अमरकोश-खोज-पृष्ठ (Search Page for Amarakosha)

        Data Entry/Edit  (डेटा-निवेश)           Search Amarakosha  (डेटा-चित्रण)           The team (अमरकोश मंडली)           Home  (आदि-पृष्ठ)
DIRECT SEARCH
(unicode Sanskrit/Hindi/English/Bangla/Punjabi/Oriya/Assamese/Maithili/Kannada languages)

  

ALPHABET SEARCH
                                                              
                                                      क्ष   त्र   ज्ञ

वृकः  वैकक्षकम्  वक्ता  वृकधूपः  वक्रम्  वृक्षः  वृक्षवाटिका  वृक्षादनी  वेगः  वेगी  वङ्क्षणः  वचा  वैजयन्तः  वज्रः  वज्रपुष्पम्  
वंजुलः  वृजिनम्  वटकः  वैणवः  वेणिः  वैणिविका  वणी  वेणी  वृत्तः  वृत्तम्  वृत्तिः  वृत्तिः  वैतनिकः  वृत्रः  वैतरणी  
वेतसः  वत्सः  वत्सः  वत्सः  वतंसः  वत्सरः  वत्सलः  वेतस्वान्  वत्सादनी  वृतान्तः  वेतालः  वैतालिकः  वृथा  वृद्धत्वम्  वृद्धसंघः  
वृद्धा  वृद्धिः  वृद्धिः  वैदेहकः  वैदेहकः  वदान्यः  वेदिः  वधू  वधूः  वेधा  वेधितः  वृन्तम्  वृन्दभेदाः  वन्दा  वृन्दारकः  
वन्दी  वनम्  वनमक्षिका  वन्या  वनस्पतिः  वनिता  वैनीतकम्  वनीयकः  वेपथुः  वमथुः  वेमा  वयः  व्यक्तः  व्यक्तिः  व्यग्रः  
व्यजनम्  व्यञ्जकः  व्यञ्जनम्  व्यूढः  व्युत्थानम्  व्यूतिः  व्यधः  व्यध्वः  व्ययः  व्यलीकम्  व्युष्टिः  व्यस्तः  व्यसनम्  व्यसनार्तः  वयस्यः  
व्यूहः  व्यूहः  व्याकुलः  व्याघ्रः  व्याघ्रपुच्छः  व्याजः  व्याडः  व्याडायुधम्  व्याधः  व्याधिः  व्यापादः  व्यामः  व्यालः  व्यालग्राही  व्यासः  
व्याहारः  व्योमयानम्  वरः  वरः  वर्गः  वर्चः  व्रजः  वरटा  वरणः  व्रणः  वर्णः  वर्णः  वर्णकः  वरण्डः  वर्णभेदः  
वर्तकः  व्रततिः  वर्त्म  वर्तुलम्  वर्तिष्णुः  वरदः  वर्धनः  वर्धनम्  वर्धमानकः  वैरम्  वर्मभृत्  वर्वणा  वर्वरा  व्रश्चनः  व्रृष्टिः  
वर्ष्म  वर्षम्  वर्षवरः  वर्षीयान्  वर्षोपलः  व्रैहेयशालेयम्  वराङ्गम्  वराटकः  व्रात्यः  वरारोहा  वराहः  वरीयान्  व्रीहिभेदः  वलजः  वलजा  
वेल्ल्जम्  वल्लभः  वेल्लम्  वल्लरिः  ‍वेल्लितः  वल्ली  वल्ली  वल्वजाः  वेला  वलिरः  वलीकम्  वेशः  वंशः  वशः  वंशकम्  
वशक्रिया  वृश्चिकः  वृश्चिकः  वृश्चीकः  वेशन्तः  वंशम्  वेश्मभूः  वैश्य  वश्यः  वंशरोचना  वशा  वशा  वैशाखः  वृषः  वृषः  
