात् बहिः सुन्दराणि पुष्पाणि विकसन्ति। (There are beautiful flowers blooming outside the hut)

26.वृथा – in vain/ useless
1.वृथा मा वद। (don’t speak in vain)
2 वृथा दानं समर्थस्य। (gift to an able goes in vain)
3.वृथा वृष्टिः समुद्रेषु। (rain in the see goes in vain)
4.दिने दीपो वृथा भवति। (lamp in daytime goes in vain)
5.वृथा मा प्रलप। (don’t speak nonsense in vain)

27.कदापि (never)
1.सः कदापि असत्यं न वदति। (he never speaks lie)
2.कदापि मृषा मा वद। (never speak lie)
3.कदापि खगान् न तुदत। (never trouble the birds)
4.महात्मा गान्धी कदापि असत्यं न वदति स्म। (Mahatma Gandhi never spoke lie)
5.सः इन्द्र-प्रस्थं कदापि न अगच्छत्। (he never went to Indraprastha)

28.शनैः slowly
1.वृद्धः शनैः चलति। (old one walks slowly)
2.शिशुः शनैः खादति। (baby eats slowly)
3.शनैः-शनैः जलं पिब। (drink water slowly)
4.सर्वदा शनैः भोजनं खादत। (always eat food slowly)
5.कच्छपः सदा शनैः चलति। (tortoise always

29.किमर्थम् -why
1. त्वम् किमर्थम् अत्र आगच्छः? (why you have come here?)
2. किमर्थं प्रलापं करोषि? (why you speak nonsense ?
3. सः किमर्थं तत्र गमिष्यति? (why will you go there ?)
4. त्वम् अत्र किमर्थं तिष्ठसि? (why do you stay here ?)
5. भवान् वृथा किमर्थं हसति? (why do you laugh in vain ?)

30.कदा- (when)
1. सः कदा पठति? (when do you read )
2. रामः कदा उत्तिष्ठति? (when does Rama get up ?)
3. ऋचा कदा विद्यालयं गच्छति? (when does Richa go to school?)
4. छात्रौ कदा भोजनं कुरुतः? (when do the two boys eat food ?)
5. कन्या कदा दुग्धं पिबति? (when does the girl drink milk ?)