वषट्कृतम्  वेष्टितम्  वृषभेदः  वृषाकपायी  वृषाकृपी  वृषी  वसु  वस्त्रयोनिः  वस्तिः  वसतिः  वसुदेवः  वसन्तः  वस्नसा  वा  वाक्यम्  
वागुरा  वागीशः  वाचः  वाचंयमः  वाजपेयम्  वाजिनः  वाजिशाला  वाडवम्  वाणा  वाणिज्यम्  वाणिनी  वातकः  वातकी  वातप्रमीमृगः  वातूलः  
वातायनम्  वाद्यप्रभेदाः  वाद्यम्  वानप्रस्थः  वानम्  वानस्पत्यः  वापी  वामः  वामनः  वामलूरः  वायसोली  वारः  वारुणी  वार्तः  वार्तम्  
वार्ता  वार्ता  वार्तावहः  वार्धकम्  वार्षिकम्  वाराङ्गरूपोपेतः  वारिपर्णी  वारिप्रवाहः  वाल्कम्  वावदूकः  वाशिका  वाशिका  वाशितम्  वाष्पम्  वासूः  
वासः  वासुकिः  वास्तुकम्  वास्त्रः  वासितम्  वासिता  वाहनम्  वाह्लवम्  वाहित्थम्  वाहिनी  विकृतिः  विक्रेता  विक्रमः  विक्रमः  विक्रेयम्  
विक्लवः  विकलाङ्गः  विकारः  विकासी  विग्रः  विघ्नः  विचारितः  विचिकित्सा  विज्ञानम्  विजनः  विजयः  विटः  विटपः  वितण्डा  वितथम्  
वितुन्नकः  वितुन्नम्  वितर्दिः  वितस्तिः  वितानम्  वितानम्  विदुः  विद्युत्  विद्रधिः  विदलम्  विद्वान्  विद्वान्  विदारिगन्धा  विदारी  विधुः  
विधूननम्  विधेयः  विधुरम्  विधवा  विधा  विधिः  विधिर्दर्शिनः  विनायकः  विनायकः  विनाशः  विनाशोन्मुखम्  विनीतः  विपणः  विपणिः  विपणिः  
विपत्तिः  विप्रः  विपर्यासः  विप्रलब्धः  विप्रलम्भः  विप्रलम्भः  विप्रलापः  विप्रश्निका  विपाशा  विभूतिः  विभ्रमः  विभ्राड्  विभावसुः  विभीतकः  विमर्दनम्  
विमर्शः  विमातृजः  विरजस्तमाः  विरति:  विरोचनः  विरोधनम्  विलक्षः  विलम्भः  विलापः  विलीनः  विवेकः  विवधः  विवर्णः  विवशः  विवस्वतः  
विवादः  विवाहः  विविक्तः  विविधः  विशः  विशङ्कटम्  विश्रावः  विशल्या  विशल्या  विश्वकर्मा  विश्वा  विश्वासः  विशारदः  विशालता  विशाला  
विष्टरः  विष्टिः  विष्णुः  विषेणः  विषभेदाः  विषम्  विषयः  विषयः  विषयाः  विष्वक्सेनप्रिया  विषुवत्  विषवैद्यः  विष्वद्यूङ्  विषाणम्  विसृतम्  
विसृत्वरः  विस्तारः  विस्तारः  विस्फारः  विस्फोटः  विस्मयः  विस्रम्  विस्रम्भः  विहङ्गिका  विहसितम्  विहारः  वीकाशः  वीघ्रम्  वीजकोशः  वीणा  
वीणा  वीणादण्डः  वीणावादा  वीतम्  वीतसंस्तूपकरणम्  वीथी  वीथी  वीनाहः  वीरणम्  वीरुत्  वीरपत्नी  वीरपाणम्  वीरमाता  वीर्यम्  वीर्यम्  
वीरवृक्षः  वीरहा  वीराशंसनम्  वीवधः  

SEARCH BY CLASS